धृतराष्ट्रः-
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय ।
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ॥
पशून्वासांसि रत्नानि धनानि विविधानि च ।
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ॥
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु ।
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ॥
न शोच्यः पाण्डुरनघः प्रशस्यस्स नराधिपः ।
यस्य पञ्च सुता वीरा जातास्सुरसुतोपमाः ॥
वैशम्पायनः-
विदुरस्स तथेत्युक्त्वा भीष्मेण सह भारत ।
पाण्डुं संस्कारयामास देशे परमसम्मते ॥
ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः ।
निर्हृताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः ॥
अथैतमार्तवैर्गन्धैर्माल्यैश्च विविधैरपि ।
शिबिकास्थमलञ्चक्रुर्वास्त्रैराच्छाद्य सर्वशः ॥
तं तथा शोभितां माल्यैर्विविधैश्च महाधनैः ।
अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ॥
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् ।
अवहन्यानमुख्येन सह माद्र्या सुसम्भृतम् ॥
पाण्डुरेणातपत्रेण चामरव्यजनेन च ।
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ॥
ततस्सर्वाणि रत्नानि बहूनि शतशो नराः ।
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदैहिके ॥
अच्छिद्राणि च शुभ्राणि पाण्डराणि बृहन्ति च ।
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ॥
याजकैश्शुक्लवासोभिर्हूयमाना हुताशनाः ।
अगच्छन्नग्रतस्तस्य दीप्यमानास्स्वलङ्कृताः ॥
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्चैव सहस्रशः ।
रुदन्तश्शोकसन्तप्ता अनुजग्मुर्नराधिपम् ॥
अयमस्मानपाहाय दुःखं चाधाय शाश्वतम् ।
कृत्वाऽनाथान्परो नाथः क्व यास्यति नराधिपः ॥
क्रोशन्तः पाण्डवास्सर्वे भीष्मो विदुर एव च ।
बाह्लीकस्सोमदत्तश्च तथा भूरिश्रवा नृपः ।
अन्योन्यं वै समाश्लिष्य अनुजग्मुस्सहस्रशः ॥
रमणीये वनोद्देशे गङ्गातीरे समे शुभे ।
न्यासयामासुरथ तां शिबिकां सत्यवादिनः ॥
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ॥
ततस्तस्य शरीरं तु सर्वगन्धनिषेवितम् ।
शुचिकालेयकादिग्धं मुख्यस्नानाधिवासितम् ॥
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः ।
चन्दनेनापि मुख्येन शुक्लेन समलेपयन् ॥
कालागरुविमिश्रेण तथा धातुरसेन च ।
अथैनं देशजैश्शुक्लैर्वासोभिस्समयोजयन् ॥
अच्छन्नस्सह वासोभिर्जीवन्निव नरर्षभः ।
शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥
हयमेधाग्निना सर्वे याजकास्सपुरोहिताः ।
वेदोक्तेन विधानेन क्रियां चक्रुस्समन्त्रकम् ।
याजकैरभ्यनुज्ञाताः प्रेतकर्मणि निष्ठितैः ॥
घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ।
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना ॥
सरलं देवदारुं च गुग्गुलं लाक्षया सह ।
रक्तचन्दनकाष्ठैश्च हरिबेरैरुशीरजैः ॥
अन्यैश्च विविधैर्गन्धै राजानं समदाहयन् ॥
घृताप्लुतैर्महावस्त्रैः प्रावारैश्च महाधनैः ।
घृतपूर्णैस्तथा कुम्भै राजानं समदाहयन् ॥
ततस्तयोश्शरीरे ते दृष्ट्वा मोहवशं गताः ।
हा हा पुत्रेति कौसल्या पपात सहसा भुवि ॥
तां प्रेक्ष्य पतितामार्तां पौरजानपदा जनाः ।
रुरोदुस्सस्वरं सर्वे राजभक्त्या कृपान्वितः ॥
क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः ।
मानुषैस्सह भूतानि तिर्यग्योनिगतान्यपि ॥
तथा भीष्मश्शान्तनवो विदुरश्च महामतिः ।
ज्ञातयः कौरवाश्चैव प्राणदन्भृशदुःखिताः ॥
चुक्रुशुः पाण्डवास्सर्वे धृतराष्ट्रश्च भारत ।
तथा भीष्मोऽथ विदुरो राजा च सह बान्धवैः ॥
कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान् ।
सर्वाः प्रकृतयो राजञ्छोचन्त्यः पर्यवारयन् ॥
यथा च पाण्डवा भूमौ शेरते सह बान्धवाः ।
तथैव नागरा राजञ्छिश्यिरे ब्राह्मणादयः ॥
तदनानन्दमस्वस्थमाकुमारमहृष्टवत् ।
बभूव पाण्डवैस्सार्धं नगरं द्वादश क्षपाः ॥ ॥