वैशम्पायनः
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव ।
भगिनीं प्रति सङ्क्रुद्धम् इदं वचनमब्रवीत् ॥
किं ते प्रियं हिडिम्बैतैः सुखसुप्तैः प्रबोधितैः ।
मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥
राक्षस त्वमिमां चैव न स्त्रियं हन्तुमर्हसि ।
विशेषतोऽनपकृते परेणापकृते सति ॥
न हीयं स्ववशा बाला मां तु कामयतेऽद्य वै ।
प्रेषितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥
भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ।
त्वन्नियोगेन चायाता रूपं मम निरीक्ष्य च |
कामयत्येवमवशा नैषा दूषयते कुलम् ||
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस ।
मयि तिष्ठति दुष्टात्मन् भगिनीं हन्तुमर्हसि ॥
समागच्छ मया सार्धम् एकेनैको नराशन ।
अहमेव तु नेष्यामि त्वामद्य यमसादनम् ॥
अद्य ते तलनिष्पिष्टं सिंहेनेव बलीयसा ।
अद्य गात्राणि गृध्राश्च वला गोमायवस्तथा ||
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥
क्षणेनाद्य करिष्यामि वनं निहतकण्टकम् ।
पुरस्ताद्दूषितं नित्यं त्वया भक्षयता वनम् ॥
अद्य त्वां भगिनी पापं कृष्यमाणं मया भुवि ।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥
निराबाधास्त्वयि हते मया राक्षसपांसन ।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥
राक्षसः
गर्जितेन भृशं किं ते कत्थनेन च मानव ।
कृत्वा तु कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥
बलिनं मन्यसे यस्माद् आत्मानं सपराक्रमम् ।
ज्ञास्यसेऽद्य मयाऽऽगम्य बलहीनं ततो भुवि ॥
नेमांस्तावद्धनिष्यामि स्वपन्त्वेते यथासुखम् ।
एष त्वामेव दुर्बुद्धे हनिष्येऽप्रियवादिनम् ॥
पीत्वा तवासृग्गात्रेभ्यस् ततः पश्चादिमानपि ।
हनिष्यामि ततः क्षुद्राम् इमां विप्रियकारिणीम् ॥
वैशम्पायनः
एवमुक्त्वा महाबाहुः संनद्धः पुरुषादकः ।
अभ्यधावत् सुसङ्क्रुद्धो भीमसेनमरिन्दमम् ॥
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः ।
वेगेन प्रसृतं बाहुं निजग्राह हसन्निव ॥
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह ।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः ।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं स्वनम् ॥
पुनर्भीमो बलादेव विचकर्ष महाबलः ।
मा शब्दस्सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥
अन्योन्यं तौ समालिङ्ग्य विचकर्षतुरोजसा ।
राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥
बभञ्जतुर्महावृक्षांल्लताश्च विचकर्षतुः ।
प्रमत्ताविव सङ्क्रुद्धौ मातङ्गौ षष्टिहायनौ ॥
पादपानुद्वहन्तौ तावूरुवेगेन वेगितौ ।
स्फोटयन्तौ लताजालान्यूरुभ्यां प्राप्य सर्वतः ॥
वित्रासयन्तौ शब्देन सर्वतो मृगपक्षिणः ।
बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ |
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम् ||
ऊरुबाहुपरिक्लेशात् कर्षन्तावितरेतरम् |
उत्कर्षणं विकर्षणम् अपकर्षणमेव च ||
ततश्शब्देन महता गर्जन्तौ तौ परस्परम् ।
पाषाणसङ्घट्टनिभैः प्रहारैरभिजघ्नतुः ॥
अन्योन्यं तौ समालिङ्ग्य विकर्षन्तौ परस्परम् ||
तयोश्शब्देन महता विबुद्धास्ते नरर्षभाः ।
सह मात्राऽथ ददृशुर् हिडिम्बीमग्रतस्स्थिताम् ॥