जनमेजयः-
ज्येष्ठाऽनुज्येष्ठतां चैव नामधेयानि चापि भो ।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥
वैशम्पायनः-
दुर्योधनो युयुत्सुश्च राजन्दुश्शासनस्तथा ।
दुर्धर्षो दुर्मुखश्चैव जलसन्धिस्समस्समः ॥
विन्दानुविन्दौ दुष्षाहस्सुबाहुर्दुष्प्रधर्षणः ।
दुर्मदश्चित्रयोधी च दुष्कर्णः कर्ण एव च ॥
विविंशतिर्विकर्णश्च जलसन्धस्सुलोचनः ।
चित्रो विचित्रश्चित्राक्षश्चारुचित्रश्शरासनः ॥
दुर्मर्षणो दुष्प्रधर्षो विवित्सुर्विकटश्शमः ।
ऊर्णनाभस्सुनाभश्च तथा नन्दोपनन्दकौ ॥
सेनापतिस्सुषेणश्च कुण्डोदरमहोदरौ ।
चित्रध्वजश्चित्ररथश्चित्रबाहुरमित्रजित् ॥
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ।
चित्रसेनश्च विक्रान्तस्सुचित्रश्चित्रवर्मवान् ॥
अपराजितः कुण्डितको विशालाक्षो दुरावरः ।
अजितश्च जयन्तश्च जयत्सेनोऽथ दुर्जयः ॥
दृढहस्तस्सुहस्तश्च वातवेगसुवर्चसौ ।
आदित्यकेतुर्बह्वाशी नागदन्तोग्रशायिनौ ॥
कवची निषङ्गी पाशी च कुण्डधारो धनुर्ग्रहः ।
उग्रो भीमरथो भीमो भीमबाहुरलोलुपः ॥
भीमकर्मा सुबाहुश्च भीमविक्रान्त एव च ।
अभयो रूढकर्मा च तथा दृढरथाश्च यः ॥
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः ।
दीर्घध्वजो दीर्घजङ्घ अदीर्घो दीर्घ एव च ॥
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ।
महाकुण्डश्च कुण्डश्च कुण्डजश्चित्रजस्तथा ॥
असनश्चित्रकश्चैव दुश्शला चैव भारत ।
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ।
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप ॥
सर्वेऽप्यतिरथाश्शूरास्सर्वे युद्धविशारदाः ।
सर्वे वेदविनीताश्च नानाशास्त्रेषु चाभवन् ॥
सर्वे संसक्तविद्यास्तु मुख्याभिजनशोभिताः ॥
सर्वेषामनुरूपं च कृतदाराः कृतश्रमाः ।
धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥
दुश्शलां समये राजा सिन्धुराजाय भारत ।
जयद्रथाय प्रददौ सौबलानुमतात्तदा ॥
इति पुत्रशतं राजन्युयुत्सुश्च तथाऽपरः ।
कन्यका दुश्शला चैव यथावत्कीर्तितं मया ॥ ॥