वैशम्पायनः-
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः ।
प्रयास्यन्तस्तु भीष्मस्य पादौ जगृहुरार्तवत् ॥
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः ।
अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥
स्तुवन्सर्वान्कुरून्वृद्धानभिवाद्य धृतव्रताः ।
समालिङ्ग्य समानान्वै बालैश्चाप्यभिवादिताः ॥
सर्वानन्यांस्तथाऽऽपृच्छ्य यथार्हममितौजसः ।
प्रकृतीरपि सर्वाश्च प्रययुर्वारणावतम् ॥
विदुरश्च महाप्राज्ञस्तथाऽन्ये कुरुपुङ्गवाः ।
पौराश्च पुरुषव्याघ्रानन्वयुश्शोककर्शिताः ।
ततः केचिच्चावदन्स्म ब्राह्मणा निर्भयास्तदा ॥
पौराः-
धृतराष्ट्रो महीपालो न च धर्मं प्रपश्यति ।
न हि पापमपापात्मा रोचयिष्यति पाण्डवः ॥
भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ।
कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥
यद्राज्यं पितृतः प्राप्तं धृतराष्ट्रः प्रबाधते ॥
अधर्मं विपुलं क्षन्तुं भीष्मोऽयमनुवर्तते ।
विवास्यमानानस्थाने स कौन्तेयान्नरर्षभान् ॥
पितेव हि समोऽस्माकमभूच्छान्तनवः पुरा ।
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति ।
राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यति ॥
ते वयं सर्वमेवेदं त्यक्त्वा ह्याशु पुरोत्तमम् ।
दारानादाय गच्छामो यत्र याति युधिष्ठिरः ॥
वैशम्पायनः-
तांस्तथा वादिनः पौरान्दुःखितान्दुःखकर्शितान् ।
उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ॥
युधिष्ठिरः-
पिता मान्यो गुरुश्श्रेष्ठो यदाह पृथिवीपतिः ।
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥
भवन्तस्सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् ।
आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ॥
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते ।
तदा करिष्यथ मम प्रियाणि च हितानि च ॥
वैशम्पायनः-
ते तथेति प्रतिज्ञाय कृत्वा वै तान्प्रदक्षिणम् ।
आशीर्भिश्चाभिनन्द्यैताञ्जग्मुर्नगरमेव ह ॥
पौरेषु तु निवृत्तेषु विदुरस्सर्वधर्मवित् ।
अनुगच्छन्स कौन्तेयं बोधयंश्चेदमब्रवीत् ॥
विदुरः-
प्राज्ञः कुशलवृत्तश्च सम्यग्धर्मार्थदर्शिवान् ।
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा ॥
अलोहं निशितं शस्त्रं शरीरपरिकृन्तनम् ।
ये वदन्ति न तान्घ्नन्ति प्रतिघातविदस्तथा ॥
कक्षघ्नं शिशिरघ्नं च महाकुक्षिबिलौकसम् ।
न सहेतेति चात्मानं यो रक्षति स जीवति ॥
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्वेत्ति वै दिशः ।
नाधृतिर्भूतिमाप्नोति बुध्यस्वैनं प्रबोधितः ॥
नानाप्तैर्दत्तमादत्ते धीरश्शस्त्रमलोहजम् ।
श्वाविट्छरणमासाद्य प्रमुच्येत हुताशनात् ॥
परं मार्गान्विजानाति नक्षत्रैर्विन्दतेऽनिशम् ।
आत्मना चात्मनः पञ्च पीडयन्न स पीड्यते ॥
वैशम्पायनः-
अनुशिष्ट्वा च गत्वा च कृत्वा चैतान्प्रदक्षिणम् ।
पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥
निवृत्ते विदुरे चापि भीष्मे पौरजने तथा ।
अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ॥
कुन्ती-
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव ।
त्वया च स तथेत्युक्तं जानीमो न च तद्वयम् ॥
यदि तच्छक्यमस्माभिश्श्रोतुं न च सुदोषवत् ।
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥
युधिष्ठिरः-
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् ।
पन्थाश्च विदितः कश्चित्स्याच्छुद्ध इति चाब्रवीत् ॥
जितेन्द्रियश्च वसुधां प्राप्स्यतीति च मेऽब्रवीत् ।
विज्ञातमिति तत्सर्वं प्रत्युक्तो विदुरो मया ॥
वैशम्पायनः-
अष्टमेऽहनि रोहिण्यां प्रयाताः फाल्गुनस्य ते ।
वारणावतमासाद्य ददृशुर्नागरं जनम् ॥ ॥