वैशम्पायनः
वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः
धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा
धृतराष्ट्रः
प्रज्ञा च ते भार्गवस्येव शुद्धा धर्मं च त्वं परमं वेत्थ सूक्ष्मम्
समश्च त्वं सम्मतः कौरवाणां पथ्यं चैषां मम च प्रब्रवीहि
एवं गते विदुर यदद्य कार्यं पौराश्चेमे कथमस्मान्भजेरन्
ते चाप्यस्मान्नोद्धरेयुस्समूलान्न कामये तांश्च विनश्यमानान्
विदुरः
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति
धर्मे राजन्वर्तमानस्स्वशक्त्या पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च
स वै धर्मो विप्रलुप्तस्सभायां पापात्मभिस्सौबलेयप्रधानैः
आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसन्धं सुतस्ते
एतस्य ते दुष्प्रणीतस्य राजञ्छेषस्याहं परिपश्याम्युपायम्
यथा पुत्रस्तव कौरव्य पापान्मुक्तो लोके प्रतितिष्ठेत साधु
तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नतिसृष्टं त्वयाऽऽसीत्
एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृद्ध्येत्
एतत्कार्यं तव सर्वप्रधानं तेषां तुष्टिश्शकुनेश्चावमानः
एवं शेषं यदि पुत्रेषु ते स्यादेतद्राजंस्त्वरमाणः कुरुष्व
अथैतदेवं न करोषि राजन् ध्रुवं कुरूणां भविता विनाशः
न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके
येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम्
येषां भीमो बाहुशाली च योद्धा तेषां लोके किन्नु दुष्प्रापमस्ति
उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम्
पुत्रं त्यजेममहितं कुलस्येत्येतद्राजन् न च तत् त्वं चकर्थ
इदानीं ते हितमुक्तं न चेत्त्वमेवं कर्ता परितप्ताऽसि पश्चात्
यद्येतदेवमनुमन्ता सुतस्ते सम्प्रीयमाणः पाण्डवैरेकराज्यम्
तापो न ते भविता प्रीतियोगात्तस्मातन्निगृह्णीष्व सुतान् सुखाय
निगृह्याबुद्धिं मानिनं पापबुद्धिं पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये
अजातशत्रुर्हि विमुक्तरागो धर्मेणेमां पृथिवीं शास्तु राजन्
ततो राजन्पार्थिवास्सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः
दुर्योधनश्शकुनिस्सूतपुत्रः प्रीत्या राजन्पाण्डुपुत्रान्भजन्तु
दुश्शासनो याचतु भीमसेनं सभामध्ये द्रुपदस्याऽऽत्मजां च
युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य
त्वया पृष्टः किमहमन्यद्वदेयमेतत्कृत्वा कृतकृत्योऽसि राजन्
धृतराष्ट्रः
एतद्वाक्यं विदुर यत्ते सभायामिह प्रोक्तं पाण्डवान्प्राप्य मां च
हितं तेषामहितं मामकानामेतत्सर्वं मम नोपैति चेतः
इदं त्विदानीं कृत एव निश्चितं तेषामर्थे पाण्डवानां यदात्थ
तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम्
असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात्प्रसूतः
स्वं वै देहं परहेतोस्त्यजेति को नु ब्रूयात्समतामन्ववेक्षन्
स मां जिह्मं विदुर सर्वं ब्रवीषि मन्युं तेऽहमधिकं धारयामि
यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाऽप्यसती स्त्री जहाति
वैशम्पायनः
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्यदन्तर्वेश्म सहसोत्थाय राजन्
नेदमस्तीति विदुरो भाषमाणस्सम्प्राद्रवद्यत्र पार्था बभूवुः