श्रीभगवान्-
पतितौ हंससिभकौ कंसामात्यौ निपातितौ
जरासन्धस्य निधने कालोऽयं समुपागतः
न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः
बाहुयुद्धेन जेतव्यस् स इत्युपलभामहे
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः
मागधं साधयिष्याम तं राजन् वयं त्रय इवाग्नयः
त्रिभिरासादितोऽस्माभिर् विजने स नराधिपः
न सन्देहो यथा युद्धम् एकेनाप्युपयास्यति
अवमानाच्च लोकस्य व्यायतत्वाच्च हर्षितः
भीमेन सह युद्धाय ध्रुवमप्युपयास्यति
अलं तस्य महाबाहुर् भीमसेनो महाबलः
लोकस्य समुदीर्णस्य निधनायान्तको यथा
यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे
वैशम्पायनः-
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः
भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ
युधिष्ठरः-
अच्युताच्युत मा मैवं व्याहरामित्रकर्शन
पाण्डवानां भवान् नाथो भवन्तं चाश्रिता वयम्
यथा वदसि गोविन्द सर्वं तदुपपत्स्यते
नहि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी
येषामभिमुखी लक्ष्मीस् तेषां कृष्ण त्वमग्रतः
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः
क्षिप्रकारि यथा त्वेतत् कार्यं समुपपद्यते
मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे
धर्मकामार्थरहितो रोगार्त इव दुःखितः
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना
नाजेयोऽस्त्यनयोऽर्लोके कृष्णयोरिति मे मतिः
अयं च बलिनां श्रेष्ठश् श्रीमानपि वृकोदरः
युवाभ्यां सहितः पार्थः किं न कुर्यात् परन्तपः
सुप्रणीतबलो यो हि कुरुते कार्यमुत्तमम्
अन्धं जडं बलं प्राहुः प्रणीतमविचक्षणैः
यतो हि निम्नं भवति नयतीह ततो जलम्
यतश्छिद्रं ततश्चापि नयन्ति विदुषो बलम्
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये
तस्मात् प्रियविधानज्ञं पुरुषं लोकविश्रुतम्
एवं प्रज्ञानयबलं क्रियोपायविशारदम्
पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये
एवमेव यदुश्रेष्ठ पार्थकार्यार्थसिद्धये
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम्
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति
वैशम्पायनः-
एवमुक्तास्ततः सर्वे भ्रातरौ विपुलौजसौ
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधान् प्रति
वर्चस्विनां स्नातकानां ब्राह्मणानां परिच्छदैः
आच्छाद्य सुहृदां वाक्यैर् मनोज्ञैरभिनन्दिताः
माधवः पाण्डवेयौ च प्रतस्थुर्व्रतधारिणः
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम्
रविसोमाग्निवपुषां दीप्तमासीत् तदा वपुः
हतं मेने जरासन्धं राजा भीमपुरोगमौ
एककार्ये समुद्युक्तौ दृष्ट्वा कृष्णधनञ्जयौ
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तिनौ
धर्मार्थकामलौक्यानां कार्याणामपि निर्णये
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च
गण्डकीं च महाशोणं सदानीरां तथैव च
एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते
उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान्
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम्
अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा
कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम्
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम्