गन्धर्वः
सः आश्रमपदं दृष्ट्वा रहितं तैर्मुहामुनिः ।
निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ॥
सोऽपश्यत् सरितं पूर्णां प्रावृट्काले नवाम्भसा ।
वृक्षान् वञ्जुलनीपादीन् वहन्तीं तीरजान् बहून् ॥
अथ चिन्तां समापेदे मुनिः पौरवनन्दन ।
अम्भस्यस्या निमज्जेयम् इति दुःखसमन्वितः ॥
ततः पाशैस्तदाऽत्मानं गाढं बद्ध्वा महामुनिः ।
तस्या जले महानद्या निममज्ज सुदुःखितः ॥
अथ च्छित्त्वा नदी पाशं तस्यारिबलसूदन ।
स्थलस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥
उत्ततार ततः पाशैर् विमुक्तस्स महानृषिः ।
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥
सा विपाशेति विख्याता नदी लोकेषु भारत ।
ऋषेस्त्वथ नरव्याघ्र वचनात्तस्य धीमतः ||
उत्तीर्य च ततो राजन् दुःखितो भगवानृषिः |
शोके बुद्धिं तु तां चक्रे न चैकत्र व्यतिष्ठत ||
सोऽपश्यत् पर्वतांश्चैव सरितश्च सरांसि च ॥
दृष्ट्वा स पुनरेवर्षिर् नदीं हैमवतीं तदा ।
चण्डग्राहवतींदृष्ट्वा स्रोतस्यात्मानमात्मना ॥
मज्जयामास शोकार्तो मरणे कृतनिश्चयः ||
सा तमग्निसमं विप्रम् उपलभ्य सरिद्वरा ।
शतधा विद्रुता तस्माच् छतद्रुरिति विश्रुता ॥
ततस्स्थलगतं दृष्ट्वा आत्मानमृषिसत्तमः ।
मर्तुं न शक्यमित्युक्त्वा पुवरेवाश्रमं ययौ ॥
वध्वाऽदृश्यन्त्याऽनुगता आश्रमाभिमुखं व्रजन् |
अथ शुश्राव सङ्गम्य वेदाध्ययननिःस्वनम् ।
पृष्ठतः परिपूर्णार्थैष् षड्मिरङ्गैरलङ्कृतम् ॥
अनुव्रजति कोन्वेष मामित्येव च सोऽब्रवीत् ||
अदृश्यन्त्यहमित्येव तं स्नुषा प्रत्यभाषत |
शक्तेर्भार्या महाभाग तपोयुक्ता मनस्विनी ||
वसिष्ठः
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः ।
पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥
अदृश्यन्ती
अयं कुक्षौ समुत्पन्नस् शक्तेर्गर्भस्सुतस्य ते ।
समा द्वादश तस्येह वेदानभ्यस्यतो गताः ॥
गन्धर्वः
एवमुक्तस्ततो हृष्टो वसिष्ठश्श्रेष्ठभागिनीम् ।
अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥
ततः प्रतिनिवृत्तस्स तया वध्वा सहानघ ।
कल्माषपादमासीनं ददर्श विजने तदा ॥
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत ।
आविष्टो रक्षसोग्रेण इयेषात्तुमथौजसा ॥
अदृश्यन्ती तु तं दृष्ट्वा घोरकर्माणमग्रतः ।
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥
अदृश्यन्ती
असौ मृत्युरिवोग्रेण दण्डेन भगवन्निह ।
प्रगृहीतोऽतिघोरेण राक्षसोऽभ्येति भीषणः ॥
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन ।
त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥
त्राहि मां भगवन् पापाद् अस्माद्दारुणदर्शनात् ।
राक्षसोऽत्तुमिहाप्यापान्नूनमेतच्चिकीर्षितम् ॥