वैशम्पायनः-
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत्
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम्
निःश्वसन्तमनेकाग्रमिति होवाच सञ्जयः
सञ्जयः-
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि
धृतराष्ट्रः-
अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति
पाण्डवैर्युद्धशौण्डैस्तु मित्रवद्भिर्महारथैः
सञ्जयः-
तवेदं सुकृतं राजन्महद्वैरं भविष्यति
विनाशस्सर्वलोकस्य सानुबन्धो भविष्यति
वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम्
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम्
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम्
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते
अनयो नयसङ्काशो हृदयान्नापसर्पति
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित्
कालस्य बलमेतावद्विपरीतार्थदर्शनम्
उपस्थितमिदं घोरं तुमुलं रोमहर्षणम्
पाञ्चालीमपकर्षद्भिस् सभामध्ये तपस्विनीम्
अयोनिजां रूपवतीं कुले जातां विभावरीम्
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम्
पर्यानयेत्सभामध्ये ऋते दुर्द्यूतदेविनम्
स्त्रीधर्मिणी वरारोहां शोणितेन समुक्षिताम्
एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवैक्षतीम्
हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्ऋतप्रियान्
विहीनान्सर्वकामेभ्यो दासभावमुपागतान्
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे
क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम्
धृतराष्ट्रः-
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी
अविशेषं भवेदेषां पुत्राणामपि सञ्जय
भारतानां स्त्रियस्सर्वा गान्धार्या सह संयुताः
प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम्
अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः
ब्राह्मणाः कुपिताश्चासन्द्रौपद्यास्सम्प्रधर्षणे
आसीन्निष्ठानको घोरो निर्घातश्च महानभूत्
दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत्
अपर्वणि महाघोरं प्रजानां जयन्भयम्
तथैव रथशालासु प्रादुरासीद्धुताशनः
ध्वजाश्चाप्यवशीर्यन्त भारतानामभूतये
दुर्योधनस्याग्निहोत्रे सृगालोऽत्यभषद्भृशम्
तं तथा प्रतिवाश्यन्त रासभास्सर्वतोदिशम्
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय
कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः
ततोऽहमब्रुवं तत्र विदुरेणापि चोदितः
वरं ददामि कृष्णायै काङ्क्षितं यद्यदिच्छति
अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम्
विदुरः-
अथाब्रवीन्महाप्राज्ञो विदुरस्सर्वधर्मवित्
एतदन्तास्स्थ भरता यद्वः कृष्णा सभागता
एषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा
पाञ्चाली पाण्डवानेतान्देवैस्सृष्टोपसर्पति
तस्याः पार्थाः परिक्लेशं न क्षमन्ते त्वमर्षिणः
वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः
तेन सत्याभिसन्धेन वासुदेवेन रक्षितः
आगमिष्यति बीभत्सुः पञ्चालैश्चाभिरक्षितः
तेषां मध्ये महेष्वासो भीमसेनो महाबलः
आगमिष्यति धुन्वान् वै गदां दण्डमिवान्तकः
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः
गदावेगं च भीमस्य नालं सोढुं नराधिपाः
ततस्स्म रोचते नित्यं पार्थैस्साम न विग्रहः
कुरुभ्यो हि सदा मन्ये पाण्डवान्शक्तित्तरान्
तथा हि बलवान्राजा जरासन्धो महाद्युतिः
बाहुप्रहरणेनैव भीमेन निहतो युधि
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया
धृतराष्ट्रः-
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः
उक्तवान्न गृहीतं वै मया पुत्रहितैषिणा