जनमेजयः-
एवं सम्प्राप्य राज्यं तद् इन्द्रप्रस्थे तपोधन ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥
सर्व एव महात्मानस् सर्वे एव पितामहाः ।
द्रौपदी धर्मपत्नी च कथं तानन्वर्तत ॥
कथमासंश्च कृष्णायाम् एकस्यां ते नराधिपाः ।
वर्तमाना महेष्वासा नाभिद्यन्त परस्परम् ॥
श्रोतुमिच्छाम्यहं तत्र विस्तरेण यथातथम् ।
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह ॥
वैशम्पायनः-
धृतराष्ट्राभ्यनुज्ञाता इन्द्रप्रस्थं प्रविश्य तत् ।
रेमिरे पुरुषव्याघ्राः कृष्णया सह पाण्डवाः ॥
प्राप्य राज्यं महातेजास् सत्यसन्धो युधिष्ठिरः ।
पालयामास धर्मेण पृथिवीं भ्रातृभिस्सह ॥
जितारयो महाप्राज्ञास् सत्यधर्मपरायणाः ।
मुदं परमिकां प्राप्तास् तत्रोषुः पाण्डुनन्दनाः ॥
कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः ।
आसाञ्चक्रुर्महार्हेषु पारार्ध्येष्वासनेषु च ॥
तेषु तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।
आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः ॥
पथा नक्षत्रजुष्टेन सुपर्णाचरितेन च ।
चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः ॥
नभस्स्थलेन दिव्येन दुर्लभेनातपस्विनाम् ।
भूतार्चितो भूतधरं राष्ट्रं नगरभूषितम् ।
अवेक्षमाणो द्युतिमान् आजगाम महातपाः ॥
सर्ववेदान्तगो विप्रस् सर्वविद्यासु पारगः ।
परेण तपसा युक्तो ब्राह्मेण तपसा वृतः ॥
नये नीतौ च निरतो विश्रुतश्च महामुनिः ।
परात् परतरं प्राप्तो धर्मात् समभिजग्मिवान् ॥
भावितात्मा गतरजाश् शान्तो मृदुर्ऋजुर्द्विजः ।
धर्मेणाधिगतस्सर्वैर् देवदानवमानुषैः ॥
क्षीणकर्मसु पापेषु भूतेषु विविधेषु च ।
सर्वथा कृतमर्यादो वेदेषु विविधेषु च ॥
शतशस्सोमपा यज्ञे सदा पुण्यकृदग्निचित् ।
ऋक्सामयजुषां वेत्ता न्यायवृत्तान्तकोविदः ॥
ऋजुरारोहबाञ्छुक्लो भूयिष्ठपथिकोऽनघः ।
श्लक्ष्णया शिखयोपेतस् सम्पन्नः परमत्विषा ॥
अवदाते च सूक्ष्मे च दिव्ये च रचिते शुभे ।
महेन्द्रदत्ते महती बिभ्रत् परमवाससी ॥
जाम्बूनदमये दिव्ये गण्डलम्बिमुखे नवे ।
अग्न्यर्कसदृशे दिव्ये धारयन् कुण्डले शुभे ॥
राजतच्छत्रमुच्छ्रित्य चित्रं परमवर्चसम् ।
प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमम् ॥
भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः ॥
संहितायां च सर्वेषां स्थितस्योपस्थितस्य च ।
द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः ॥
गाधासामानुसामज्ञस् साम्नां परमवल्गुनाम् ।
आत्मना सर्वमोक्षिभ्यः कृतिमान् कृत्यवित्तदा ॥
योक्ता र्धर्मै बहुविधे मनो मतिमतां वरः ।
विदितार्थस्समश्चैव छेत्ता निगमसंशयान् ॥
अर्थनिर्वचने नित्यं संशयच्छिदसंशयः ।
प्रकृत्या धर्मकुशलो नानाधर्मविशारदः ॥
लोपेनागमधर्मेण सङ्क्रमेण च वृत्तिषु ।
एकशब्दांश्च नानार्थान् एकार्थांश्च पृथक्छ्रुतीन् ।
पृथगर्थाभिधानांश्च प्रयोगाणामवेक्षिता ॥
प्रमाणभूतो लोकस्य सर्वाधिकरणेषु च ।
सर्ववर्णविकारेषु नित्यं सकलपूजितः ॥
स्वरेऽस्वरे च विविधे वृत्तेषु विविधेषु च ।
समस्थानेषु सर्वेषु समाम्नायेषु धातुषु ॥
उद्देश्यानां समाख्याता सर्वमाख्यातमुद्दिशन् ।
अभिसन्धिषु सर्वज्ञः पदान्यङ्गान्यनुस्मरन् ॥
कालधर्मेण निर्दिष्टं यथार्थं च विचारयन् ।
चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम् ॥
विभाषितं च समयं भाषितं हृदयङ्गमम् ।
आत्मने च परस्मै च स्वरसंस्कारयोगवान् ॥
एषां स्वराणां वेत्ता च बोद्धा च वचनस्वरान् ।
विज्ञाता चोक्तवाक्यानाम् एकतां बहुतां तथा ॥
बोद्धा हि परमार्थांश्च विविधांश्च व्यतिक्रमान् ।
अभेदतश्च बहुशो बहुशश्चापि भेदतः ॥
वनानां विविधानां च देशानां च समीक्षिता ।
नानार्थकुशलस्तत्र तद्धितेषु च सर्वशः ॥
परिभूषयिता वाचां वर्णतस्स्वरतोऽर्थतः ॥
प्रत्ययांश्च समाख्याता नियतं प्रतिधातुकम् ।
पञ्च चाक्षरजातानि स्वरसञ्ज्ञानि यानि च ॥
तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च ।
आसनं रुचिरं तस्मै स्वं ददौ स युधिष्ठिरः ॥
कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः ॥
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि ।
प्रादाद्युधिष्ठिरो धीमान् राज्यं चास्मै न्यवेदयत् ॥
प्रतिगृह्य तु तां पूजाम् ऋषिः प्रीतमना भवत् ।
आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ॥
निषसादाभ्यनुज्ञातस् तदा राजा युधिष्ठिरः ।
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ॥
श्रुत्वैतद्द्रौपदी चैव शुचिर्भूत्वा समाहिता ।
जगाम तत्र यत्रास्ते नारदः पाण्डवैस्सह ॥
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी ।
कृताञ्जलिस्सुसंवीता स्थिता वै द्रुपदात्मजा ॥
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः ।
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ।
गम्यतामिति चोवाच भगवांस्तामनिन्दिताम् ॥
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् ।
विविक्ते पाण्डवान् सर्वान् उवाच भगवानृषिः ॥
नारदः-
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी ।
यथा वो नात्र भेदस्स्यात् तथा नीतिर्विधीयताम् ॥
सुन्दोपसुन्दौ ह्यसुरौ भ्रातरौ सहितावुभौ ।
देवैरवध्यावसुरौ त्रिषु लोकेषु विश्रुतौ ॥
एकराज्यावेकगृहावेकशय्यासनाशनौ ।
तिलोत्तमायास्तौ हेतोर्न अन्योन्यमभिजघ्नतुः ॥
रक्ष्यतां सौहृदं तस्माद् अन्योन्यं प्रति भाविकम् ।
यथा वो नात्र भेदस्स्यात् तत् कुरुष्व युधिष्ठिर ॥
युधिष्ठिरः-
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने ।
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥
अप्सरा देवकन्या वा कस्य वैषा तिलोत्तमा ।
यस्याः कामेन सम्मत्तौ जघ्नतुस्तौ परस्परम् ॥
एतत्सर्वं यथा वृत्तं विस्तरेण तपोधन ।
श्रोतुमिच्छामहे विप्रं परं कौतूहलं हि नः ॥
नारदः-
श्रुणु मे विस्तरेणेदम् इतिहासं पुरातनम् ।
भ्रातृभिस्सहितः पार्थ यथावृत्तं युधिष्ठिर ॥ ॥