वैशम्पायनः-
ततः प्रववृते यज्ञो धर्मराजस्य धीमतः
शान्तविघ्नार्हणक्षोभो महर्षिगणसङ्कुलः
तस्मिन् यज्ञे प्रवृत्ते तु वाग्विदो हेतुवादिनः
हेतुवादान् बहून् प्राहुः परपक्षजिगीषवः
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्
उपेन्द्रस्येव विहितं सहदेवेन भारत
ददृशुस्तोरणान्यत्र हेमतालमयानि च
दीप्तभास्करतुल्यानि प्रदीप्तानीव तेजसा
स यज्ञस्तोरणैस्तैश्च ग्रहैर्द्योरिव सम्बभौ
शय्यासनविहारांश्च सुबहून् वित्तसंवृतान्
घटान् पात्रीकटाहानि कलशानि समन्ततः
न ते किञ्चिदसौवर्णम् अपश्यंस्तत्र पार्थिवाः
तद्यज्ञे न्यवसन् राजन् ब्राह्मणा भृशसत्कृताः
कथयन्तः कथां बह्वीं पश्यन्तो नटनर्तकान्
भुञ्जतां चैव विप्राणां स्वादु भोज्यं पृथग्विधम्
अनिशं श्रूयते तत्र मुदितानां महास्वनः
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति
एवं प्रकारास्सञ्जल्पाश् श्रूयन्ते स्मात्र नित्यशः
ओदनानां विकाराणि स्वादूनि विवधानि च
सुबहूनि च भक्ष्याणि पेयानि मधुराणि च
ददुर्द्विजानां सततं राजप्रेष्या महाध्वरे
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां तदा
स्थापिता तत्र सञ्ज्ञाऽभूच् छङ्खोऽध्मायत नित्यशः
मुहुर्मुहुः प्रणादस्तु तस्य शङ्खस्य भारत
उत्तमं शङ्खशब्द तं श्रुत्वा विस्मयमागताः
एवं प्रवृत्ते यज्ञे तु तुष्टपुष्टजनायुते
अन्नस्य बहवो राजन्नुत्सेधाः पर्वतोपमाः
दधिकुल्याश्च ददृशुस् सर्पिषां च ह्रदाञ्जनाः
जम्बूद्वीपो हि सकलो नानाजनपदायुतः
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन् महाक्रतौ
तत्र राजसहस्राणि पुरुषाणां ततस्ततः
गृहीत्वा धनमाजग्मुस् तस्य राज्ञो महाक्रतौ
राजानस्स्रग्विणस्तत्र सम्मृष्टमणिकुण्डलाः
तान् परीविविषुर्विप्राञ् छतशोऽथ सहस्रशः
विविधान्यन्नपानानि लेह्यानि विविधानि च
तेषां नृपोपभोग्यानि ब्राह्मणेभ्यो ददुस्स्म ते
नानाविधानि भक्ष्याणि स्वादुपुष्पफलानि च
गुलानि स्वादुक्षौद्राणि ददुस्ते ब्राह्मणेष्विह
एतानि सततं भुक्त्वा तस्मिन् यज्ञे द्विजातयः
परां प्रीतिं ययुः सर्वे मोदमानास्तदा भृशम्
एवं प्रमुदितं सर्वं बहुगोधनधान्यवत्
यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं ययुः
ऋत्विजश्च यथाशास्त्रं राजसूयं महाक्रतुम्
पाण्डवस्य यथाकालं जुहुवुस्सर्वयाजकाः
निराक्रामंश्च शास्त्रज्ञा विधिवत् सर्वशिक्षिताः
व्यासधौम्यादयस्सर्वे विधिवत् षोडशर्त्विजः
स्वस्वकर्माणि चक्रुस्ते पाण्डवस्य महाक्रतौ
नाषडङ्गविदत्रासीत् सदस्यो नाबहुश्रुतः
नाव्रतो नानुपाध्यायो न पापो नाक्षमो द्विजः
न तत्र कृपणः कश्चिद् दरिद्रो न बभूव ह
क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानुषः
भोजनं भोजनार्थिभ्यो दापयामास सर्वदा
सहदेवो महातेजास् सततं राजशासनात्
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः
दिवसे दिवसे चक्रुर् यथाशास्त्रार्थचक्षुषः
ब्राह्मणा वेदशास्त्रज्ञाः कथाश्चक्रुश्च सर्वदा
रेमिरे च कथान्ते तु सर्वे तस्मिन् महाक्रतौ
सा वेदिर्वेदसम्पन्नैर् देवद्विजमहर्षिभिः
आबभासे तदा कीर्णा नक्षत्रैर्द्यौरिवामला
पाण्डित्यदर्शनार्थाय केचन द्विजसत्तमाः
तर्कार्थमागताः केचित् केचिद्विद्याभिमानिनः
केचिद्दिदृक्षया केचिद् भीत्या राज्ञः प्रतापिनः
सर्वेऽप्यवभृथस्नाता याजकाः केचन द्विजाः
ततो वै हेमयूपांश्च सर्वरत्नसमाचितान्
शोभार्थं कारयामास सहदेवो महाद्युतिः
ददृशुस्तोरणान्यत्र हेमतालमयानि च
स यज्ञस्तोरणैस्तैश्च ग्रहैर्द्योरिव सम्बभौ
तालानां तोरणैर्हैमैर् दान्तैरिव दिशागजैः
दिक्षु सर्वासु विन्यस्तैस् तेजोभिर्भास्करैर्यथा
सकिरीटैर्नृपैश्चैव शुशुभे तत् सदस्तदा
देवैर्दिव्यैश्च यक्षैश्च उरगैर्दिव्यमानुषैः
विद्याधरगणैः कीर्णः पाण्डवस्य महात्मनः
स राजसूयश्शुशुभे धर्मराजस्य धीमतः
गन्धर्वगणसङ्कीर्णश् शोभितोऽप्सरसां गणैः
देवैर्मुनिगणैर्यक्षैर्देवलोक इवापरः
स किम्पुरुषगीतैश्च किन्नरैरुपशोभितः
नारदश्च जगौ तत्र तुम्बुरुश्च महाद्युतिः
विश्वावसुश्चित्रसेनस् तथाऽन्ये गीतकोविदाः
रमयन्ति स्म तान् सर्वान् यज्ञकर्मान्तरेष्वथ
तत्र चाप्सरस्सर्वास् सुन्दर्यः प्रियदर्शनाः
ननृतुश्च जगुश्चात्र नित्यं कर्मान्तरेष्वथ
इतिहासपुराणानि आख्यानानि च सर्वशः
ऊचुर्वै शब्दशास्त्रज्ञा नित्यं कर्मान्तरेष्वथ
भेर्यश्च मुरजाश्चैव मड्डुका गोमुखाश्च ये
शृङ्गवंशाम्बुजाश्चैव श्रूयन्ते स्म सहस्रशः
लोकेऽस्मिन् सर्वविप्राश्च वैश्याश्शूद्राश्च सर्वशः
सर्वे म्लेच्छास्सर्वगणास् त्वादिमध्यान्तजास्तथा
नानादेशसमुद्भूतैर् नानाजातिभिरागतैः
पर्याप्त इव लोकोऽयं युधिष्ठिरनिवेशने
भीष्मद्रोणादयस्सर्वे कुरवस्ससुयोधनाः
वृष्णयश्च समग्राश्च पाञ्चालाश्चापि सर्वशः
यथार्हं सर्वकर्माणि चक्रुर्दासा इव क्रतौ
एवं प्रवृत्तो यज्ञस्स धर्मराजस्य धीमतः
शुशुभे च महाबाहो सोमस्येव क्रतुर्यथा
वस्त्राणि कम्बलांश्चैव प्रावारांश्चैव सर्वदा
निष्कहेमजभाण्डानि भूषणानि च सर्वशः
प्रददौ तत्र सततं धर्मराजो युधिष्ठिरः
यानि तत्र महीपेभ्यो लब्धं वाधनमुत्तमम्
तानि रत्नानि सर्वाणि विप्राणां प्रददौ तदा