वैशम्पायनः-
द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा ।
क्षात्रेण च बलेनास्य नाऽशशंसे पराजयम् ॥
हीनं विदित्वा चात्मानं ब्राह्मेणेन बलेन च ।
द्रुपदस्त्वमर्षणाद्राजन्कर्मसिद्ध्यै द्विजोत्तमान् ॥
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥
नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन् ।
निश्वासपरमो ह्यासीद्द्रोणप्रतिचिकीर्षया ॥
न सन्ति मम मित्राणि द्रोणेऽस्मिन्नास्ति वीर्यवान् ।
पुत्रजन्म परीप्सन्वै पृथिवीमन्वयादिमाम् ॥
प्रभावशिक्षाविनयाद्द्रोणस्यास्य बलेन च ॥
कर्तुं प्रयतमानोऽपि न शशाक पराजयम् ।
अभितस्सोऽथ कल्माषीं गङ्गातीरे परिभ्रमन् ॥
ब्राह्मणावसथं पुण्यमाससाद महीपतिः ।
तत्र नास्नातकः कश्चिन्न चासीदव्रतो द्विजः ॥
तथैव तौ महाभागौ सोऽपश्यत्संशितव्रतौ ॥
याजोपयाजौ ब्रह्मर्षी श्राम्यन्तौ पृषतात्मजः ॥
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ।
अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ॥
स उपामन्त्रयामास सर्वकामैरतन्द्रितः ।
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ॥
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥
गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदः ॥
पाद्येनासनदानेन तथाऽर्घ्येण फलैश्च तम् ।
अर्चयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः ॥
उपयाजः-
केन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे ।
कृतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति ॥
वैशम्पायनः-
स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा ।
उवाच छन्दयन्कामैर्द्रुपदस्स तपस्विनम् ॥
द्रुपदः-
वैशम्पायनः-
येन मे कर्मणा ब्रह्मन्पुत्रस्स्याद्द्रोणमृत्येव ।
उपयाज चरस्वैतत्प्रदास्याम्यर्बुदं गवाम् ॥
एवमुक्तस्तु तेनर्षिः प्रत्युवाच पुनश्च तम् ॥
उपयाजः-
नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम् ॥
वैशम्पायनः-
प्रत्याख्यातस्तु तेनैवं स वै सज्जनसन्निधौ ।
आराधयिष्यन्द्रुपदस्स तं पर्यचरत्तदा ॥
उपयाजः-
ततस्संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः ।
उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा ॥
ज्येष्ठो भ्राता न मेऽत्याक्षीद्विचिन्वन्वननिर्झरे ॥
अपरिज्ञातशौचायां भूमौ निपतितं फलम् ।
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् ॥
विमर्शनं फलादाने नायं कुर्यात्कथञ्चन ।
यो नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान् ॥
विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत् ॥
संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च ।
भैक्षमुञ्छेन सम्भिन्नं भुञ्जानस्तु तदा ततः ॥
कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः ॥
संहिताध्ययनं कुर्वन्वने गुरुकुले वसन् ।
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तदा ॥
कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः ।
एवं फलार्थिनस्तस्मान्मन्येऽहं तर्कचक्षुषा ॥
तं वै गच्छेह नृपते स त्वां संयाजयिष्यति ॥
वैशम्पायनः-
जुगुप्समानो नृपतिः फलानां कलुषां गतिम् ।
उपयाजवचश्श्रुत्वा द्रुपदस्सर्वधर्मवित् ॥
भृशं सम्पूज्य पूजार्हमृषिं याजमुवाच ह ॥
द्रुपदः-
गोशतानि ददाम्यष्टौ याज याजय मां विभो ।
द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम् ॥
ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत् ।
तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति ॥
भारद्वाजाग्निना दग्धं संह्लादयितुमर्हसि ।
स हि ब्रह्मविदां श्रेष्ठश्शस्त्रास्त्रेष्वसमो भुवि ॥
ततो द्रोणस्तथाऽजैषीत्स हि विग्रहकारणात् ।
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदर्हणः ॥
भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः ।
द्रोणस्य शरजालानि रिपुदेहहराणि च ॥
षडरत्नि धनुश्चास्य खड्गमप्रतिमं महत् ।
स हि ब्राह्मणवेगेण क्षत्रवेगमसंशयम् ॥
प्रतिहत्य वरत्येव भारद्वाजो महामनाः ।
कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमोऽपि वा ॥
क्षत्रोच्छेदपरायत्तं जामदग्न्यमिवोद्यतम् ।
सहितं क्षत्रवेगेन ब्राह्मवेगेन साम्प्रतम् ॥
उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम् ॥
नेषवस्तं पराभूवन्न च प्रासा न चासयः ।
ब्राह्मं तस्य हरेत्तेजो मन्त्राहुतिहुतं यथा ॥
तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि ।
शत्रून्समेत्य जयति क्षत्रं ब्रह्मपुरस्कृतम् ॥
ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते ॥
सोऽहं क्षत्रबलाद्दीनो ब्रह्मतेजः प्रपेदिवान् ॥
द्रोणाद्विशिष्टमासाद्य भवन्तं वेदवित्तमम् ।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ॥
वैशम्पायनः-
द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान् ।
तत्कर्म कुरु मे याज निर्वपाम्यर्बुद्धं गवाम् ॥
तथेत्युक्त्वा तु तं याजो यज्ञार्थं वाक्यमब्रवीत् ॥
मा भैस्त्वं सम्प्रदातास्मि कर्मणा भवतस्सुतम् ।
क्षिप्रमुत्तिष्ठ चाव्यग्रस्सम्भारांशचोपकल्पय ॥
वैशम्पायनः-
एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः ।
ब्राह्मणो द्विपदां श्रेष्ठो यथाविधि यथाक्रमम् ॥
याजो द्रोणविनाशाय याजयामास तं नृपम् ।
गुर्वर्थं याजयत्कर्म याजस्यापि समीपतः ॥
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ।
आचव्यौ कर्म वैतानं तथा पुत्रफलाय वै ॥
उपयाजः-
इह पुत्रो महावीर्यो महातेजा महाबलः ।
इष्यते यद्विधो राजन्भविता स तथाविधः ॥
वैशम्पायनः-
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः ।
आजह्रेऽयं तथा यज्ञं द्रुपदः कर्मसिद्धये ॥
ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि ।
कौकिली नाम तां तस्य चक्रे वै पुत्रगर्द्धिनः ॥
सौत्रामणी तं तु पत्नी ततः कालेऽभ्ययात्तदा ।
याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा ॥
याजः-
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ।
कुमारश्च कुमारी च पितृवंशविवृद्धये ॥
पृषती-
नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च ।
न पत्नी तेऽस्मि सूत्यर्थं तिष्ठ याज मम प्रिये ॥
याजः-
याजेनाश्रपितं हव्यमुपयाजेन मन्त्रितम् ।
वैशम्पायनः-
एवमुक्ते तु याजेन हुते हविषि संस्कृते ।
कथं कामं न सन्दध्यात्पृषति प्रैहि तिष्ठ वा ॥
उत्तस्थौ पावकात्तस्मात्कुमारो देवसम्मिभः ॥
ज्वालावर्णो घोरवर्णः किरीटी वर्म धारयन् ।
वीरस्सखङ्गस्सशरो धनुष्मान्विनदन्मुहुः ॥
सोऽध्यरोहद्रथवरं तेन च प्रययौ तदा ।
जातमात्रे कुमारे च वाक्किलान्तर्हिताब्रवीत् ॥
एष शिष्यश्च मृत्युश्च भारद्वाजस्य धीमतः ।
भयापहो राजपुत्रः पाञ्चालानां यशस्करः ॥
राज्ञश्शोकापहो जात एष द्रोणवधाय हि ।
इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा ॥
द्वितीयायां च होत्रायां हुते हविषि मन्त्रितः ।
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता ॥
प्रत्याख्याते पृषत्या च याजके भरतर्षभ ।
पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यगा ॥
अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा ॥
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ।
देवदानवयक्षाणामीप्सिता वरवर्णिनी ॥
तां सुजातां गुरुश्रोणीं वागुवाचाशरीरिणी ॥
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीष्यति ।
सुरकार्यमियं काले करिष्यति सुमध्यमा ॥
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुस्सिंहसङ्घवत् ।
न चैनान्हर्षसम्पन्नानियं सेहे वसुन्धरा ॥
तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः ।
कुमारश्च कुमारी च मनोज्ञौ च नरर्षभ ॥
श्रिया परमया युक्ता क्षात्रेण वपुषा तथा ।
तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी ॥
न मां विनाऽन्यां जननीं जानीयेतामिमाविति ।
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ॥
तयोस्तु नामनी चक्रुर्द्विजास्सम्पूर्णमानसाः ॥
धृष्टत्वादप्रधृष्यत्वात् सर्वमन्यद्भवेदपि ।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥
कृष्णेत्येवाभवत्कृष्णा राजन्नेषा च पार्षती ।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥
वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्ततः ॥
धृष्टद्युम्नं तु पाञ्चाल्यमानीय द्रुपदात्मजम् ।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥
अमोक्षणीयं दैवं हि एवं मत्वा महामतिः ।
यथावत्कृतवान्द्रोण आत्मकीर्त्यर्थरक्षणात् ॥
सर्वास्त्राणि स तु क्षिप्रमाप्तवान्दृष्टमात्रया ॥ ॥