नारदः-
पितामहसभां तात कथयिष्यामि तच्छ्रुणु
न शक्यते या निर्देष्टुम् एवंरूपेति भारत
पुरा देवयुगे तात विवस्वान् भगवान् दिवः
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः
चरन् मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः
सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव
अप्रमेयसभां दिव्यां मानसीं भरतर्षभ
अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम्
श्रुत्वा गुणानहं तस्यास् सभायाः पाण्डवर्षभ
दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम्
भगवन् द्रष्टुमिच्छामि पितामहसभामहम्
केन वा तपसा शक्या सा द्रष्टुं केन कर्मणा
औषधैर्वा तथा युक्तैर् उत वा मायया कया
तन्ममाचक्ष्व भगवन् द्रष्टुमिच्छामि तां सभाम्
स मह्यं वचनं श्रुत्वा सहस्रांशुर्दिवाकरः
प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम्
ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना
ततोऽहं हिमवत्पृष्ठे तपश्चर्यामुपागतः
ततस्स भगवान् सूर्यो मामुपादाय वीर्यवान्
आगच्छत् तां सभां तात विपापां विगतक्लमाम्
न शक्या सा विनिर्देष्टुं एवंरूपेति भारत
क्षणेन हि बिभर्त्यन्यद् अनिर्देश्यं वपुस्तथा
न जाने परिमाणं वा संस्थानं वाऽपि भारत
न च रूपं मया तादृक् दृष्टपूर्वं कदाचन
सुसुखा सा सभा राजन् न शीता न च घर्मदा
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत
नानारूपैरिव कृता विचित्रैरिव भास्वरैः
दिव्यैर्नानाविधैर्भावैर् भासद्भिरमितप्रभैः
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा॥
अति सूर्यं च चन्द्रं च शिखिनं च स्वयम्प्रभा
दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम्
तस्यां स भगवानास्ते विदधद्देवमायया
स्वयमेकोऽनिशं राजँल्लोकाँलोकपितामहः
उपतिष्ठन्त तं सर्वे प्रजानां पतयः प्रभुम्
दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा
आदित्याश्च तथा राजन् रुद्राश्च वसवोऽश्विनौ
भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाऽङ्गिराः
पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा
अथर्वाङ्गिरसश्चैव वालखिल्या मरीचिपाः
मनो विद्याऽन्तरिक्षं च वायुस्तेजो जलं मही
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत
प्रकृतिश्च विकारश्च यच्चान्यत् कारणं भुवः
अगस्त्यश्च महातेजा मार्कण्डेयश्च दीप्तिमान्
जमदग्निर्भरद्वाजस् संवर्तश्च्यवनस्तथा
दुर्वासाश्च महाभाग ऋष्यशृङ्गश्च धार्मिकः
सनत्कुमारो भगवान् योगाचार्यो महायशाः
असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्
ऋषभो जितशत्रुश्च महावीर्यस्तथा रणिः
आयुर्वेदस्तथाऽष्टाङ्गो देहवांस्तत्र भारत
चन्द्रमास्सह नक्षत्रैर् आदित्यश्च गभस्तिमान्
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः
एते चान्ये च बहवस् स्वयम्भुवमुपस्थिताः
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः
आयान्ति तत्र सततं गन्धर्वाप्सरसस्तथा
विंशतिस्सप्त चैवान्ये लोकपालाश्च सर्वशः
शुक्रो बृहस्पतिश्चैव बुधोऽङ्कारक एव च
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च
मन्त्रो रथन्तरं चैव हरिमान् वसुमानपि
आदित्याश्चाद्रिराजानो नामद्वन्द्वैरुदाहृताः
मरुतो विश्वकर्मा च विज्ञानानि च भारत
सर्वे च कामप्रचुरास् सभ्यां तत्र नित्यशः
तथा पितृगणास्सर्वे दैवतानि च मूर्तिमान्
ऋग्वेदस्सामवेदश्च यजुर्वेदश्च पाण्डव
अथर्ववेदश्च तथा शास्त्राणि विविधानि च
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः
ग्रहा यज्ञाश्च सोमश्च देवतानि च सर्वशः
सावित्री दुर्गतरणी वाणी सप्तविधा तथा
मेधा धृतिश्श्रुतिश्चैव प्रज्ञा क्षान्तिस्स्मृतिर्यशः
सामानि स्तुतिगीतानि गाथाश्च विविधा अपि
भाष्याणि तर्कयुक्तानि देहवन्ति विशाम्पते
क्षणो लवो मुहूर्ताश्च दिवा रात्रिश्च भारत
अर्धमासाश्च मासाश्च ऋतवष्षट् च भारत
संवत्सराः पञ्च युगं समा रात्रिश्चतुर्विधा
कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम्
अदितिर्दितिर्दनुश्चैव विनता सुरसा तथा
कालिका सुरभी देवी सरमा चाथ गौतमी
पृथा कद्रूश्च ता देव्यस् तत्रासन् देवमातरः
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथा जरा
पृथ्वी च जङ्गा देवी च ह्रीस्स्वाहा कीर्तिरेव च
सुरा देवी शची चैव तथा पुष्टिररुन्धती
सम्पत्तिराशा नियतिर् वृष्टिर्देवी रतिस्तथा
एताश्चान्याश्च ता देव्य उपतस्थुः प्रजापतिम्
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि
विश्वे देवाश्च साध्याश्च पितरश्च मनोजवाः
पितृणां च गणान् विद्धि सप्तैव पुरुषर्षभ
मूर्तिमन्तो हि चत्वारस् त्रयश्चाप्यशरीरिणः
वैराजश्च महाभागा अग्निष्वात्ताश्च भारत
गार्हपत्या नाम परे पितरो लोकविश्रुताः
सोमपा एकशृङ्गाश्च अन्वाहार्याः कलास्तथा
एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप
एतैराप्यायितः पुर्वं सोम आप्याय्यते जगत्
त एते पितरस्सर्वे प्रजापतिमुपस्थिताः
उपासते च संहृष्टा ब्रह्माणममितौजसम्
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा
सुपर्णाः नागपतयः पितामहमुपासते
स्थावरं जङ्गमं चैव महाभूतास्तथाऽपरे
पुरन्दरश्च देवेन्द्रो वरुणो धनदो यमः
महादेवश्च भगवान् सदा गच्छति पर्वसु
महासेनश्च भगवान् नित्यमास्ते पितामहम्
देवो नारायणस्तस्यां तथा देवर्षयश्च ये
ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा
यत्किञ्चित् त्रिषु लोकेषु् दृश्यते स्थावरजङ्गमम्
सर्वं तस्यां मया दृष्टम् इति विद्धि नराधिप
अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम्
प्रजापतीनां पञ्चाशद् ऋषीणामपि पाण्डव
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः
प्रणम्य शिरसा तस्मै पुनर्यान्ति यथागमम्
अतिथीनागतान् देवान् दैत्यानेवं तथा मुनिः
यक्षान् सुपर्णान् कालेयान् गन्धर्वाप्सरसस्तथा
महाभागानमितधीर् ब्रह्मा लोकपितामहः
दयावान् सर्वभूतेषु यथार्हं प्रतिपद्यते
प्रतिगृह्य तु विश्वात्मा स्वयम्भूरमितप्रभः
सान्त्वमानार्थसम्भोगैर् युनक्ति मनुजाधिप
तथा तैरुपयातैश्च प्रतियातैश्च सर्वशः
आकुला सा सभा तात भवति स्म सुखप्रदा
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता
ब्राह्म्या श्रिया दीप्यमाना कान्त्या चैव गतक्लमा
सा मया तादृशी दृष्टा सभा लोकेषु दुर्लभा
सभेयं राजशार्दूल मनुष्येषु यथा तव
एता मया दृष्टपूर्वास् सभा देवेषु पाण्डव
तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा