वैशम्पायनः
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् ।
विश्वस्तानिति सम्प्रेक्ष्य हर्षं चक्रे पुरोचनः ॥
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः ।
भीमसेनार्जुनौ तौ च यमौ प्रोवाच धर्मवित् ॥
युधिष्ठिरः
अस्मानयं सुविश्वस्तान् वेत्ति पापः पुरोचनः ।
वञ्चकोऽयं नृशंसात्मा कालं मन्ये पलायने ॥
जातुधागारमादीप्य दग्ध्वा चैव पुरोचनम् ।
षट् प्राणिनो निधायेह द्रवामोऽनुपलक्षिताः ॥
वैशम्पायन
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् ।
चक्रे निशि महाराज आजग्मुस्तत्र योषितः ॥
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत ।
जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ॥
पुरोचनप्रणिहिता पृथां स्म खलु सेवते ।
निषादी दुष्टहृदया नित्यमन्तरचारिणी ॥
निषादी पञ्चपुत्रा तु तस्मिन् भोज्ये यदृच्छया ।
पुराभ्यासकृतस्नेहा सखी कुन्त्यास्सुतैस्सह ॥
आनीय मधुमूलानि फलानि विविधानि च ।
अन्नार्थिनी समभ्यागात् सपुत्रा कालचोदिता ।
सपापा पञ्चपुत्रा च सा पृथायास्सखी मता ॥
सा पीत्वा मदिरां तत्र सपुत्रा मदविह्वला ।
सा हि सर्वैस्सुतै राजंस् तस्मिन्नेव निवेशने |
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ||
अथ प्रवाते तुमुले निशि सुप्ते जने विभो |
तदुपादीपयद्भीमश् शेते यत्र पुरोचनः ||
पूर्वमेव बिलं शोध्य भीमसेनो महामतिः |
पाण्डवैस्सहितः कुन्तीं प्रावेशयत तद्बिलम् |
दत्त्वाऽग्निं सहसा भीमो निर्जगाम बिलेन सः ॥
ततः प्रवाते सुमहाञ् छब्दश्चैव विभावसोः |
प्रादुरासीत्ततस्सर्वे बुबुधे स जनव्रजः ||
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना ।
गृहमात्मविनाशाय कारितं दाहितं च तत् ॥
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी ।
यश्शुचीन् पाण्डवान् बालान् दाहयामास निर्घृणः ॥
दिष्ट्या त्विदानीं पापात्मा दग्ध्वा दग्धः पुरोचनः ।
अनागसस्सुविश्वस्तान् यो ददाह नरोत्तमान् ॥
वैशम्पायनः
एवं ते विलपन्ति स्म वारणावतगा जनाः ।
परिवार्य गृहं सर्वे रात्रौ तस्थुस्समन्ततः ॥
पाण्डवाश्चापि ते सर्वे सह मात्रा परन्तपाः ।
बिलेन तेन महता जग्मुर्वनमलक्षिताः ॥
ते तु निद्रोपरोधेन साध्वसेन च पाण्डवाः ।
न शेकुस्त्वरिता गन्तुं सह कुन्त्या नराधिप ॥
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः ।
जगाम सर्वानादाय भ्रातॄन् मातरमेव च ॥
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् ।
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ॥
तरसा पादपान् भञ्जन् महीं पद्भ्यां विदारयन् ।
स जगामाशु तेजस्वी वातरंहा वृकोदरः ॥