वैशम्पायनः
तेन शब्देन वित्रस्तो जनस्सर्वोऽथ रक्षसः ।
निष्पपात गृहाद्राजन् सहैव परिचारिभिः ॥
ततस्तु निहतं दृष्ट्वा राक्षसेन्द्रं महाबलम् ।
बकाः परमसन्त्रस्ताः भीमं शरणमाययुः ॥
तान् भीतान् विगतज्ञानान् भीमः प्हरतां वरः ।
सान्त्वयामास बलवान् समये च न्यवेशयत् ॥
न हिंस्या मानुषा भूयो युष्माभिरिह कर्हिचित् ।
हिंसतां च वधश्शीघ्रम् एवमेव भविष्यति ॥
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत ।
एवमस्त्विति तं प्राहुर्जगृहुस्समयं च तम् ।
सगणस्तु बकभ्राता प्राणमत्पाण्डवं तदा ॥
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत ।
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः ॥
ततो भीमस्तमादाय गतासुं पुरुषादकम् ।
निष्कर्णनेत्रं निर्जिह्वं निस्सञ्ज्ञं कण्ठपीडनात् ॥
कुर्वन्तं बहुधा चेष्टां सनादं समकर्षत ॥
स एव राक्षसो नूनं पुनरायाति नः पुरीम् ।
सबालवृद्धाः पुरुषा इति भीताः प्रदुद्रुवुः ।
द्वारदेशे विनिक्षिप्य नगरस्य जगाम तम् ॥
ततस्स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् ।
बलीवर्दौ च शकटं ब्राह्मणाय न्यवेदयत् ॥
आचचक्षेऽथ तत्सर्वं रात्रौ युद्दमभूद्यथा ॥
ततो नरा विनिष्क्रम्य नागराः काल्यमेव तु ।
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् ।
तमद्रिकूटप्रतिमं विनिकीर्णं भयावहम् ॥
एकचक्रां पुनर्गत्वा प्रवृत्तिं प्रददुः पुरे ॥
ततस्सहस्रशो राजन् नरा नगरवासिनः ।
तत्राऽऽजग्मुर्बकं द्रष्टुं सस्त्रीका वृद्धबालकाः ॥
ततस्ते विस्मितास्सर्वे कर्म दृष्ट्वाऽतिमानुषम् ।
दैवतान्यर्चयामासुस्सर्वाण्येव विशाम्पते ॥
ततः परीक्षयामासुः कस्य वारोऽद्य भोजने ।
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्वमेव तत् ॥
पृच्छमानो बहुविधं रक्षमाणश्च पाण्डवान् ।
उवाच नागरान् सर्वान् काश्यपो नामतस्तदा ॥
ब्राह्मणः
आज्ञापितं मामनिशं रुदन्तं सह बन्धुभिः ।
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महाबलः ॥
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च ।
अब्रवीद्ब्राह्मणश्रेष्ठ आश्वास्य प्रहसन्निव ॥
प्रापयिष्याम्यहं तस्मा इदमन्नं दुरात्मने ।
मन्निमित्तं भयं चापि न कार्यमिति वीर्यवान् ॥
स तदन्नमुपादाय गतो बकवनं प्रति ।
तेन नूनं भवेदेतत् कर्म लोकहितं कृतम् ॥
ततस्ते ब्राह्मणास्सर्वे क्षत्रियाश्च सुविस्मिताः ।
वैश्याश्शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा ॥
ततो जानपदास्सर्व आजग्मुर्नगरं प्रति ।
तमद्भुततमं द्रष्टुं पार्थास्तत्रैव चाभवन् ॥
वेत्रकीयगृहे सर्वे परिवार्य वृकोदरम् ।
विस्मयादभ्यगच्छंस्तं भीमं भीमपराक्रमम् ॥
न वै न सम्भवेत्सर्वं ब्राह्मणेषु महात्मसु ।
इति सत्कृत्य तं पौराः परिवव्रुस्समन्ततः ॥
अयं त्राताऽर्थिनस्सर्वान् पितेव परमार्थवित् ।
अस्य शुश्रूषया पादौ प्रतिवारमुपास्महे ।
पशुमद्दधिमच्चास्य वारं भक्तमुपाहरन् ॥
तस्मिन् हते ते पुरुषा भीतास्ते तमवबोधयन् ॥
ततस्सम्प्राद्रवन् पार्थास्सह मात्रा परन्तपाः ।
आगच्छन्नेकचक्रां ते पाण्डवास्संशितव्रताः ॥
वैदिकाध्ययने युक्ता जटिला ब्रह्मचारिणः ।
अवसंस्ते च तत्रापि ब्राह्मणस्य निवेशने ।
मात्रा सहैकचक्रायां दीर्घकालं सुखोषिताः ॥