श्रीभगवान्-
पाण्डवैश्चापि सततं नाथवन्तो वयं नृप
सर्वसम्पद्गुणैस्सिद्धे तस्मिन्नेवं व्यवस्थिते
क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत
दुर्योधनं शान्तनवं द्रोणं द्रौणायनिं कृपम्
कर्णं च शिशुपालं च रुक्मिणं च धनुर्धरम्
एकलव्यं द्रुमं श्वेतं शैब्यं शकुनिमेव च
एतानजित्वा सङ्ग्रामे कथं शक्नोषि तं क्रतुम्
अथैते गौरवेणैव न योत्स्यन्ति नराधिपाः
एकस्तत्र बलोन्मत्तः कर्णो वैकर्तनो वृषा
योत्स्यते स परामर्षी दिव्यास्त्रबलगर्वितः
न तु शक्यं महाराज जरासन्धे महाबले
राजसूयं त्वया प्राप्तुं तस्मिन् जीवति पार्थिवे
तेन रुद्धा हि राजानो जित्वा सर्वे गिरिव्रजे
कन्दरायां नगेन्द्रस्य सिंहेनेव महाद्विपाः
सोऽपि राजा जरासन्धो यियक्षुर्वसुधाधिपैः
अभिषिक्तैस्तु राजन्यैस् सहस्रैरुत चाष्टभिः
स विनिर्जित्य निर्जित्य सर्वान् वै पृथिवीश्वरान्
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम्
आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः
वयं चैव महाराज जरासन्धभयार्दिताः
मधुरां सम्परित्यज्य गत्वा द्वारवतीं पुरीम्
निववास तथाऽद्यापि सधनज्ञातिबान्धवाः
कंसहेतोर्हि यद्वैरं मागधस्य मया सह
पारं गत्वा स तस्याजौ यियक्षुर्देवमुत्तमम्
काङ्क्षस्व तेषां मोक्षाय जरासन्धवधाय च
यदिमं नृपते यज्ञं प्राप्तुमिच्छसि भारत
न ह्येष ह्यन्यथा शक्य आरम्भो भरतर्षभ
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर
जरासन्धवधौपायश् चिन्त्यतां भरतर्षभ
तस्मिञ्जिते जितं सर्वं सकलं पार्थिवं बलम्॥
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ
एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः