वैशम्पायनः-
एवं विवाहं कृत्वा ते वीरा द्रुपदवेश्मनि ।
ऊषुस्सर्वे यथा पुण्यं कृतवन्तोऽन्तरिक्षगाः ॥
पाण्डवैस्सह संयोगं गतस्य द्रुपदस्य तु ।
न बभूव भयं किञ्चिद्देवेभ्योऽपि कथञ्चन ॥
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः ।
पादौ ववन्दिरे हृष्टाश्शिरोभिर्नाम कीर्तयन् ॥
द्रौपदी क्षौमसंवीता कृतकौतुकमङ्गला ।
अभिवाद्य तदा श्वश्रूं तस्थौ प्रह्वा कृताञ्जलिः ॥
रूपयौवणसम्पन्नां शीलाचारसमन्विताम् ।
द्रौपदीमवदत्प्रेम्णा पृथाऽऽशीर्वचनं स्नुषाम् ॥
कुन्ती-
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ ।
रोहिणी च यथा सोमे दमयन्ती यथा नले ॥
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती ।
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु ॥
जीवसूर्वीरसूर्भद्रे बहुपुत्रसमन्विता ।
सुभगा भोगसम्पन्ना यज्ञपत्नी भवानघे ॥
अतिथीनागतान्साधून्वृद्धान्बालांस्तथा गुरून् ।
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः ॥
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च ।
अनु त्वमभिषिच्यस्व नृपतीन्धर्मवत्सलान् ॥
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः ।
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ ॥
पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते ।
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतं ॥
यथा च त्वाऽभिनन्दामि वध्वद्य क्षौमसंवृताम् ।
तथा भूयोऽपि नन्दिष्ये सूतान्पुत्रान्गुणान्वितान् ॥
वैशम्पायनः-
प्राहिणोद्वासुदेवश्च पाण्डवेभ्यो रिपुञ्जयः ।
मुक्तावैडूर्यचित्राणि हैमान्याभरणानि च ॥
वासांसि च महार्हाणि नानादेश्यानि माधवः ।
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च ॥
शयनासनयानानि विविधानि महान्ति च ।
वैडूर्यरत्नचित्राणि शतशो भाजनानि च ॥
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः ।
प्रेष्यास्सम्प्रददौ कृष्णो नानादेश्यास्सहस्रशः ॥
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् ।
रथांश्च दान्तान्सौवर्णान्शुभ्रैः पत्रैरलङ्कृतान् ॥
कोटिशश्च सुवर्णानां तथैव कृतकं बहु ।
कृताकृतममेयात्मा प्राहिणोन्मधुसूदनः ॥
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः ।
अर्चयिष्यन्हृषीकेशं गोविन्दप्रियकाम्यया ॥ ॥