वैशम्पायनः-
मयः-
तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत्
एषा सभा सव्यसाचिन् ध्वजो ह्यत्र भविष्यति
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः
तव विष्फारघोषेण मेघवन्निनदिष्यति
अयं हि सूर्यसङ्काशो ज्वलनस्य रथोत्तमः
इमे च दिविजाश्श्वेता वीर्यवन्तो हयोत्तमाः
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः
असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम्
वैशम्पायनः-
ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम्
इत्युक्त्वाऽऽलिङ्ग्य बीभत्सुं विसृष्टः प्रययौ मयः
ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः
अयुतं भोजयामास ब्राह्मणानां नराधिपः
परमान्नेन शुचिना मोदकैश्च फलैस्तथा
कृसरेण च जीवन्त्या हविष्येण च सर्वशः
भक्ष्यप्रकारैर्विविधैर् लेहैश्चापि तथा नृप
चोष्यैश्च विविधै राजन् पेयैश्च बहुविस्तरैः
अहतैश्चैव वासोभिर् धनेन च सहस्रशः
तर्पयामास विप्रेन्द्रान् नानादिग्भ्यस्समागतान्
ददौ तेभ्यस्सहस्राणि गवां प्रत्येकशः प्रभुः
पुण्याहघोषस्तत्रासीद् दिवस्पृक् कीर्तिवर्धनः
वादित्रैर्विविधैर्गन्धैर् माल्यैरुच्चावचैरपि
अपूजयत् कुरुश्रेष्ठो दैवतानि निवेश्य च
तत्र मल्ला नटा झल्लास् सूतमागधवन्दिनः
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम्
तथा स पूतां तां कृत्वा भ्रातृभिस्सह पाण्डवः
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि
सभायामृषयस्तस्यां पाण्डवैश्च सहासिरे
आसाञ्चक्रुर्नरेन्द्राश्च नानादेश्यास्समागताः
असितो देवलस्सत्यस् सुमाली चाप्यथाङ्गिराः
अर्वा वसुस्सुमित्रश्च मैत्रेयशशौनको बली
आत्रेयः कण्ठजठरौ मौद्गल्यो हस्तिकाश्यपौ
बको द्दालस्थूलशिराः कृष्णद्वैपायनश्शुकः
सुमन्तुर्जैमिनिः पैलो वैशम्पायन एव च
तित्तिरिर्याज्ञवल्क्यश्च संयतो रोमहर्षणः
अप्सुजातश्च धौम्यश्च अणीमाण्डव्यकौशिकौ
दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः
मौञ्जायनो वायुभक्षः पाराशर्यश्च हारितः
शीलवानशनिर्धाता शून्यपालः कृतश्रमः
जातूकर्णश्शिखावांश्च प्रलम्बः पारिजातकः
पर्वतश्च महाभागो मार्कण्डेयस्तथा महामुनिः
पवित्रपाणिस्सावर्णिर् भालुकिर्गालवस्तथा
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः
परिबभ्रश्च कौण्डिन्यो बभ्रुमाली सनातनः
काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः
पैङ्गिर्वराहश्शुनकश् शाण्डिल्यश्च महायशाः
कुररो वेणुजङ्घश्च कलापः कठ एव च
शार्ङ्गरस्तैलकुण्ड्यश्च पर्णवल्कस्तथैव च
मुनयो धर्मसहिता जितात्मानो जितेन्द्रियाः
एते चान्ये च बहवो वेदवेदाङ्गपारगाः
उपासिरे महात्मानं सभायामृषिसत्तमाः
कथयन्तः कथाश्शुभ्रश् शुचयो धर्मवत्सलाः
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासिरे
श्रीमांश्च सुमहात्मा च मुञ्जकेतुर्विवर्धनः
सङ्ग्रामजनमुख्याश्चाप्युग्रसेनश्च भारत
क्षेमश्च वसुदानश्च वैदेहश्च कृतक्षणः
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः
कम्बोजराजः कमलः कम्पनश्च महाबलः
सततं कम्पयामास यवनानेक एव यः
यथाऽसुरान् कालकेयान् देवो वज्रधरस्तथा
जटासुरो मद्रकान्तश्च राजा कुणिः कुणिन्दश्च किरातराजः
तथाऽऽङ्गवाङ्गौ सह पुण्ड्रकेण पाण्ड्योऽथ राजा सह केरलेन
किरातराजस्सुमना यवनाधिपतिस्तथा
पाञ्चालश्च विराटश्च द्रुमशल्यः पृथुश्रवाः
सुशर्मा चेकितानश्च मुख्यसेनश्च भारत
सुवर्मा चानिरुद्धश्च श्रुतायुश्च महारथः
अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः
शिशुपालो दशग्रीवः करूषाधिपतिस्तथा
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः
आहुकः पृथुकश्चैव गदस्सारण एव च
अक्रूरः कृतवर्मा च सात्यकिश्च शिनेस्सुतः
भीष्मको हृदिकश्चैव द्युमत्सेनश्च वीर्यवान्
केकयाश्च महेष्वासा यज्ञसेनश्च सोमकः
एते चान्ये च बहवः क्षत्रिया मुख्यसम्मताः
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्
अर्जुनं तूपसङ्गृह्य राजपुत्रा यशस्विनः
शिक्षन्ते स्म धनुर्वेदं रौरवाजिनवाससः
तत्रैव शिक्षितास्सर्वे वृष्णिपुत्रा यशस्विनः
प्रद्युम्नो रौक्मिणेयश्च युयुधानश्च सात्यकिः
चाणूरो देवरातश्च भोजो भैमरथोऽपि च
शतायुधश्च कालिङ्गो यज्ञसेनश्च मागधः
एते चान्ये च बहवो राजपुत्रा महाबलाः
धनञ्जयमुपातिष्ठन् धनुर्वेदचिकीर्षवः
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः
उपासते समासीनं गन्धर्वास्सप्तविंशतिः
चित्रसेनस्सहामात्यो गन्धर्वाप्सरसां गणैः
तस्यां सभायामास्ते स्म बहुभिः परिवारितः
गीतवादित्रकुशलाश् शम्यतालविशारदाः
प्रमाणे च लये स्थाने किन्नराश्च कृतश्रमाः
ते चोदितास्तुम्बुरुणा गन्धर्वाः किन्नरैस्सह
दिव्यगानेषु गायन्ति गाथा दिव्याश्च भारत
शम्यतालेषु कुशलाः गीतवाद्यविशारदाः
पाण्डवेयानृषींश्चैव रमयन्त उपासते
तस्यां सभायामृषयो राजानश्च पृथग्विधाः
दिवीव देवा देवेन्द्रं युधिष्ठिरमुपासते