वैशम्पायनः-
तत आज्ञापयामास स राजा राजसत्तमः
सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तम
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान् द्रुतम्
उपश्रुत्य वचो राज्ञस् स दूतान् प्राहिणोत् तदा
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान् भूमिपानपि
विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च
ते सर्वान् पृथिवीपालान् पाण्डवेयस्य शासनात्
आमन्त्रयाम्बभूवुस्ते प्रेषयामास चापरान्
दूताश्च वाहनैर्जग्मू राष्ट्राणि सुबहून्यपि
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्
नकुलं हास्तिनपुरं भीष्माय भरतर्षभ
बाह्लिकाय सपुत्राय भुरिस्रवसभीष्मयोः
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च
भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्
दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत
ज्येष्ठे मूले त्वमावास्यां मृगाजिनसमावृतः
रौरवाजिनसंवीतो नवनीताक्तदेहवान्
दीक्षितस्स तु धर्मात्मा धर्मराजो युधिष्ठिरः
जगाम यज्ञायतनं धृतो विप्रैस्सहस्रशः
भातृभिर्ज्ञातिभिश्चैव सुहृद्भिस्सचिवैस्तथा
क्षत्रियैश्च मनुष्यैश्च नानादेशसमागतैः
अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः
तेषामावसथांश्चक्रुर् धर्मराजस्य शासनात्
बह्वन्नाच्छादनैर्युक्तान् सगणानां पृथक् पृथक्
सर्वर्तुगुणसम्पन्नाञ् शिल्पिनोऽथ सहस्रशः
तेषु ते न्यवसन् राजन् ब्राह्मणा भृशसत्कृताः
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान्
भुञ्जतां चैव विप्राणां ददतां च महात्मनाम्
अनिशं श्रूयते तत्र मुदितानां महास्वनः
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति
एवम्प्रकारास्सञ्जल्पाश् श्रूयन्ते स्मात्र नित्यशः
गवायुतसहस्राणि शयनानां शतानि च
रुक्मस्य योषितां चैव धर्मराजः पृथग् ददौ
प्रावर्ततैवं यज्ञस्स पाण्डवस्य महात्मनः
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे
तत आमन्त्रिता राजन् राजानस्सत्कृतास्तदा
पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः
ते वै दिग्भ्यस्समापेतुः पार्थिवास्तत्र भारत
समादाय महार्हाणि रत्नानि विविधानि च
तच्छ्रुत्वा धर्मराजस्य यज्ञं यज्ञविदस्तदा
राजानः शतशस्तुष्टैर् मनोभिर्मनुजर्षभ
बहु वित्तं समादाय विविधाः पार्थिवा ययुः
द्रष्टुकामास्सभां चैव धर्मराजं च पाण्डवम्
नकुलो हास्तिनपुरं गत्वा परपुरञ्जयः
प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत् तदा
भीष्मश्च धृतराष्ट्रश्च विदुरश्च महामतिः
दुर्योधनपुरोगाश्च भ्रातरस्सर्व एव ते
सत्कृत्यामन्त्रितास्सर्वे कृपद्रोणमुखा नृपाः
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः
गान्धारराजश्शकुनिस् सुबलश्च महाबलः
अचलो वृषकश्चैव कर्णश्च ददतां वरः
ऋतश्शल्यो मद्रराजो बाह्लिकश्च महारथः
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाश्शलः
अश्वत्थामा कृपो द्रोणस् सैन्धवश्च जयद्रथः
यज्ञसेनस्सपुत्रश्च साल्वश्च वसुधाधिपः
प्राग्ज्योतिषश्च नृपतिर् भगदत्तो महायशाः
सह सर्वैस्तथा म्लेच्छैस् सागरानूपवासिभिः
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा
आकर्षाः कुन्तलाश्चैव वानवास्यो वृकस्तथा
द्रामिलास्सिंहलाः पाण्ड्या राजा काश्मीरकस्तथा
कुन्तिभोजो महातेजास् सुभ्रूश्च सुमहाबलः
बाह्लिकाश्चापरे शूरा राजानस्सर्व एव ते
विराटस्सह पुत्राभ्यां पाञ्चालाश्च महारथाः
राजानो राजपुत्राश्च नानाजनपदेश्वराः
शिशुपालो महावीर्यस् सह पुत्रेण भारत
आगच्छत् पाण्डवेयस्य यज्ञं सङ्ग्रामदुर्जयः
रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान्
उन्मुखो विपृथुश्चैव वीरः प्राद्युम्निरेव च
वृष्णयो निखिलाश्चान्ये समागच्छन् महारथाः
एते चान्ये च बहवो राजानो मध्यदेशजाः
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम्
ददुस्तेषामावसथान् धर्मराजस्य शासनात्
बहुकक्षान्वितान् राजन् दीर्घिकावृक्षशोभितान्
तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम्
सत्कृताश्च महीपालास् सुखमूषुर्नराधिपाः
कैलासशिखरप्रख्यैर् नभस्स्थलविलेखिभिः
सर्वतस्संवृतैर्नद्धैः प्राकारैस्सुकृतैस्सितैः
सुवर्णजालविततैर् मणिकुट्टिमभूषितैः
सुखारोहणसोपानैर् महासनपरिग्रहैः
स्रग्दामभिरवच्छन्नैर् अगरूत्तमधूपितैः
हंसवर्णैस्सुबहुभिर् आयोजनसुगन्धिभिः
असम्बाधसुखद्वारैश् शयनासनशोभितैः
बहुधातुपिनद्धाङ्गैर् हिमवच्छिखरैरिव
विश्रान्तैस्तैस्ततस्सर्वैर् भूमिपैर्भूरिदक्षिणैः
वृतं सहस्रैर्बहुभिर् धर्मराजो युधिष्ठिरः
तत् सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः
भ्राजते स्म महाराज नाकपृष्ठमिवामरैः
ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः
सहदेवं कुरुश्रेष्ठं मन्त्रिणश्चैव सर्वशः
अस्मिन् क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः
अभिसञ्ज्ञाय सम्भारान् धौम्योक्तान् पुरुषर्षभ
सर्वमानय नः क्षिप्रं सहदेव यथातथम्
इन्द्रसेनो विशोकश्च रुक्मश्चार्जुनसारथिः
अन्नाद्ये व्यापृतास्सन्तु सहदेव तवाज्ञया
उपार्जितान् सर्वकामान् सुगन्धरसमिश्रितान्
मनोहरान् प्रीतिकरान् अन्नाद्येऽर्थे सुसंस्कृतान्
हव्यकव्यानि देवानाम् अन्यानसुररक्षसाम्
अवलोकय कृष्णाद्य एतत् सर्वं तवानघ
तिष्ठेत् कृष्णान्तिके सोयम् अर्जुनः कार्यसिद्धये
पितामहं गुरुं चाथ प्रत्युद्गम्य युधिष्ठिरः
अभिवाद्योपसङ्गृह्य वाक्यमेतदुवाच ह
भीष्मो द्रौणिः कृपो द्रोणो दुर्योधनविविंशती
अस्मिन् यज्ञे भवन्तो माम् अनुगृह्णन्तु सर्वशः
इदं वसुगृहं चैव यदिहास्ति धनं मम
प्रीणयन्तु भवन्तो मां यथेष्टमभिमन्त्रिताः
एवमुक्त्वा स तान् राजा दीक्षितः पाण्डवाग्रजः
न्ययोजयद्यथायोगम् अधिकारेष्वनन्तरम्
भक्ष्यभोज्याधिकारेषु युयुत्सुं समयोजयत्
पङ्क्त्यारोपणकर्मान्त उच्छिष्टापनये पुनः
सात्यकिं भीमसेनं च महानसविचारणे
भोजनावेक्षणे चैव दुश्शासनमयोजयत्
परिग्रहे ब्राह्मणानाम् अश्वत्थामानमुक्तवान्
राज्ञां तु प्रतिपूजार्थं सञ्जयं स न्ययोजयत्
कृताकृतपरिज्ञाने भीष्णद्रोणौ महामती
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत्
तथाऽऽन्यान् पुरुषव्याघ्रांस् तस्मिंस्तस्मिन् न्ययोजयत्
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः
नकुलेन समाहूतास् स्वामिवत् तत्र मेनिरे
क्षत्ता सूक्ष्मव्ययं चक्रे घृतादिमधुर्दिकम्
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः
कुन्ती साध्वी च गान्धारी स्त्रीणां कुर्वन्तु चार्चनम्
अन्यास्सर्वास्स्नुषास्तासां सन्देशं यान्तु मा चिरम्
सर्वलोकाः परावृत्ताः प्रहृष्टास्तत्र भारत
द्रष्टुकामास्सभां चैव धर्मराजं च पाण्डवम्
न कश्चिदवहत् तत्र सहस्रावरमर्हणम्
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन्
कथं तु मम कौरव्यो रत्नदानैस्समाप्नुयात्
यज्ञमित्येव राजानस् स्पर्धमाना ददुर्धनम्
भवनैस्सविमानाग्र्यैस् सोदर्कैर्बलसंवृतैः
लोक्यै राजविमानैश्च ब्राह्मणावसथैस्सह
कृतैरावसथैर्दिव्यैर् विमानप्रतिमैस्तथा
विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः
राजभिश्च समावृत्तैर् अतीव श्रीसमृद्धिभिः
अशोभत तदा राजन् कौन्तेयस्य महाध्वरः
ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः
षडग्निनाऽथ यज्ञेन सोऽयजद्दक्षिणावता
सर्वाञ्जनान् सर्वकामैस् समृद्धैस्समतर्पयत्
अन्नवान् बहुभक्ष्यश्च भुक्तवज्जनसंवृतः
रत्नोपहारकर्मण्यो बभूव स महानृपः
इध्माज्यसोमाहुतिभिर् मन्त्रक्षरसमन्वितैः
तस्मिन् वै ततृपुर्देवास् तते यज्ञे महर्षिभिः
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः
ततृपुस्सर्ववर्णाश्च तस्मिन् यज्ञे मुदाऽन्विताः