वैशम्पायनः
प्रबुद्धास्ते हिडिम्बाया समालोक्य शोभनम् ।
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा ।
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥
कुन्ती
कस्य त्वं सुरगर्भाभे का वाऽसि वरवर्णिनि ।
केन कार्येण सुभगे कुतश्चागमनं तव ॥
यदि वाऽसि वनस्यास्य देवता यदि वाऽप्सराः ।
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥
हिडिम्बी
यदेतत्पश्यसि वनं नीलमेघनिभं महत् ।
निवासो राक्षसस्यैष हिडिम्बस्य ममैव च ॥
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि ।
भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥
क्रूरबुद्धेरहं तस्य वचनादागता त्विह ।
अद्राक्षं हेमवर्णाभं तव पुत्रं वृकोदरम् ॥
ततोऽहं सर्वभूतानां भावे विचरता शुभे ।
चोदिता तव पुत्रार्थं मन्मथेन वशानुगा ॥
ततो वृतो मया भर्ता तव पुत्रस्त्वनिन्दिते ।
अपनेतुं व्यवसितो न चैवं शकितो मया ॥
चिरायमाणां मां ज्ञात्वा ततोऽयं पुरुषादकः ।
स्वयमेवागतो हन्तुम् इमान् सर्वांस्तवात्मजान् ॥
स तेन तव पुत्रेण मम कान्तेन धीमता ।
बलादितो विनिष्पिष्य अपकृष्टो महात्मना ॥
विकर्षन्तौ महावेगौ गर्जन्तौ च परस्परम् ।
पश्य त्वं युधि विक्रान्तौ तावेतौ नरराक्षसौ ॥
वैशम्पायनः
ततस्तस्या वचश्श्रुत्वा उत्पपात युधिष्ठिरः ।
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् ।
काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥
तावन्योन्यं समाश्लिष्य निष्पतन्तौ परस्परम् ।
दावाग्निधूमसङ्काशं चक्रतुः पार्थिवं रजः ॥
वसुधारेणुसंवीतौ वसुधाधरसन्निभौ ।
विभ्राजेते यथा शैलौ नीहारेणाभिसंवृतौ |
ते पश्यन्तो महद्युद्धं सर्वे व्यथितचेतसः ||
राक्षसेन बलाद् भीमं क्लिश्यमानं निरीक्ष्य च ।
चिरप्रयुद्धौ दृष्ट्वा च अन्योन्यवधकाङ्क्षया ॥
उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव ||
अर्जुनः
भीम माभैर्महाबाहो न त्वां बुध्यामहे वयम् ।
समेतं भीमरूपेण प्रसुप्ताश्श्रमकर्शिताः ॥
साहाय्येऽस्मि स्थितः पार्श्वे योधयिष्यामि राक्षसम् ।
नकुलस्सहदेवश्च मातरं गोपयिष्यतः ॥
भीम उवाच
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया ।
न जात्वयं पुनर्जीवेन्मद्भुजान्तरमागतः ॥
अयमस्मांस्तु नो हन्याज् जातु पार्थ राक्षसः ।
जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ ॥
अर्जुनः
पूर्वरात्रे प्रबुद्धोऽसि भीम क्रूरेण रक्षसा ।
क्षपा व्युष्टा न चेदानीं समाप्नोषि महारणम् ॥
किमेनन चिरं भीम जीवता दुष्टचारिणा ।
नान्तरेण चिरं स्थातुम् इह शक्यं परन्तप ॥
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते ।
रौद्रे मुहूर्ते रक्षांसि भवन्ति बलवन्ति च ॥
त्वरस्व भीम मा लीला जहि रक्षो विभीषणम् ।
पुरा विकुरुते मायां भुजयोस्सारमर्पय ॥
माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया ।
रक्षो जहि यथा शक्रः पुरा वृत्रं महाहवे ॥
अथवा मन्यसे भारं त्वमिमं राक्षसं युधि ।
आतिष्ठे तव साहाय्यं शीघ्रमेव तु हन्यताम् ॥
अथवा ह्यहमेवैनं हनिष्यामि वृकोदर ।
कृतकर्मा परिक्रान्तः साधु तावदुपारम ॥
वैशम्पायनः
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः ।
उत्क्षिप्य भ्रामटत्तूर्णं देहं शतगुणाधिकम् ॥
इति चोवाच सङ्क्रुद्धो भ्रामयन् राक्षसं तु सः ।
भीमसेनो महाबाहुर् अभिगर्जन् मुहुर्मुहुः ॥
भीमसेनः
वृथा मांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः ।
वृथा मरणमर्हस्त्वं वृथैव विनशिष्यसि ॥
क्षेममेतत् करिष्यामि यथा वनमकण्टकम् ।
न पुनर्मानुषान् हत्वा भक्षयिष्यसि राक्षस ॥
वैशम्पायनः
इत्युक्त्वा भीमसेनस्तं निष्पिष्य धरणीतले ।
बाहुभ्यामवपीड्याशु पशुमारममारयत् ॥
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् ।
पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ॥
भुजाभ्यां योक्त्रयित्वा तु बलवान् पाण्डुनन्दनः ।
समुद्गृह्य शिरश्चास्य सग्रीवं तदुपाक्षिपत् ॥
तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम् |
प्रपीडं भीमसेनेन शिरो विदशनं बभौ ||
प्रसारितभुजोद्घुष्टो भिन्नमांसत्वगन्तरः |
कबन्धभूतस्तत्रासीद् अद्रिर्वज्रहतो यथा ||
हिडिम्बं निहतं दृष्ट्वा प्रहृष्टास्तत्र पाण्डवाः |
हिडिम्बी चैव सम्प्रेक्ष्य निहतं राक्षसं रणे ||
अदृष्टाश्चैव ये स्वस्थास् समेता भूतवादिकाः |
पूजयन्ति स्म संहृष्टास् साधु साध्विति पाण्डवम् ||
भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः |
अपूजयन् नरव्याघ्रं भीमसेनमरिन्दमम् ||
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् ।
पुनरेवार्जुनो वाक्यम् उवाचेदं वृकोदरम् ॥
अर्जुनः
अदूरे नगरं मन्ये वनादस्मादहं प्रभो ।
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥
ततस्सर्वे तथेत्युक्त्वा मात्रा सह महारथाः ।
प्रययुः पुरुषव्याघ्रा हिडिम्बी चैव राक्षसी ॥