वैशम्पायनः
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः
प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते
ययुर्वनेनैव वनं सततं पश्चिमां दिशम्
ततस्सरस्वतीतीरे समेषु मरुधन्वसु
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम्
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे
अन्वास्यमाना मुनिभिस्सान्त्व्यमानाश्च भारत
विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः
जगामैकरथेनैव काम्यकं वनमृद्धिमत्
ततो यात्वा विदुरः काननं तच्छीघ्रैरश्वैर्वाहितस्स्यन्दनेन
ददर्शाऽऽसीनं धर्मात्मानं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च
ततोऽपश्यद्विदुरं तूर्णमेकमभ्यागतं सत्यसन्धस्स राजा
अथाब्रवीद्भ्रातरं भीमसेनं किन्नु क्षत्ता वक्ष्यति नस्समेत्य
कच्चिन्नायं वचनात्सौबलस्य समाह्वाता देवनायोपयाति
कच्चित्क्षुद्रः कुशली चाऽऽयुधानि जेष्यत्यस्माकं पुनरेवाक्षवत्याम्
समाहूतः केनचिदाहवाय नाहं शक्तो भीमसेनापयातुम्
गाण्डीवे वा संशयिते कथञ्चिद्राज्यप्राप्तिस्संशयिता भवेन्नः
तत उत्थाय विदुरं पाण्डवेयाः तं प्रत्यगृह्णन्नृपते सर्व एव
सतैस्समेतैस्सत्कृतः पाण्डवेयैर्यथोचितं पाण्डुपुत्रैस्समेयात्
समाश्वस्तं विदुरं ते नरर्षभास्ततोऽपृच्छन्नागमनाय हेतुम्
स चापि तेभ्यो विस्तरतश्शशंस यथावृत्तो धृतराष्ट्रोऽम्बिकेयः
विदुरः
अवोचन्मां धृतराष्ट्रोऽभिगुप्तमजातशत्रो परिगृह्याभिपूज्य
एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि
मया तूक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव
तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः
यथाऽऽतुरस्येव हि पथ्यमौषधं न रोचते स्मास्य तदुच्यमानम्
न श्रेयसे यततेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा
ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति
यथा च पर्णे पुष्करस्यावसिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथाऽस्मिन्
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यत्र श्रद्धा तात तत्र प्रयाहि
नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा
सोऽहं त्यक्तो धृतराष्ट्रेण राजंस्त्वां शंसितुं तूर्णमुपागतोऽहम्
युक्तं सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः
क्लेशैस्तीव्रैर्युज्यमानस्सपत्नैः क्षमां कुर्वन्कालमुपासते यः
संवर्धयन्स्तोकमिवाग्रिमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव
यस्याविभक्तं वसु राजन्सहायैस्तस्य दुःखस्यांशभाजस्सहायाः
सहायानामेष सङ्ग्रहणेऽभ्युपायस्सहायाप्त्या पृथिवीप्राप्तिमाहुः
सत्यं श्रेष्ठं पाण्डवा निष्प्रलापं तुल्यं चान्नं सह भोज्यं सहायैः
आत्मा चैषामग्रतो नातिवर्तेदेवं वृत्तिर्वर्धते भूमिपाल
युधिष्ठिरः
एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्याप्रमत्तः
यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम्