नारदः-
शतक्रतुसभा दिव्या भास्वरा कर्मनिर्मिता
स्वयं शक्रेण कौरव्य निर्जितार्कसमप्रभा
विस्तीर्णा योजनशतं शतमध्यर्धमायता
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता
जराशोकक्लमापेता निरातङ्का शिवा शुभा
वेश्मासनवती रम्या दिव्यपादपशोभिता
तस्यां देवेश्वरः पार्थ सभायां परमासने
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत
बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिस्सह
तस्यामुपासते नित्यं महात्मानं शतक्रतुम्
मरुतस्सर्वशो राजन् सर्वे च गृहमेधिनः
सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा
एते सानुचरास्सर्वे दिव्यरूपास्स्वलङ्कृताः
उपासते महात्मानं देवराजं शतक्रतुम्
तथा देवर्षयस्सर्वे पार्थ शक्रमुपासते
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः
तेजस्विनस्सोमपाश्च विपापा विगतक्लमाः
पराशरः पर्वतश्च तथा सावर्णिगालवौ
एकतश्च द्वितश्चैव त्रितश्चैव महामतिः
शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः
दुर्वासा दीर्घतपसो याज्ञ्यवल्क्योऽथ भालुकिः
उद्दालकश्श्वेतकेतुश्शाण्ड्यश्शाट्यायनस्तथा
हविष्मांश्च हविष्मश्च हरिश्चन्द्रश्च पार्थिवः
हृद्यश्चोदरशाण्डिल्यः पाराशर्गविष्ठलौ
जाबालिर्वामदेवश्च शक्तिर्गार्ग्यसुवामनौ
वातस्कन्धो विशाखश्च विधाता काल एव च
करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः
अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः
ईशानं सर्वलोकस्य वज्रिणं समुपासते
सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः
समीकः सत्यवाक्चैव प्रचेताः सत्यसङ्गरः
मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः
मरुत्तश्च मरीचिश्च स्थाणुश्चात्र महातपाः
कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मयः
संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान्
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती
अर्थो धर्मश्च कामश्च विद्युतश्चैव पाण्डव
जलवाहास्तथा मेघा वायवः स्तनयित्नवः
प्राचीदिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः
अग्नीषोमौ तथेन्द्राग्नी मित्रश्च सविताऽर्यमा
भगो विश्वे च साध्याश्च गुरुः शुक्रस्तथैव च
विश्वावसुश्चित्रसेनः सुमनस्तरुणस्तथा
यज्ञाश्च दक्षिणाश्चैवं ग्रहास्तोभाश्च भारत
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते
तथैवाप्सरसो राजन् `रम्भोर्वश्यथ मेनका
घृताची पञ्चचूडा च विप्रचित्तिपुरोगमाः
विद्याधराश्च राजेन्द्र’ गन्धर्वाश्च मनोरमाः
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि
रमयन्ति स्म नृपते देवराजं शतक्रतुम्
स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा
विक्रमैश्च महात्मानं बलवृत्रनिषूदनम्
ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा
विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे
बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै
एते चान्ये च बहवो महात्मानो यतव्रताः
विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः
ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा
एषा सभा मया राजन्दृष्टा पुष्करमालिनी
शतक्रतोर्महाबाहो याम्यामपि सभां शृणु