वैशम्पायनः-
पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः ।
ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ॥
हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः ।
अस्मिन् स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ॥
सञ्जातमात्रान्पुत्रांश्च दारांश्च भवतामिह ।
प्रदायोपनिधिं राजा पाण्डुस्स्वर्गमितो गतः ॥
तस्मात्कृत्यं परीक्षध्वम् इति होवाच धर्मवित् ।
शुक्रः परमकल्याणो गिरा समभिभाषत ॥
ते परस्परमामन्त्र्य सर्वभूतहिते रताः ।
धर्मं चैव पुरस्कृत्य श्रेष्ठां मतिमकुर्वत ॥
कुरुक्षेत्रमितः कुन्तीं तां सपुत्रां नयामहे ।
इत्युक्त्वा ते महात्मानो गमने चक्रिरे मनः ॥
तस्मिन्नेव क्षणे सर्वे परिवार्य प्रतस्थिरे ।
पाण्डोः पुत्रान् पुरस्कृत्य नगरं नागसाह्वयम् ॥
भीष्माय पण्डवान् दातुं धृतराष्ट्राय चैव हि ॥
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे ।
पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः ॥
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला ।
प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तममन्यत ॥
सा न दीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् ।
वर्धमानपुरद्वारम् आससाद यशस्विनी ॥
तच्चारणसहस्रं वै मुनीनां चागतं तदा ।
श्रुत्वा नागपुरेन्द्राणां विस्मयस्समजायत ॥
मुहूर्तोदित आदित्ये सर्वे भीष्मपुरोगमाः ।
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः ।
ब्राह्मणैस्सह निर्जग्मुर्ब्राह्मणाश्च सयोषितः ॥
तथा विट्च्छूद्रसङ्घानां महान् व्यतिकरोऽभवत् ।
न कश्चिदकरोदीर्ष्यामभवन् धर्मबुद्धयः ॥
तथा भीष्मश्शान्तनवस्सोमदत्तोऽथ बाह्लिकः ।
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरस्स्वयम् ॥
सा च सत्यवती देवी देवी चाम्बालिकाऽपि च ।
राजदारैः परिवृता गान्धारी चापि निर्ययौ ॥
धृतराष्ट्रस्य दायादा दुर्योधनपुररस्सराः ।
भूषिता भूषणैश्चित्रैश्शतसङ्ख्या विनिर्ययुः ॥
तान्महर्षिगणान्सर्वाञ्छिरोभिरभिवाद्य च ।
स्वागतं वचनं चोक्त्वा पाण्डोर्भवनमाविशन् ॥
उपोपविविशुस्सर्वे कौरस्य पुरोहिताः ॥
तथैव शिरसा भूमावभिवाद्य प्रसाद्य च ।
उपोपविविशुस्सर्वे पौरजानपदा अपि ॥
तमद्भुतमिवाज्ञाय जनौघं सर्वशस्तदा ।
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ॥
तेषां वृद्धतमः कश्चित्प्रत्युत्थाय जटाजिनी ।
महर्षिमतमास्थाय महर्षिरिदमब्रवीत् ॥
महर्षिः-
यस्स कौरव्यदायादः पाण्डुर्नाम नराधिपः ।
हित्वा राष्ट्राणि राज्यं च शतशृङ्गमितो गतः ॥
कामभोगान्परित्यज्य तपस्वी ह बभूव ह ।
स यथोक्तं तपस्तेपे तत्र मूलफलाशनः ।
पत्नीभ्यां सह धर्मात्मा कञ्चित्कालमतन्द्रितः ॥
तेन वृत्तसमाचारैस्तपसा च तपस्विनः ।
तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः ॥
स्वर्गलोकं गन्तुकामं तपसा विनिवार्य तम् ।
उद्यन्तं सह पत्नीभ्यां विप्रा वचनमब्रुवन् ॥
अनपत्यस्य राजेन्द्र पुण्यलोका न सन्ति ते ॥
तस्माद्धर्मं च वायुं च महेन्द्रं च तथाऽश्विनौ ।
आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः ।
तृप्ताः पुत्रान्प्रयच्छन्ति ऋणमुक्तो भविष्यसि ॥
तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान् ।
अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा ॥
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना ।
तस्माद्धर्मादयं पुत्रः कुन्त्यां जातो युधिष्ठिरः ॥
तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः ।
मातरिश्वा ददौ पुत्रं भीमं बलवतां वरम् ॥
पुरुहूतादयं जज्ञे कुन्त्यामेव धनञ्जयः ।
अस्मिञ्जाते महेष्वासे देवैरिन्द्रस्तथाऽब्रवीत् ॥
मत्प्रसादादयं जातः कुन्ति सत्यपराक्रमः ।
अजेयो युधि जेताऽरीन्देवतादीन्न संशयः ॥
यस्य कीर्तिर्महेष्वासान्सर्वान्नोऽभिभविष्यति ।
युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति ॥
एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान् ।
एष दुर्योधनं कीर्त्या भारतांश्च विजेष्यति ॥
वीरस्यैतस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः ।
यक्ष्यते राजसूयाद्यैर्धर्म एव परस्सदा ॥
इन्द्रस्य वचनं श्रुत्वा पाण्डुः प्रीतिमवाप सः ॥
यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ ।
अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ॥
नकुलस्सहदेवश्च तावप्यमिततेजसौ ।
पाण्डवौ नरशार्दूलाविमावप्यपराजितौ ॥
चरता धर्मनित्येन वनवासं यशस्विना ।
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥
पुत्राणां जन्म वृत्तं च वैदिकाध्ययनानि च ।
पश्यतस्सततं पाण्डोश्शश्वत्प्रीतिरवर्धत ॥
वर्तमानस्सतां मार्गे पुत्रलाभमवाप्य च ।
पितृलोकं गतः पाण्डुरितस्सप्तदशेऽहनि ॥
तं चितागतमासाद्य वैश्वानरमुखे हुतम् ।
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥
सङ्गता सह तेनैव पतिलोकमनुव्रता ।
तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥
पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः ।
यथावदनुमन्यन्तां धर्मो ह्येष सनातनः ॥
इमे तयोश्शरीरे द्वे सुताश्चेमे तयोर्वराः ।
क्रियाभिरनुगृह्णन्तां सह मात्रा परन्तपाः ॥
प्रेतकार्ये च निर्वृत्ते पितृमेधे च पाण्डवाः ।
लभन्तां सर्वदायाद्यं पाण्डुः कुरुकुलोद्वहः ॥
वैशम्पायनः-
एवमुक्त्वा कुरून्सर्वान्कुरूणां च पश्यताम् ।
क्षणेनान्तर्हितास्सर्वे चारणा गुह्यकैस्सह ॥
गन्धर्वनगराकारांस्तत्रैवान्तर्हितांस्तदा ।
कौरवास्सहसोत्पत्य साधु साध्विति विस्मिताः ॥ ॥