वैशम्पायनः-
तथा तु तां सर्वगुणोपपन्नां रोरूयमाणां कुररीमिवार्ताम्
नोचुर्वचस्साध्वथवाऽप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः
दृष्ट्वा तु तान् पार्थिवपुत्रपौत्रांस्तूष्णीम्भूतान्धृतराष्ट्रस्य पुत्रः
स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम्
दुर्योधनः-
तिष्ठत्वयं प्रश्न उदारसत्वे भीमेऽर्जुने सहदेवे तथैव
पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम्
अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः
कुर्वन्तु सर्वे चानृतं धर्मराजं पाञ्चालि त्वं मोक्ष्यसे दासभावात्
धर्मे स्थितो धर्मराजो महात्मा स्वयं चेदं कथयत्विन्द्रकल्पः
ईशो वा ते ह्यनीशोऽथवैष वाक्यादस्य क्षिप्रमेकं भजस्व
सर्वे हीमे कौरवेयास्सभायां दुःखान्तरे वर्तमानास्सदैवम्
न विब्रुवन्त्यार्यवृत्ता यथावत्पतींश्च ते समवेक्ष्याल्पभाग्यान्
वैशम्पायनः-
ततस्सभ्याः कुरुराजस्य तत्र वाक्यं सर्वे प्रशशंसुस्तथोच्चैः
चेलावेधांश्चापि चक्रुर्नदन्तो हाहेत्यासीदपि चैवात्र नादः
सर्वे चासन् पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः
युधिष्ठिरं च ते सर्वे समवैक्षन्त पार्थिवाः
किं नु वक्ष्यति धर्मात्मा इति साचीकृताननाः
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः
भीमसेनो यमौ चेति भृशं कौतूहलान्विताः
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम्
प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम्
भीमः-
यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः
न प्रभुस्स्यात्कुलस्यास्य न वयं मर्षयेमहि
ईशो हि नः पुण्यतपाः प्राणानामपि चेश्वरः
मन्यते जितमात्मानं यद्येष विजिता वयम्
न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन्
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान्
पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः
धर्मपाशसितस्त्वेवमधिगच्छामि सङ्कटम्
गौरवेण निरुद्धोऽस्य निग्रहादर्जुनस्य च
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव
धार्तराष्टारानिमान्पापान्निष्पिपेयं तलासिना
वैशम्पायनः
एवमुक्त्वा महाबाहुं विष्फुरन्तं मुहुर्मुहुः
तमुवाच तदा भीष्मो द्रोणो विदुर एव च
क्षम्यतां क्षम्यतामेवं सर्वं सम्भवति त्वयि
कर्णः-
त्रयः किलेमे ह्यधना भवन्ति दासश्शिष्यश्चास्वतन्त्रा च नारी
दासस्य पत्नी त्वधनस्य भद्रे हीनेश्वरा दासधनं च दासी
प्रविश्य साऽन्तःपरिचारैर्भजस्व तत्ते कार्यं दिष्टमाविश्य वेश्म
ईशाश्च सर्वे तव राजपुत्रि भवन्ति ते धार्तराष्ट्रा न पार्थाः
अन्यं वृणीष्व पतिमाशु भामिनि यस्य दास्यं न लभसि देवनेन
अनवद्या वै पतिषु कामवृत्तिर्नित्यं तु दास्ये विदितं वै तवास्तु
पराजितो नकुलो भीमसेनो युधिष्ठरस्सहदेवोऽर्जुनश्च
दासीभूता प्रविशतु याज्ञसेनि पराजितास्ते पतयो न सन्ति
प्रयोजनं जन्मनि किं न मन्यते पराक्रमं पौरुषं वेह पार्थः
पाञ्चाल्यस्य द्रुपदस्यात्मजां त्वां सभामध्ये यो व्यदेवीद्ग्लहेषु
वैशम्पायनः-
तच्च श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदाऽऽर्तरूपः
राजानुजो धर्मपाशानुबद्धो दहन्निवैनं क्रोधविरक्तचक्षुः
भीमः-
नाहं कुप्ये सूतपुत्रस्य राजन्नेष सत्यं दासधर्मः प्रदिष्टः
किं विद्विषो वै मामेवं व्याहरेयुर्नादेवीस्त्वं यद्यनया नरेन्द्र
वैशम्पायनः-
राधेयस्य वचश्श्रुत्वा राजा दुर्योधनस्तदा
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम्
दुर्योधनः-
भीमार्जुनौ यमौ चैव स्थितौ ते नृपतिशासने
प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे
वैशम्पायनः-
एवमुक्त्वा तु कौन्तेयमपोह्य वसनं स्वकम्
स्मयन्नैक्षत पाञ्चालीमैश्वर्यमदमोहितः
कदलीदण्डसदृशं सर्वलक्षणपूजितम्
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत्
वृकोदरस्तदालोक्य नेत्रे उत्पाद्य लोहिते
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव
भीमः-
पितृभिस्सह सालोक्यं मा स्म गच्छेद्वृकोदरः
यद्येतमूरुं गदया न भिन्द्यात् ते महाहवे
वैशम्पायनः-
क्रुद्धस्य तस्य सर्वेभ्यस् स्रोतोभ्यः पावकार्चिषः
वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः
विदुरः-
परं भयं पश्यत भीमसेनाद्बुध्यध्वं वै वरुणस्येव पाशात्
दैवेरितो नूनमयं पुरस्तात्परोऽनयो भरतेषूदपादि
अतिद्यूतं कृतमिदं धार्तराष्ट्रा येऽस्यां स्त्रियां विवदध्वे सभायाम्
योगक्षेमौ दृश्यते राजन् परीतात्मानः कुरवो मन्त्रयन्ते
इमं धर्मं कुरवो जानताशु ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत्
इमां चेत्पूर्वं कितवोऽग्लहिष्यन्नैषाऽभविष्यदपराजितात्मा
स्वप्ने यथैतद्धिं धनं जितं स्यात्तथैव मन्ये यदि दीव्यत्यनीशः
गान्धारपुत्रस्य वचो निशम्य धर्मादस्मात्कुरवो माऽपगात
दुर्योधनः-
भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव
युधिष्ठिरञ्चेद्विवदन्त्यनीशं तदा दास्यान्मोक्ष्यते याज्ञसेनी
अर्जुनः-
ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीपुत्रो धर्मराजो महात्मा
ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवस्सर्व एव
कर्णः-
दुश्शासन निबोधेदं वचनं वै प्रभाषितम्
किमनेन चिरं वीर नयस्व द्रुपदात्मजाम्
दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरु मानद
वैशम्पायनः-
ततो गान्धारराजस्य पुत्रश्शकुनिरब्रवीत्
साधु कर्ण महाबाहो यथेष्टं क्रियतामिति
ततो दुश्शासनस्तूर्णं द्रुपदस्य सुतां बलात्
प्रवेशयितुमारब्धस् स चाकर्षद्दुरात्मवान्
ततो विक्रोशती वेगात् पाञ्चाली वरवर्णिनी
द्रौपदी-
परित्रायस्व मां भीष्म द्रोण द्रौणे तथा कृप
परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल
धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम्
गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि
परित्रायस्व मां देवि सुयोधनपराजिताम्
त्वमार्ये वीरजननि किं मां पश्यसि यादवीम्
क्लिश्यमानामनार्यैर्मां त्रायस्वैनां स्वकां वधूम्
यदि लालप्यमानां मां न कश्चित्किञ्चिदब्रवीत्
हा हताऽस्मि सुमन्दात्मा दुर्योधनवशं गता
न वा पाण्डुर्नरपतिर्न धर्मो न च देवराट्
न वायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम्
धिक्कष्टं यदहं जीवे मन्दभाग्या पतिव्रता
विदुरः-
शृणोमि वाक्यं तव राजपुत्रि नेमे पार्थाः किञ्चिदपि ब्रुवन्ति
सा त्वं प्रियार्थं शृणु वाक्यमेतद्यदुच्यते पापमतिः कृतघ्नः
वैशम्पायनः-
सुयोधनस्सानुचरस्सुदुष्टस्सहैव राजा निकृतस्सूनुना च
य एव वाक्यं महदुच्यमानं न श्रोष्यते पापमतिस्सुदुष्टः
इत्येवमुक्त्वा द्रुपदस्य पुत्रीं क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम्
विदुरः-
वैशम्पायनः-
मा क्लिश्यतां वै द्रुपदस्य पुत्रीं मा त्वं चरीं द्रक्ष्यसि राजपुत्र
तमेवमुक्त्वा प्रथमं धृतराष्ट्रमुवाच ह
विदुरः-
यद्येवं त्वं महाराज सङ्क्लेशयसि द्रौपदीम्
अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः
गमिष्यति क्षयं पापः पाण्डवाप्रियकारकः
भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च
वैशम्पायनः-
तस्मान्निवारय सुतं मा विनाशं विचिन्तय
एतच्छुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत्
ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः
अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः
ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः
ऊरौ सन्दर्श्यमाने तु निरीक्ष्य तु सुयोधनम्
वृकोदरस्तदालोक्य नेत्रे उत्पाद्य लोहिते
एतत्समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलवान्स मानी
राजानुजस्संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः
भीमः-
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः
शकुनिं चाक्षकितवं सहदेवो हनिष्यति
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः
सत्यं देवाः करिष्यन्ति यदा युद्धं भविष्यति
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि
शिरः पादेन चास्याहमधितिष्ठामि भूतले
वक्षश्शूरस्य निर्बिद्य परुषस्य दुरात्मनः
दुश्शासनस्य रुधिरं पातास्मि मृगराडिव
अर्जुनः-
भीमसेन न ते सन्ति येषां वैरं त्वया सह
मन्दा गृहेषु सुखिनो न बुद्ध्यन्ते महद्भयम्
न च वाचा व्यवसितं भीम विज्ञायते सताम्
यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम्
असूनृतानां शत्रूणां प्रहृष्टानां दुरात्मनाम्
भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः
तान्स्म सर्वाञ्छितैर्बाणैर्नेताऽस्मि यमसादनम्
चलेद्धि हिमवान्स्थानान्निष्प्रभस्स्याद्दिवाकरः
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि
वैशम्पायनः-
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्
सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत्
क्रोधसंरक्तनयनो निश्वसन्निव पन्नगः
सहदेवः-
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर
नैतेऽक्षा निशिता बाणा ये त्वया समरे धृताः
यथा चैवोक्तवानार्यस्त्वामुद्दिश्य सबान्धवम्
कर्ताऽहं कर्मणस्तस्य कुरु कार्याणि सर्वशः
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल
वैशम्पायनः-
सहदेववचश्श्रुत्वा नकुलोऽपि विशाम्पते
दर्शनीयतमो नॄणामिदं वचनमब्रवीत्
नकुलः-
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः
यैर्वाचश्श्राविता रूक्षास् स्थिर्तैर्दुर्योधनप्रियैः
धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षून्कालचोदितान्
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम्
उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम्
हन्ताऽहमस्मि समरे मम शत्रुं नराधमम्
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्
निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव
द्रौपदी-
यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे
तस्मात्तवाप्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति
यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान्
तस्माद्रुधिरमेवास्य पास्यते वै वृकोदरः
इमं च पापिष्ठमतिं कर्णं ससुतबान्धवम्
सामात्यं सपरीवारं हनिष्यति धनञ्जयः
क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम्
सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम्
वैशम्पायनः-
इत्येवमाह वचनं द्रौपदी धर्मदर्शिनी
ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापतत्
मूर्ध्न्यदृश्यत पाञ्चाल्यास् साधुशब्दश्च सर्वशः
तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः
अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै