नारदः-
सभा वैश्रवणी राजञ् छतयोजनमायता
विस्तीर्णा सप्ततिश्चैव योजनानां सितप्रभा
तपसा निर्मिता राजन् स्वयं वैश्रवणेन सा
शशिप्रभा खेचराणा कैलासशिखरोपमा
गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते
दिव्यैर्हेममयैरुग्र्यैः पादपैरुपशोभिता
अर्चिष्मता भास्वरा च दिव्यगन्धा मनोरमा
सिताभ्रनिचयाकारा प्लवमानेव दृश्यते
तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः
सहितस्त्रिदशैस्सार्धम् आस्ते रुचिरकुण्डलः
सह पत्न्या महाराज ऋद्ध्या सह विराजते
सर्वाभरणभूषिण्या वपुष्मत्या धनेश्वरः
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते
दिव्यपादोपधाने च निषण्णः परमासने
मन्दाराणामुदाराणां वनानि सुरभीण्यथ
सौगन्धीकानां चादाय गन्धं गन्धवहश्शुचिः
नलिन्याश्चालकाख्यायाश् चन्दनानां वनस्य च
मनोहृदयसंह्लादी वायुस्तमुपसेवते
तत्र ते देवगन्धर्वा गणैरप्सरसां वृताः
दिव्यतानेषु गीतानि गायन्ति भरतर्षभ
मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता
चारुदेष्णा घृताची च मेनका पुञ्जिकस्थला
विश्वाची सहजन्या च प्रम्लोचन्युर्वशी तथा
दिव्या च सौरभेयी च देवी (रम्भा) वन्दा मनोरमा
गोपाली पञ्चचूडा च विद्युद्वर्णा सुलोचना
चित्रदेवी च नीला च काम्या च ललिता तथा
एताः सहस्रशश्चान्या नृत्तगीतविशारदाः
उपनृत्यन्ति राज्ञो वै पाण्डवाप्सरसां गणाः
अनिशं गीतवादित्रैर् नृत्तगीतैश्च सा सभा
अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः
गन्धर्वाणाञ्च पतयो विश्वावसुर्हहा हुहूः
तुम्बुरुः पर्वतश्चैव शैलूषस्त्वथ नारदः
चित्रसेनश्च गीतज्ञस् तथा चित्ररथोऽपि च
एते चान्ये च गन्धर्वा धनेश्वरमुपासते
विद्याधराधिपतिश्चैव चन्द्रापीडस्सहानुजैः
उपासते महात्मानं धनानामीश्वरं प्रभुम्
किन्नराश्शतशस्तत्र भगदत्तपुरोगमाः
द्रुमः किमपुरुषेशश्च उपास्ते धनदेश्वरम्
राक्षसानां पतिश्चैव सह सर्वैर्निशाचरैः
विभीषणस्सुधर्मिष्ठ उपास्ते भ्रातरं प्रभुम्
निधीनां प्रवरौ मुख्यौ शङ्खपद्मौ धनेश्वरम्
सर्वान्निधीन् प्रगृह्यैतावुपासाते महेश्वरम्
किन्नरा नाम गन्धर्वा नरा नाम तथाऽपरे
माणिभद्र्श्च धनदं श्वेतभद्रश्च गुह्यकः
स्थूणश्च सूर्यभानुश्च तथा शोणिकतिन्दुकौ
कुशेरलो गन्धपणो वृषोदश्च महाबलः
द्रुमः किम्पुरुषश्चैव गजकर्णो विशालकः
वराहकर्णस्सङ्कृष्टः फलभक्षः फलोदकः
अङ्गचूडश्शिलापुष्पो हेमनेत्रो विभीषणः
पुष्पाननः पिङ्गलकश् शोणितोदः प्रपालितः
वृक्षपार्श्वो निकेतश्च चीरवासास्तथैव च
एते चान्ये च बहवो यक्षाश्शतसहस्रशः
उपासते सदा श्रीश्च तथैव नलकूबरः
हिमवान् पारियात्रश्च विन्ध्यकैलासमन्दराः
मलयो दर्दरश्चैव महेन्द्रो गन्धमादनः
इन्द्रनीलस्सुनाभश्च आस्तां दिव्यौ च पर्वतौ
एते चान्ये च बहवस् सर्वे मेरुपुरोगमाः
उपासते महात्मानं धनानामीश्वरं प्रभुम्
अहं च बहुशस्तत्र तथा देवर्षयोऽपरे
भगवान् भूतसङ्घैश्च वृतस्सततमीश्वरः
उमापतिः पशुपतिश् शूलधृग्भगनेत्रहा
त्र्यम्बको विश्वरूपश्च देवी च विगतक्लमा
नन्दीश्वरश्च भगवान् महाकालस्तथैव च
शङ्कुकर्णमुखास्सर्वे दिव्याः पारिषदास्तथा
काष्ठकूटस्सोमनन्दी विजयश्च तपोधिकः
श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महारवः
नैर्ऋता राक्षसाश्चान्ये गन्धर्वाश्च समासते
वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्महारवैः
मांसमेदोवसाहारैर् उग्रश्रवणदर्शनैः
नानाप्रहरणैर्घोरैर् वातैरिव महाजवैः
परिषद्गणैः परिवृतम् उप्यान्तं महेश्वरम्
तं दृष्ट्वा देवदेवेशं शिवं त्रैलोक्यभावनम्
प्रणम्य मूर्ध्ना पौलस्त्यो बहुरूपमुमापतिम्
ततोऽभ्यनुज्ञां सम्प्राप्य महादेवाद्धनेश्वरः
आस्ते कदाचिद्भगवान् भवो धनपतेस्सखा
सा सभा तादृशी रम्या मया दृष्टाऽन्तरिक्षगा
पितामहसभां तात कथयिष्ये गतक्लमाम्