वैशम्पायनः-
एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् ।
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥
उषित्वा च वने वासं ब्राह्मणैस्तापसैस्सह ।
फलमूलाशनो भूत्वा ततस्स्वर्गमितो गतः ॥
स गतस्स्वर्गवासार्थं निवसन् सुखमुत्तमम् ।
कालेन नातिमहता पुनश्शक्रेण पातितः ।
साधुभिस्सङ्गतिं लब्ध्वा पुनस्स्वर्गमुपेयिवान् ॥
जनमेजयः-
स्वर्गतश्च पुनर्ब्रह्मन् निवसन् देववेश्मनि ।
कालेन नातिमहता शक्रेण च्यावितः कथम् ॥
निवसन्प्रच्युतस्स्वर्गाद् अप्राप्तो मेदिनीतलम् ।
स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ॥
तत एव पुनश्चापि गतस्स्वर्गमिति श्रुतम् ॥
तदा सार्धं हि वसुना श्रीमता चाष्टकेन च ।
प्रतर्दनेन शिबिना समेत्य किल संसदि ।
कारणेन दिवं केन सम्प्राप्तो द्विजसत्तम ॥
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ।
कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ ॥
राज देवसमो ह्यासीद् ययातिः पृथिवीपतिः ।
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥
तस्य विस्तीर्णयशसस् सत्यकीर्तेर्महात्मनः ।
चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ॥
वैशम्पायनः-
हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् ।
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥
ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् ।
राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥
अन्तेष्वथ विनिक्षिप्य पुत्रान्वै पुरुपूर्वजान् ।
फलमूलाशनो राजा वने संन्यवसच्चिरम् ॥
संयतात्मा जितक्रोधस् तर्पयन्पितृदेवताः ।
अग्निं च विधिवज्जुह्वन् वानप्रस्थविधानतः ॥
अथितीन् पूजयामास वन्येन हविषा द्विजान् ।
शिलोञ्छवृत्तिमादाय शेषान्नकृतभोजनः ॥
पूर्णं वर्षसहस्रं च एवंवृत्तिरभून्नृपः ।
अब्भक्षश्शरदस्त्रिंशद् आसीन्नियतवाङ्मनाः ।
ततश्च वायुभक्षोऽभूत् संवत्सरमतान्द्रितः ॥
पञ्चाग्निमध्ये च तपस् तेपे संवत्सरं पुनः ।
एकपादः स्थितश्चापि षण्मासानभवत्तदा ॥
एवमेव तदाब्दानां पर्यायेण गतस्सदा ।
महायोगी गतस्स्वर्गं जगाम प्रेत्य रोदसी ॥ ॥