अर्जुनः-
तापत्य इति यद्वाक्यमुक्तवानसि मामिह ।
तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चितम् ॥
तपती नाम का चैषा तापत्या यत्कृते वयम् ।
कौन्तेया हि वयं साधो यत्तदिच्छामि वेदितुम् ॥
वैशम्पायनः-
एवमुक्तस्स गन्धर्वः प्रत्युवाच यशस्विनीम् ।
अर्जुनं त्रिषु लोकेषु विशरुतं श्रुतिवद्वचः ॥
गन्धर्वः-
हन्त ते कथयिष्यामि कथामतिमनोरमाम् ।
यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर ॥
उक्तवानस्मि यद्वाक्यं तापत्य इति यद्वचः ।
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना नृप ॥
य एष दिवि तेजस्वी नाकं व्याप्नोति तेजसा ।
सा तस्य तपती नाम बभूव सदृशी सुता ॥
विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो ।
विश्रुता त्रिषु लोकेषु तपती तपसा युता ॥
न देवी नासुरी चैव न यक्षी न च किन्नरी ।
नाप्सरा न च गन्धर्वी तथारूपा न काचन ॥
सुविभक्तानवद्याङ्गी सुस्मितायतलोचना ।
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी ॥
न तस्यास्सदृशं कञ्चित्त्रिषु लोकेषु भारत ।
भर्तारं सविता मेने रूपशीलकुलैश्रुतैः ॥
सम्प्राप्तयौवनां पश्यन्देवो दुहितरं शुभाम् ।
द्व्यष्टवर्षां तु तां पश्यन्सविता रूपशालिनीम् ।
नोपलेभे ततश्शान्तिं सम्प्रदानं विचिन्तयन् ॥
अथर्क्षपुत्रः कौन्तेय कुरूणामृषभो युवा ।
सूर्यमाराधयामास नृपस्संवरणस्तदा ॥
अर्घ्यमाल्योपहारैश्च शश्वत्स नृपतिस्सदा ।
नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥
सुश्रूषुरनहंवादी शश्वत्कौरवनन्दन ।
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥
ततः कृतज्ञो नृपतिं रूपेणासदृशं भुवि ।
तपत्यास्सदृशं मेने सूर्यस्संवरणं पतिम् ॥
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् ।
नृपोत्तमाय कौरव्य विश्रुताभिजनाय च ॥
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा ।
तथा भुवि महिपालो दीप्त्या संवरणोऽभवत् ॥
यथाऽर्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः ।
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥
स सोममति कान्तत्वादादित्यमति तेजसा ।
बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥
एवङ्गुणाय नृपते तथावृत्ताय नित्यशः ।
तस्मै दातुं मनश्चक्रे तपतीं तपनस्स्वयम् ॥
स कदाचिदथो राजा श्रीमानुरुयशा भुवि ।
चचार मृगयां पार्थ पर्वतोपवने किल ॥
चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः ।
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः ।
ददर्शासदृशीं लोके कन्यामायतलोचनाम् ॥
स एव एकामासाद्य कन्यां तामरिमर्दनः ।
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥
स हि तां तर्कयामास रूपतो नृपतिश्श्रियम् ।
पुनस्स तर्कयामास रवेर्भ्रष्टामिव प्रभाम् ॥
गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना ।
ससवृक्षलतागुल्मो हिरण्मय इवाभवत् ॥
अवमेने स तां दृष्ट्वा सर्वप्राणभृतां स्त्रियः ।
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ॥
जन्मप्रभृति यत्किचिन्द्दृष्टवान्स महीपतिः ।
रूपं न सदृशं तस्यास्तर्कयामास किञ्चन ॥
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा ।
नातिचक्राम तं देशं बुबुधे न च किञ्चन ॥
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् ।
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥
इति तां तर्कयामास रूपद्रविणसम्पदा ।
कन्यामसदृशीं लोके नृपस्संवरणस्तदा ॥
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः ।
जगाम मनसा चिन्तां काममार्गणपीडितः ॥
तुद्यमानस्सुतीव्रेण नृपतिर्मन्मथाग्निना ।
अप्रगल्भः प्रगल्भां तां उवाचाथ यशस्विनीम् ॥
संवरणः-
काऽसि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि ।
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता ।
विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥
न देवीं नासुरीं चैव न यक्षीं न च कन्नरीम् ।
न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम् ॥
या हि दृष्टा मया काश्चिच्छ्रुताश्चापि वराङ्गनाः ।
न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥
गन्धर्वः-
एष तां स महीपालो बभाषे न तु सा तदा ।
कामार्तं निर्जनेऽरण्ये प्रत्यबाषत किञ्चन ॥
तथा लालप्यमानस्य पार्थिवस्यायतेक्षणा ।
सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत ॥
तामन्विच्छन्स नृपतिः परिचक्राम सर्वतः ।
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥
अपश्यमानस्स तु तां बहु तत्र विलप्य च ।
निश्चेष्टः कौरवश्रेष्ठ मुहूर्तं स व्यतिष्ठत ॥ ॥