भीष्मः-
तां पुरीं द्वारकां दृष्ट्वा विभुर्नारायणो हरिः
हृष्टस्सर्वार्थसम्पन्नां प्रवेष्टुमुपचक्रमे
सोऽपश्यद्वृक्षषण्डांश्च रम्यान्नानाजनान् बहून्
समन्ततो द्वारवत्यां नानापुष्पफलान्वितान्
अर्कचन्द्रप्रतीकाशैर् मेरुकूटनिभैर्गृहैः
द्वारका रचिता रम्यैस् सुकृता विश्वकर्मणा
पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः
गङ्गासिन्धुप्रकाशाभिः परिघाभिरलङ्कृताम्
प्राकारेणार्कवर्णेन पाण्डरेण विराजिता
वियन्मूर्ध्नि निविष्टेन द्यौरिवाभ्रपरिच्छदा
नन्दनप्रतिमैश्चापि मिश्रकप्रतिमैर्वनैः
भाति चैत्ररथं दिव्यं पितामहवनं यथा
वैभ्राजप्रतिमैश्चैव सर्वर्तुकुसुमोत्कटैः
भाति तारापरिक्षिप्ता द्वारका द्यौरिवाम्बरे
भाति रैवतकश्शैलो रम्यसानुर्महाजिरा
पूर्वस्यां दिशि रम्यायां द्वारकायां विभूषणम्
दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते
इन्द्रकेतुप्रतीकाशः पश्चिमां दिशमाश्रितः
सुकक्षो राजतश्शैलश् चित्रपुष्पमहावनः
उत्तरस्यां दिशि तथा वेणुमन्तो विराजते
मन्दराद्रिप्रतीकाशः पाण्डरः पाण्डवर्षभ
चित्रकम्बलवर्णाभं पाञ्चजन्यवनं तथा
सर्वर्तुकवनं चैव भाति रैवतकं प्रति
लतावेष्टं समन्तात् तु मेरुप्रभवनं महत्
भाति तालवनं चैव पुष्पकं पुण्डरीकवत्
सुकक्षं परिवार्यैनं चित्रपुष्पं महावनम्
शतपत्रवनं चैव करवीरकुसुम्भि च
भाति चैत्ररथं चैव नन्दनं च महावनम्
रमणं भावनं चैव वेणुमन्तं समन्ततः
भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत
धनुश्शतपरीणाहा केशवस्य महात्मनः
महापुरीं द्वारवतीं पञ्चाशद्भिर्मुखैर्युताम्
प्रविष्टो द्वारकां रम्यां भासयन्तीं समन्ततः
अप्रमेयां महोत्सेधां महागाधपरिप्लवाम्
प्रासादवरसम्पन्नां श्वेतप्रासादशालिनीम्
तीक्ष्णयन्त्रशतघ्नीभिर् यन्त्रजालैस्समन्विताम्
आयसैश्च महाचक्रैर् ददर्श द्वारकां पुरीम्
अष्टौ रथसहस्राणि प्राकारे किङ्किणीकिनः
समुच्छ्रितपातकानि यथा देवपुरे तथा
अष्टयोजनविस्तीर्णाम् अचलां द्वादशायताम्
द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम्
अष्टमार्गां महाकक्ष्यां महाषोडशचत्वराम्
एवं मार्गपरिक्षिप्तां साक्षादुशनसा कृताम्
व्यूहानामन्तरा मार्गास् सप्त चैव महापथाः
तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा
काञ्चनैर्मणिसोपानैर् उपेता जनहर्षिणी
गीतघोषमहाघोषैः प्रसादप्रवरैश्शुभा
तस्मिन् पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम्
वेश्मानि जहृषे दृष्ट्वा भगवान् पाकशासनः
समुच्छ्रितपताकानि पारिप्लवनिभानि च
काञ्चनाभानि भास्वन्ति मेरुकूटनिभानि च
सुधापाण्डरशृङ्गैश्च शातकुम्भपरिचछदैः
रत्नसानुमहाशृङ्गैः सर्वरत्नविभूषितैः
सहर्म्यैस्सार्धचन्द्रैश्च सनिर्यूहैस्सपञ्जरैः
सयन्त्रगृहसम्बाधैस् सधातुभिरिवाद्रिभिः
मणिकाञ्चनभौमैश्च सुधामृष्टतलैस्तथा
जाम्बूनदमयद्वारैर् वैडूर्यविकृतार्गलैः
सर्वर्तुसुखसंस्पर्शैर् महाधनपरिच्छदैः
रम्यसानुगुहाशृङ्गैर् विचित्रैरिव पर्वतैः
पञ्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः
तुल्यपर्जन्यनिर्घोषैर् नानावर्णैरिवाम्बुदैः
महेन्द्रशिखरप्रख्यैर् विहितैर्विश्वकर्मणा
आलिखद्भिरिवाकाशम् अतिचन्द्रार्कभास्वरैः
तैर्दाशार्हमहाभागैर् बभासे भवनह्रदैः
चण्डनागाकुलैर्घोरैर् ह्रदैर्भोगवती यथा
कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः
वृष्णिमत्तमयूरैश्च स्त्रीसहस्रप्रजाकुलैः
वासुदेवेन्द्रपर्जन्यैर् गृहमेघैरलङ्कृता
ददृशे द्वारकाऽतीव मेघैर्द्यौरिव संवृता
साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा
ददृशुर्वासुदेवस्य चतुर्योजनमायतम्
तावदेव सुविस्तीर्णं अप्रमेयं महाधनैः
प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः
यं चकार महाबाहुस् त्वष्टा वासवचोदितः
प्रासादं पद्मनाभस्य सर्वतो योजनायतम्
मेरोरिव गिरेश्शृङ्गम् उच्छ्रितं काञ्चनायुतम्
रुक्मिण्याः प्रवरो वासो विहितस्सुमहात्मना
सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम्
विचित्रमणिसोपानं यं विदुश्शीतवानिति
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम्
व्यक्तबद्धं यथोद्देशे चतुर्दशमहाध्वजम्
स च प्रासादमुख्योऽत्र जाम्बवत्या विभूषितः
प्रभाया भूषणैश्चित्रैस् त्रैलोक्यमिव भासयन्
यस्तु पाण्डरवर्णाभस् तयोरन्तरमाश्रितः
विश्वकर्माकरोदेनं कैलासशिखरोपमम्
जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः
सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः
तस्मिन् गान्धारराजस्य दुहिता कुलशालिनी
सुकेशी नाम विख्याता केशवेन निवेशिता
पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः
सुप्रभाया महाबाहो निवासः परमार्चितः
यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते
लक्षणायाः कुरुश्रेष्ठ स दत्तश्शार्ङ्गधन्वना
वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः
सेतुजालाभिरत्रैव यत्रैव च निवेशिता
यं विदुस्सर्वभूतानि हरिरित्येव भारत
स मित्रविन्दया वासो देवर्षिगणपूजितः
महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम्
यस्तु प्रासादमुख्योऽत्र विहितस्सर्वशिल्पिभिः
अतीव रम्यस्सोऽप्यत्र प्रहसन्निव तिष्ठति
सुदत्तायास्सुवासस्तु पूजितस्सर्वशिल्पभिः
महिष्या वासुदेवस्य केतुमानिति विश्रुतः
प्रसादो विरजो नाम विरजस्को महात्मनः
उपस्थानगृहं तात केशवस्य महात्मनः
यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात् स्वयम्
योजनायतविष्कम्भं सर्वरत्नमयं विभोः
तेषां तु विहितास्सर्वे रुक्मदण्डाः पताकिनः
सदने वासुदेवस्य मार्गसञ्जनना ध्वजाः
घण्टाजालानि तत्रैव सर्वेषां च निवेशने
आहृत्य यदुसिंहेन वैजयन्त्यचलो महान्
हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरो महत्
षष्टितालसमुत्सेधम् अर्धयोजनविस्तृतम्
सकिन्नरमहानादं तदप्यमिततेजसः
पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम्
आदित्यपथगं यत् तन्मेरोश्शिखरमुत्तमम्
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम्
तदप्युत्पाट्य कुच्छ्रेण स्वं निवेशनमाहृतम्
भ्राजमानं पुरा तत्र सर्वौषधिविभूषितम्
यमिन्द्रभवनाच्छौरिर् आजहार परन्तपः
पारिजातस्स तत्रैव केशवेन निवेशितः
लेपहस्तशतैर्जुष्टो विमानैश्च हिरण्मयैः
विहिता वासुदेवेन ब्रह्मस्थलमहाद्रुमाः
सालतालाश्वकर्णाश्च शतशाखाश्च रोहिणः
भल्लातककपित्थाश्च चन्द्रवृक्षाश्च चम्पकाः
खार्जूराः केतकाश्चैव समन्तात् परिरोपिताः
पद्माकुलजलोपेता रक्तास्सौगन्धिकोत्पलाः
मणिमौक्तिकवालूकाः पुष्करिण्यस्सरांसि च
तासां परमकूलानि शोभयन्ति महाद्रुमाः
ये च हैमवता वृक्षा ये च नन्दनजास्तथा
आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः
रक्तपीतारुणप्रख्यास् सितपुष्पाश्च पादपाः
सर्वर्तुफलपूर्णास्ते तेषु काननसिन्धुषु
सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः
अशोकाः कर्णिकाराश्च तिलका नागमल्लिकाः
कुरवा नागपुष्पाश्च चम्पकास्तृणगुल्मकाः
सप्तपर्णाः कबन्धाश्च नीपाः कुरवकास्तथा
केतक्यः केसराश्चैव हिन्तालतलताटकाः
तालाः प्रियङ्गुबकुलाः पिण्डिका बीजपूरकाः
द्राक्षामलकखर्जूरा मद्वीका जम्बुकास्तथा
आम्राः पनसवृक्षाश्च अङ्कोलास्तिलतिन्दुकाः
लिकुचाम्रातकाश्चैव क्षीरिका कण्टकी तथा
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च
वनानि च कदल्याश्च जातिमल्लिकपाटलाः
भल्लातककपित्थाश्च तैतभा बन्धुजीवकाः
प्रियङ्गुशोककाश्मर्यः प्राचीनाश्चैव सर्वशः
प्रियङ्गुबदरीभिश्च यवैस्स्पन्दनचन्दनैः
शमीबिल्वपलाशैश्च पाटलावटपिप्लैः
उदुम्बरैश्च द्विदलैः पालाङ्गैः पारिभद्रकैः
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरबिल्वकैः
सौभञ्जनकवृक्षैश्च भल्लाटैरश्वसाह्वयैः
सर्जैस्ताम्बूलवल्लीभिर् लवङ्गैः क्रमुकैस्तथा
वंशैश्च विविधैस्तत्र समन्तात् परिरोपितैः
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने
सर्वे ते यदुनाथेन समन्तात् परिरोपिताः
कुमुदोत्पलपूर्णाश्च वाप्यः कूपास्सहस्रशः
समाकुलमहावाप्यः पीता लोहितवालुकाः
तस्मिन् गृहवने नद्यः प्रसन्नसलिलह्रदाः
फुल्लोत्पुलजलोपेता नानाद्रुमसमाकुलाः
तस्मिन् गृहवरे नद्यो मणिशक्रसवालुकाः
मत्तबर्हिणसङ्घाश्च कोकिलाश्च मदोद्वहाः
बभूवुः परमोपेतास् सर्वे जगति पर्वताः
तत्रैव गजयूथानि तत्र गोमहिषास्तथा
निवासाश्च कृतास्तत्र वराहामृगपक्षिणाम्
विश्वकर्मकृतश्शैलः प्राकारस्तत्र वेश्मनः
व्यक्तकिष्कुशतोद्यामस् सुधारससमप्रभः
तेन ते च महाशैलास् सरितश्च सरांसि च
परिक्षिप्तानि वै तस्य वनान्युपवनानि च
एवं तच्छिल्पिवर्येण विहितं विश्वकर्मणा
प्रविशन्नेव गोविन्दो ददर्श परितो मुहुः
मुमुदे विश्वकर्माणं प्राञ्जलिं प्रणताननम्
इन्द्रस्सहामरैश्श्रीमांस् तत्र तत्र विलोकयत्
एवमालोकयाञ्चक्रुर् द्वारकामृषभास्त्रयः
उपेन्द्रबलदेवौ च वासवश्च महायशाः
ततस्तं पाण्डरं शौरिर् मूर्ध्नि तिष्ठन्गरुत्मतः
प्रीतः शङ्खमुपादध्मौ विद्विषां रोमहर्षणम्
तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम्
ररास च नभस्सर्वं तच्चित्रमभवत् तदा
पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्धकाः
विशोकास्समपद्यन्त गरुडस्य च दर्शनात्
शङ्खचक्रगदापाणिं सुपर्णशिरसि स्थितम्
दृष्ट्वा जहृषिरे कृष्णं भास्करोदयतेजसम्
ततस्तूर्यप्रणादश्च भेरिणां च महास्वनः
सिंहनादश्च सञ्जज्ञे सर्वेषां पुरवासिनाम्
ततस्ते सर्वदाशार्हास् सर्वे च कुकुरान्धकाः
प्रीयमाणाः समाजग्मुर् आलोक्य मधुसूदनम्
वासुदेवं पुरस्कृत्य वेणुशङ्खरवैस्सह
उग्रसेनो ययौ राजा वासुदेवनिवेशनम्
आनन्दितुं पर्यचरन् स्वेषु वेश्मसु देवकी
रोहिणी च यथोद्देशम् आहुकस्य च यास्स्त्रियः
हता ब्रह्मद्विषस्सर्वे जयन्त्यन्धकवृष्णयः
एवमुक्तस्सह स्त्रीभिर् अक्षतैर्मधुसूदनः
ततश्शौरिस्सुपर्णेन स्वं निवेशनमभ्ययात्
चकाराथ यथोद्देशम् ईश्वरो मणिपर्वतम्
ततो धनानि रत्नानि सभायां मधुसूदनः
निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः
ततस्सान्दीपिनिं पूर्वम् उपस्पृष्ट्वा महायशाः
ववन्दे पृथुताम्राक्षः प्रीयमाणो महाभुजः
तथाऽश्रुपरिपूर्णाक्षम् आनन्दगतचेतसम्
ववन्दे सह रामेण पितरं वासवानुजः
रामकृष्णौ समाशलिष्य सर्वे चान्धकवृष्णयः
प्रीताः प्रियतमास्सर्वे वसुदेवसुतं प्रति
तं तु कृष्णस्समाहृत्य रत्नौघघनसञ्चयम्
व्यभजत् सर्ववृष्णिभ्य आदध्वमिति चाब्रवीत्
यथाश्रेष्ठमुपागम्य सात्वतान् यदुनन्दनः
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः
ततस्सर्वाणि वित्तानि सर्वरत्नमयानि च
व्यभजत् तानि तेभ्योऽथ सर्वेभ्यो यदुनन्दनः
सा केशवमहामात्रैर् महेन्द्रप्रमुखैस्सह
शुशुभे वृष्णिशार्दूलैस् सिंहैरिव गिरेर्गुहा
अथासनगतान् सर्वान् उवाच विबुधाधिपः
शुभया हर्षयन् वाचा महेन्द्रस्तान् महायशाः
कुकुरान्धकमुख्यांश्च तं च राजानमाहुकम्
इन्द्रः-
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः
यत् कृतं वासुदेवेन तद्वक्ष्यामि समासतः
अयं शतसहस्राणि दानवानामरिन्दमः
निहत्य पुण्डरीकाक्षः पातालविवरं ययौ
यच्च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः
तदिदं शौरिणा वित्तं प्रापितं भवतामिह
सपाशं मुरमाक्रम्य पाञ्चजन्यं च धीमता
शिलासङ्घानतिक्रम्य निशुम्भस्सगणो हतः
हयग्रीवश्च विक्रान्तो निहतो दानवो बली
मथितश्च मृधे भौमः कुण्डले चाहृते पुनः
प्राप्तं च दिवि देवेषु केशवेन महद्यशः
वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः
यजन्तु विविधैस्सोमैर् मखैरन्धकवृष्णयः
पुनर्बाणवधे शौरिम् आदित्या वसुभिस्सह
मन्मुखा हि गमिष्यन्ति साध्याश्च मधुसूदनम्
भीष्मः-
एवमुक्त्वा ततस्सर्वान् आमन्त्र्य कुकुरान्धकान्
सस्वजे रामकृष्णौ च वसुदेवं च वासवः
प्रद्युम्नसाम्बनिशठान् अनिरूद्धं च सारणम्
बभ्रुं झल्लिं गदं भानुं चारुदेष्णं च वृत्रहा
सत्कृत्य सारणाक्रूरौ पुनराभाष्य सात्यकिम्
सस्वजे वृष्णिराजानम् आहुकं कुकुराधिपम्
भोजं च कृतवर्माणम् अन्यांश्चान्धकवृष्णिषु
आमन्त्र्य देवप्रवरो वासवो वासवानुजम्
ततश्श्वेताचलप्रख्यं गजमैरावतं प्रभुः
पश्यतां सर्वभातानाम् आरुरोह शचीपतिः
पृथिवीं चान्तरिक्षं च दिवं च वरवारणम्
मुखाडम्बरनिर्घोषैः पूरयन्तमिवासकृत्
हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम्
मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम्
अनेकशतरत्नाभिः पताकाभिरलङ्कृतम्
नित्यस्रुतमदस्रावं क्षरन्तमिव तोयदम्
दिशागजं महामात्रं काञ्चनस्रजमास्थितः
प्रबभौ मन्दराग्रस्थः प्रतपन् भानुमानिव
ततो वज्रमयं भीमं प्रगृह्य परामाङ्कुशम्
ययौ बलवता सार्धं पावकेन शचीपतिः
तं करेणुगजव्रातैर् विमानैश्च मरुद्गणाः
पृष्ठतोऽनुययुः प्रीताः कुबेरवरुणग्रहाः
स वायुपक्षमास्थाय वैश्वानरपथं गतः
प्राप्य सूर्यपथं देवस्तत्रैवान्तरधीयत
ततस्सर्वदशार्हाणाम् आहुकस्य च याः स्त्रियः
एकानङ्गेति यामाहुः कन्यां वै कामरूपिणीम्
नन्दगोपस्य महिषी यशोदा लोकविश्रुता
यत्कृते सगणं कंसं जघान पुरुषोत्तमः
रेवती च महाभागा रुक्मिणी च पत्रिव्रता
सत्या जाम्बवती चोभे गान्धारी शिंशुमाऽपि च
विशोका लक्षणा चापि सुमित्रा केतुमा तथा
वासुदेवमहिष्योऽन्याश् श्रिया सार्धं ययुस्तदा
विभूतिं द्रष्टुमनसः केशवस्य वराङ्गनाः
प्रीयमाणास्सभां जग्मुर् आलोकयितुमच्युतम्
देवकी सर्वदेवीनां रोहिणी च पुरस्कृता
ददृशुर्देवमासीनं कृष्णं हलभृता सह
तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च
अभ्यवादयतां देवौ देवकीं रामकेशवौ
देवकीं सप्तदेवीनां यथाश्रेष्ठं च मातरः
ववन्दे सह रामेण भगवान् वासवानुजः
अथासनवरं प्राप्य वृष्णिदारपुरस्कृता
उभावङ्कगतौ चक्रे देवकी रामकेशवौ
सा ताभ्यामृष्भाक्षाभ्यां पुत्राभ्यां शुशुभे तदा
देवकी देवमातेव मित्रेण वरुणेन च
ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि
जाज्वल्यमाना वपुषा प्रभयाऽतीव भारत
ततस्स भगवान् रामस् तामुपाक्रम्य भामिनाम्
मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना
तां च तत्रोपसङ्गृह्य प्रियामिव सखीं समाम्
दक्षिणेन कराग्रेण परिजग्राह माधवः
ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः
रुक्मपद्मशयां पद्मां श्रीमिवोत्तमनागयोः
अथाक्षतमहावृष्ट्या लाजपुष्पघृतैरपि
वृष्णयोऽवाकिरन् प्रीतास् सङ्कर्षणजनार्दनौ
सबालास्सहवृद्धाश्च ये ज्ञातिकुलबान्धवाः
उपोपविविशुः प्रीता वृष्णयो मधुसूदनम्
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः
विवेश पुरुषव्याघ्रस् स्ववेश्म मधुसूदनः
रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम्
अनन्तरं च सत्याया जाम्बवत्याश्च भारत
सर्वासां च यदुश्रेष्ठः सर्वकालविहारवान्
जगाम च हृषीकेशो रुक्मिण्याः स्व निवेशनम्
एष तात महाबाहो विजयश्शार्ङ्गधन्वनः
एतदर्थं च जन्माहुर् मानुषेषु महात्मनः