अर्जुनः
ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः ।
बभूव गन्धर्वपते ब्रूहि तत्सर्वमेव च ॥
माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः ।
विश्वामित्रस्य च तथा क्षत्रस्य च महात्मनः ॥
न शृण्वानस्त्वहं तृप्तिम् उपगच्छामि खेचर ।
आख्याहि गन्धर्वपते शंस तत्कथासारमेव च |
माहात्म्यं च वसिष्ठस्य विचित्राणि च भाषसे ॥
गन्धर्वः
इदं वासिष्ठमाख्यानं पुराणं पुण्यमुत्तमम् ।
पार्थ सर्वेषु लोकेषु विश्रुतं तन्निबोध मे ॥
कल्माषपाद इत्यस्मिन् लोके राजा बभूव ह ||
इक्ष्वाकूणां कुले जातः तेजसा सदृशो भुवि |
नास्ति तस्य महाराज वैश्वानरसमद्युतेः ||
स कदाचिद्वने रम्ये मृगयामचरद्बली ।
मृगान्निघ्नन् वराहांश्च चचार रिपुसूदनः ॥
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् |
स तृष्णार्तः क्षुधार्तश्च एकायनगतः पथि ।
अपश्यदजितस्सङ्ख्ये मुनिं प्रतिमुखागतम् ॥
शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ।
ज्येष्ठं पुत्रशतात् पुत्रं वसिष्ठस्य महात्मनः ॥
अपगच्छ पथोऽस्माकम् इत्येवं पार्थिवोऽब्रवीत् ।
सचाप्यृषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥
शक्तिः
मम पन्था महाराज धर्म एष सनातनः ।
राज्ञा धर्मेण सन्दिष्टो देयः पन्था द्विजातये ॥
गन्धर्वः
ऋषिस्तु नापचक्राम तस्मिन् धर्मपथे स्थितः ।
अपि राजा मुनेर्मार्गात् क्रोधान्नापजगाम ह ॥
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः ।
जघान कशया मोहान्नृपो राक्षसवन्मुनिम् ॥
कशाप्रहाराभिहतो राजानमृषिसत्तमः ।
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥
शक्तिः
हंसि राक्षसवद्यन्मां राजापशद तापसम् ।
तस्मात् त्वमद्यप्रभृति पुरुषादो भविष्यसि ॥
मनुष्यपिशिते सक्तश् चरिष्यसि महीमिमाम् ।
गच्छ राजाधमेत्युक्तश् शक्तिना वीर्यशक्तिना ॥
तत्र राज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः ।
वैरमासीद्यदा तं तु विश्वामित्रोऽन्वविन्दत ॥
तयोर्विवदतोरेवं समीपमुपचक्रमे ।
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥
ततस्स बुबुधे पश्चात् तमृषिं नृपसत्तम ।
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥
अन्तर्धाय तदाऽऽत्मानं विश्वामित्रस्तु भारत ।
तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम् ॥
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः ।
जगाम शरणं राजा प्रसादयितुमर्हयन् ॥
तस्य भावं विदित्वा तु नृपतेः कुरुनन्दन ।
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥
शापात्तस्य तु विप्रर्षेर् विश्वामित्रस्य चाज्ञया ।
राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥
रक्षसा तं गृहीतं तु विदित्वा स मुनिस्तदा ।
विश्वामित्रोऽप्यपाक्रामत् तस्माद्देशादरिन्दम ॥
ततस्स नृपतिर्विद्वान् रक्षन्नात्मानमात्मना ।
बलवत्पीड्यमानोऽपि रक्षसाऽन्तर्गतेन ह ॥
ददर्श तं द्विजः कश्चिद् राजानं प्रस्थितं पुनः ।
ययाचे क्षुधितश्चैनं समांसं भोजनं तथा ॥
तमुवाच स राजर्षिर् द्विजं मित्रसहं तदा ||
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिव सान्त्वयन् |
विनिवृत्तः प्रदास्यामि भोजनं ते यथेप्सितम् ।
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥
अन्तःपुरं गतो राजा श्रुत्वा ब्राह्मणभाषितम् |
सोऽन्तःपुरं प्रविश्याथ न सस्मार नराधिपः ॥
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्तमः ।
उवाच वचनं स्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥
राजा
गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते ।
अन्नार्थिनं त्वमन्नेन समांसेनोपपादय ॥
गन्धर्वः
एवमुक्तस्तदा सूदस् सोऽनासाद्यामिषं क्वचित् ।
निवेदयामास पुनस् तस्मै राज्ञे व्यथाऽन्वितः ॥
राजा तु रक्षसाऽऽविष्टस् सूदमाह गतव्यथः ।
अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥
तथेत्युक्त्वा ततस्सूदस् संस्थानं वध्यघातिनाम् ।
गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः ॥
एतत् संस्कृत्य विधिवद् अन्नं सामिषामाशु वै ।
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥
स दिव्यचक्षुर्दृष्ट्वा तु तदन्नं द्विजसत्तमः ।
अभोज्यमिति मत्वाऽऽह क्रोधपर्याकुलेक्षणः ॥
ब्राह्मणः
यस्मादभोज्यमन्नं मे ददाति स नृपाधमः |
तस्मात्तस्यैव मुग्धस्य भविष्यत्यत्र लोलुपः ||
सक्तो मानुषमांसेषु यथोक्तं शक्तिना पुरा ।
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥
गन्धर्वः
द्विरनुव्याहृते वाक्ये शापो हि बलवानभूत् ।
रक्षोबलसमाविष्टो विसञ्ज्ञश्चाभवनत्तदा ॥
ततस्स नृपतिः पार्थ रक्षसाऽपहृतेन्द्रियः ।
उवाच शक्तिं दृष्ट्वा तु चिरादिव भारत ॥
यस्मादसदृशश्शापः प्रयुक्तोऽयं मयि त्वया ।
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम् ॥
एवमुक्त्वा ततस्सद्यस् तं प्राणैर्विप्रयोज्य सः ।
शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥
शक्तिनं तु मृतं दृष्ट्वा विश्वामित्स्ततः पुनः ।
वसिष्ठस्यैव पुत्रेषु तद्रक्षस्सन्दिदेश ह ॥
स ताञ्शतावरान् पुत्रान् वसिष्ठस्य महात्मनः ।
भक्षयामास सङ्क्रुद्धस् सिंहः क्षुद्रमृगानिव ॥
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण स्वान् सुतान् ।
धारयामास संशोकं महाद्रिरिव मेदिनीम् ॥
चक्रे चात्मविनाशाय बुद्धिं स मुनिपुङ्गवः ।
न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः ॥
स मेरुकूटादात्मानं मुमोच भगवानृषिः ।
शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥
न ममार च पातेन तदा स मुनिसत्तमः ||
तदाऽग्निमिध्वा भगवान् संविवेश महावने |
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः ।
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्तदा ॥
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः ।
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि ॥
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः ।
जगाम सततं खिन्नः पुनरेवाश्रमं प्रति ॥