वैशम्पायनः-
ततस्स्रस्तोत्तरपटस्सप्रस्वेदस्सवेपथुः ।
विवेशाधिरथो राजन्यष्टिप्राणस्खलन्निव ॥
तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः ।
कर्णोऽभिषेकार्द्रशिराश्शिरसा तमवन्दत ॥
ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमम् ।
पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिम् ॥
परिष्वज्य च तस्याङ्गं मूर्धानममरद्युतेः ।
अङ्गराज्याभिषेकार्द्रमश्रुभिः पर्यषिञ्चत ॥
तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः ।
भीमसेनस्तदा वाक्यं प्रहसन्निदमब्रवीत् ॥
भीमः-
न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् ।
कुलस्य सदृशः कर्ण प्रतोदोऽयं प्रगृह्यतां ॥
अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम ।
श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ॥
वैशम्पायनः-
एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः ।
गगनस्थं विनिश्वस्य दिवाकरमुदैक्षत ॥
ततो दुर्योधनः कोपादुत्पपात महाबलः ।
भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ॥
सोऽब्रवीद्भीमकर्माणं भीमसेनमिदं वचः ।
वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ॥
क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना ॥
शूराणां च नदीनां च प्रभवो दुर्विभावनः ।
सलिलादुत्थितो वह्निर्येन दग्धं चराचरम् ॥
दधीचस्यास्थिभिर्वज्रं कृतं दानवसूदनम् ॥
आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि ।
श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ॥
क्षत्रियासु च ये जाता ब्राह्मणास्तव विश्रुताः ।
आचार्यः कलशाज्जातो शरस्तम्बाद्गुरुः कृपः ॥
भवतां च यथा जन्म तदप्यागमितं नरैः ॥
सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् ।
कथमादित्यसङ्काशं सूतोअमुं जनयिष्यति ॥
एवं क्षत्रगुणैर्युक्तं शूरं समितिशोभनम् ।
कथमादित्यसङ्काशं मृगी व्याघ्रं प्रसूयते ॥
पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः ।
स्वबाहुबलवीर्येण मया चाज्ञानुवर्तिना ॥
यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् ।
रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ॥
वैशम्पायनः-
ततस्सर्वस्य रङ्गस्य हाहाकारो महानभूत् ।
साधुवादानुसम्बद्धस्सूर्यश्चास्तमुपागमत् ॥
ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः ।
दीपिकाभिः कृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ॥
पाण्डवाश्च सहद्रोणाः सकृपा भरतर्षभाः ।
भीष्मेण सहिताः सर्वे ययुस्स्वं स्वं निवेशनम् ॥
अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत ।
कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ॥
कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् ।
पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ॥
दुर्योधनस्यापि तथा कर्णमासाद्य पार्थिव ।
भयमर्जुनसञ्जातं क्षिप्रमन्तरधीयत ॥
स चापि वीरः कृतशस्त्रविश्रमः परेण साम्नाऽभ्यवदत्सुयोधनम् ।
युधिष्ठिरस्याप्यभवत्सदा मतिर्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ॥ ॥