जनमेजयः-
अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्चयान्
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा
वैशम्पायनः-
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता
राजन्दुश्शासनः क्षिप्रं जगाम भ्रातरं प्रति
दुर्योधनं समासीनं सामात्यं भरतर्षभ
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत्
दुःशासनः-
दुःखेनैतान्समानीतान् स्थविरो नाशयत्यसौ
शत्रुसाद्गमयन्द्रव्यं तद्बुध्यध्वं महारथाः
वैशम्पायनः-
अथ दुर्योधनः कर्णश् शकुनिश्चापि सौबलः
मिथस्सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम्
अभिगम्य त्वरायुक्ताश् श्लक्ष्णं वचनमब्रुवन्
दुर्योधनः-
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः
सर्वोपायैर्निहन्तव्याश् शत्रवश्शत्रुकर्शन
पुरा युद्धाद्बलाद्वाऽपि प्रकुर्वन्ति तवाहितम्
ते वयं पाण्डवधनैस् सर्वान्सम्पूज्य पार्थिवान्
यदि तान्योधयिष्यामः किं वा नः परिहास्यति
अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान्
कृत्वा कण्ठे च पृष्ठे च कस्समुत्स्रष्टुमर्हति
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः
निश्शेषान्नः करिष्यन्ति क्रुद्धा ह्याशीविषा इव
सन्नद्धो ह्यर्जुनो याति विवर्त्य परमेषुधी
गाण्डीवं गृह्य सङ्क्रुद्धः पार्थश्शस्त्रभृतां वरः
अचिरेणैव कालेन निश्शेषान् नः करिष्यति
न पश्यामि रणे क्रुद्धं बीभत्सुं प्रतिवारणम्
भीष्मो द्रोणश्च कर्णश्च द्रौणिश्च रथिनां वरः
कृपश्च वृषसेनश्च विकर्णश्च जयद्रथः
बाह्लीकस्सोमदत्तश्च भूरिर्भूरिश्रवाश्शलः
शकुनिस्ससुतश्चैव नृपाश्चान्ये च कौरवाः
एते सर्वे रणो यत्ताः पार्थं सोढुं न शक्नुवन्
अर्जुनेन समो वीर्ये नास्ति लोके धनुर्धरः
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना
धृतराष्ट्रः-
कस्त्वयोक्तः पुमान्वीरो बीभत्सुसमविक्रमः
तं मे ब्रूहि महावीर्यं श्रोतुमिच्छामि पुत्रक
दुर्योधनः-
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
हेहयाधिपतिर्वीरः पाञ्चदश्यः पितामहात्
धृतराष्ट्रः-
गान्धारीपुत्र सर्वास्तान् कार्तवीर्यपितामहान्
आनुपूर्व्याच्च मे शंस ततस्तं पार्थिवं तथा
दुर्योधनः-
कार्तवीर्यस्य चरितं शृणु राजन्महात्मनः
अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः
ब्रह्मणोऽत्रिस्सुतो विद्वानत्रेः पुत्रो निशाकरः
सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः
तस्याप्यथ सुतोऽप्यायुरायोस्तु नहुषस्सुतः
नहुषस्य ययातिस्तु ययातेस्तनुजो यदुः
यदोः पुत्रो महाराज सहस्रौजेति विश्रुतः
सहस्रौजसुतो राजंस्चक्रदासेति विश्रुतः
शक्रदासस्य दायादो हेहयो नाम पार्थिवः
हेहयस्याभवत्पुत्रो धर्मनेत्र इति श्रुतः
धर्मनेत्रस्य कार्तस्तु कृतवीर्यस्तु कार्तजः
कृतवीर्यस्य तनयो ह्यर्जुनो बलिनां वरः
स चार्जुनो महाराज तपो घोरं चकार ह
साग्रं वर्षायुतं तप्त्वा तपः परमदुश्चरम्
दत्तमाराधयामास सोऽर्जुनोऽत्रिसुतं मुनिम्
तस्य दत्तो वरान्प्रादाच्चतुरः पार्थिवस्य वै
पूर्वं बाहुसहस्रं तु प्रार्थितः परमो वरः
अधर्मे प्रीयमाणस्य सद्भिस्तत्र निवारणम्
धर्मेण पृथिवीं जित्वा धर्मेणैवानुरञ्जयन्
सङ्ग्रामान्सुबहून्जित्वा हत्वा चारीन्सहस्रशः
सङ्ग्रामे यतमानस्य वधश्चैवाधिकाद्रणे
तस्य बाहुसहस्रं तु युध्यतः किल भारत
रथो ध्वजश्च सञ्जज्ञ इत्येवं मे श्रुतं परा
तथैयं पृथिवी राजन्त्सप्तद्वीपा सपत्तना
ससमुद्राकरा तात विधिनोग्रेण वै जिता
स चार्जुनोऽथ तेजस्वी सप्तद्वीपेश्वरोऽभवत्
स च राजा महायज्ञानाजहार महाबलः
महीं च सकलां जित्वा असकृत् स समा बहूः
ततोऽर्जुनः कदाचिद्वै राजन्माहिष्मतीपतिः
नर्मदां भरतश्रेष्ठ स्नातुं दारैर्ययौ सह
ततस्तु स नदीं गत्वा प्रविश्यान्तर्जले मुदा
कर्तुं राजञ्जलक्रीडां ततो राजोपचक्रमे
तस्मिन्नेव तु काले तु रावणो राक्षसैस्सह
लङ्काया ईश्वरस्तात तं देशं प्रययौ बली
ततस्तमर्जुनं दृष्ट्वा नर्मदायां दशाननः
नित्यं क्रोधपरो धीरो वरदानेन मोहितः
अभ्यधावत्सुसङ्क्रुद्धो महेन्द्रं शम्बरो यथा
अर्जुनोऽप्यथ तं दृष्ट्वा रावणं प्रत्यवारयत्
ततस्तौ चक्रतुर्युद्धं रावणश्चार्जुनश्च वै
ततस्तु दुर्जयं वीरं वरदानेन दर्पितम्
राक्षसेन्द्रं मनुष्येन्द्रो युध्वा जित्वा रणे बलात्
बध्वा धनुर्ज्यया राजन्विवेशाथ पुरीं स्वकाम्
स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा
मोक्षयामास दृष्ट्वाऽथ पुरेऽदृष्ट्वाऽर्जुनं तदा
ततः कदाचित्तेजस्वी कार्तवीर्यार्जुनो बली
समुद्रतीरं गत्वाथ विचरन्दर्पमोहितः
अवाकिरच्छितशरैस् समुद्रं स तु भारत
तं समुद्रो नमस्कृत्य कृताञ्जलिरभाषत
समुद्रः-
आशुगान्वीर मा मुञ्च ब्रूहि किं करवाणि ते
मदाश्रयाणि भूतानि त्वन्निसृष्टैर्महेषुभिः
बध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो
अर्जुनः-
देहि सिन्धुपते युद्धमद्यैव त्वरया मम
अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम्
समुद्रः-
लोके राजन्महावीर्या बहवो निवसन्ति ये
तेषामेकेन राजेन्द्र कुरु युद्धं महाबल
अर्जुनः-
मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित्
विद्यते तं ममाचक्ष्व यस्सहेत महामृधे
समुद्रः-
महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः
तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति
दुर्योधनः-
समुद्रस्य वचश्श्रुत्वा राजा माहिष्मतीपतिः
ननाद सचिवैः पूर्वं क्रोधेन महता वृतः
ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत
स तमाश्रममागत्य काममेवान्वपद्यत
स रामप्रतिकूलानि चकार सह बन्धुभिः
आयासं जनयामास रामस्य स महात्मनः
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः
प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा
अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव
ततः परशुमादाय नृपं बाहुसहस्रिणम्
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम्
तं हतं पतितं दृष्ट्वा समेतास्सर्वबान्धवाः
असीनादाय शक्तीश्च रामं ते प्रत्यवारयन्
रामोऽपि रथमास्थाय धनुरायम्य सत्वरः
विसृजन्परमास्त्राणि व्यधमत्पार्थिवं बलम्
ततस्तु क्षत्रिया राजञ्जामदग्न्यभयार्दिताः
विविशुर्गिरिदुर्गाणि मृगास्सिंहभयादिव
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठति
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात्
तथा ते द्रविडाः काशाः पुण्ड्राश्च शबरैस्सह
वृषलत्वं परिगता विच्छिन्नाः क्षत्रकर्मणः
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः
द्विजैरभ्युदितं क्षत्रं तानि रामो निहत्य च
ततस्त्रिस्सप्तमं वारं रामं वागशरीरिणी
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता
राम राम निवर्तस्व स्वगुणं नात्र पश्यसि
क्षत्रबन्धूनिमान्प्राणैर्विप्रयुज्य पुनः पुनः
तथैव तं महात्मानमृचीकप्रमुखास्तथा
राम राम महावीर निवर्तस्वेत्यथाब्रुवन्
परशुरामः-
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्
नार्हा हन्त भवन्तो मां निवारयितुमित्युत
पितरः-
नार्हसि क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर
न हि युक्तस्तदाघातो ब्राह्मणेन सता त्वया
दुर्योधनः-
पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः
अश्वमेधसहस्राणि नरमेधशतानि च
इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ
तेन रामेण सङ्ग्रामे तुल्यस्तात धनञ्जयः
कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः
रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते
शमेन धर्मेण परस्य बुद्ध्या जाता बुद्धिस्साऽस्तु ते मा प्रमादीः
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान्
वैशम्पायनः-
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम्
धृतराष्ट्रः-
अन्तः कामं कुलस्यास्तु न शक्नोमि निवर्तितुम्
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः
पुनर्द्यूतं च कुर्वन्तु मामकाः पाण्डवैस्सह