वैशम्पायनः-
तस्मिन्नक्षत्रसंयोगे शुक्ले पुण्यर्क्षगेन्दुना ।
स राजा मुमुदे सम्राट् तया शर्मिष्ठया सह ॥
ययातिः-
प्रजानां श्रीरिवाग्र्या मे शर्मिष्ठा ह्यभवद्वधूः ।
पन्नगीवोग्ररूपेयं देवयानी ममह्यभूत् ॥
पर्जन्य इव सस्यानां देवानाममृतं यथा ।
तद्वन्ममापि सम्भूता शर्मिष्ठा वार्षपर्वणी ।
इत्येवं मनसा ध्यात्वा देवयानीमवर्जयत् ॥
वैशम्पायनः-
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता ।
चिन्तां बहुविधां चक्रे शर्मिष्ठां प्रति भारत ॥
देवयानी-
अभिगम्य तु शर्मिष्ठां देवयानी तथाऽब्रवीत् ।
किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ॥
शर्मिष्ठा-
ऋषिरभ्यागतः कश्चिद् धर्मात्मा वेदपारगः ।
स मया वरदः कामी याचितो धर्मसंहितः ॥
अपत्यार्थे स तु मया वृतो वै चारुहासिनि ।
नाहमन्यायतः कामम् आचरेयं शुचिस्मिते ॥
तस्मादृषेर्ममापत्यम् इदं सत्यं शुचिस्मिते ॥
देवयानी-
शोभनं भीरु सत्यं चेद् अथ विज्ञायते द्विजः ।
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ॥
शर्मिष्ठा-
ओजसा तेजसा चैव दीप्यमानं यथा रविम् ।
तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥
देवयानी-
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम ।
अपत्यं यदि ते लब्धं श्रेष्ठं श्रेठाच्च भामिनि ॥
वैशम्पायनः-
अन्योन्यमेवं सम्भाष्यं सम्प्रहस्य च ते भृशम् ।
जगाम भार्गवी वेश्म तथ्यमित्यवजज्ञुषी ॥
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः ।
यदुं च तुर्वशुं चैव इन्द्रविष्णू इवापरौ ॥
तस्मिन् काले तु राजर्षिर् ययातिः पृथिवीपतिः ।
तां च माध्वीकसंयुक्तां मदिरां मदवर्धनीम् ।
पाययामास शुक्रस्य तनयां रक्तपिञ्जराम् ॥
पीत्वा पीत्वा च मदिरां देवयानी मुमोह सा ॥
रुदती गायमाना च नृत्यन्ती च मुहुर्मुहुः ।
बहु प्रलपती देवी राजानमिदमब्रवीत् ॥
राजवद्रूपवेषौ ते किमर्थं त्वमिहागतः ।
केन कार्येण सम्प्राप्तो निर्जनं गहनं वनम् ॥
द्विजश्रेष्ठ नृपश्रेष्ठो ययातिश्चोग्रदर्शनः ।
तस्मादितः पलायस्व हितमिच्छसि चेद्द्विज ॥
इत्येवं प्रलपन्तीं तां देवयानीं तु नाहुषः ।
भर्त्सयामास वचनैरपापां हर्षवर्धनीम् ॥
ततो वर्षवरान्मूकान् पङ्गून् वृद्धान् सपिण्डकान् ।
रक्षणे देवयान्याश्च पोषणे च शशास तान् ॥
ततस्तु नाहुषो राजा शर्मिष्ठां प्राप्य बुद्धिमान् ।
रेमे च सुचिरं कालं तया शर्मिष्ठया सह ॥
तस्मादेव तु राजर्षेश् शर्मिष्ठा वार्षपर्वणी ।
द्रुह्युं चानुं च पूरुं च त्रीन् कुमारानजीजनत् ॥
ततः काले तु कस्मिंश्चिद् देवयानी वराङ्गना ।
ययातिसहिता देवी जगाम प्रमदावनम् ॥
सा ददर्श वने तत्र कुमारान् देवरूपिणः ।
क्रीडमानान् सुविस्रब्धान् विस्मिता चेदमब्रवीत् ॥
देवयानी-
कस्यैते दारका राजन् देवपुत्रोपमाश्शुभाः ।
वर्चसा तेजसा चैव सदृशा मे मतास्तव ॥
वैशम्पायनः-
एवं पृष्ट्वा तु राजानं कुमारान् प्राप्य पृच्छति ।
तस्मिन्काले तु तच्छ्रुत्वा धात्री तेषां वचोऽब्रवीत् ॥
किं न ब्रूत कुमारा वः पितरं वै द्विजर्षभम् ॥
कुमाराः-
ऋषिश्च ब्राह्मणश्चैव द्विजातिश्चैव नः पिता ।
शर्मिष्ठा नानृतं ब्रूयाद् देवयानि क्षमस्व नः ॥
देवयानी-
किन्नामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ।
विब्रूत तत्त्वतः क्षिप्रं कश्चासौ क्व च वर्तते ।
प्रब्रूत मे यथातत्त्वं श्रोतुमिच्छामि तं ह्यहम् ॥
वैशम्पायनः-
एवमुक्ताः कुमारस्ते देवयान्या सुमध्यया ।
तेऽदर्शयन् प्रदेशिन्या तमेव पितरं नृपम् ॥
शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ॥
तदा रहः पृछ्यमानास् तथ्यमूचयुश्च दारकाः ।
इत्युक्त्वा सहिता देव्या राजानमुपचक्रमुः ।
नाभ्यनन्दत तान् राजा देवयान्यास्तदाऽन्तिके ॥
रुदन्तस्ते तु शर्मिष्ठाम् अभ्ययुर्बालकास्ततः ॥
अविब्रुवन्ती किञ्चिच्च राजानं चारुलोचना ।
नातिदूराच्च राजानम् अतितिष्ठदवाङ्मुखी ॥
श्रुत्वा तेषां तु बालानां प्रणयं पार्थिवं प्रति ।
लब्ध्वा तु तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥
दृष्ट्वा तु तेषां बालानां सव्रीड इव पार्थिवः ।
प्रतिवक्तुमशक्तोऽभूत् तूष्णीम्भूतोऽभवन्नृपः ।
गृहीत्वा तु करे रोषाच् छर्मिष्ठां पुनरब्रवीत् ॥
देवयानी-
अभ्यागच्छति मां कश्चिद ऋषिरित्येवमब्रवीः ।
ययातिमेवं नूनं त्वं प्रोत्साहयसि भामिनि ॥
पूर्वमेव मया प्रोक्तं त्वया तु वृजिनं कृतम् ॥
मय्यधीना सती कस्माद् अकार्षीर्विप्रियं मम ।
तदेवासुरकर्म त्वं चारन्ती न बिभेषि मे ॥
शर्मिष्ठा-
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि ।
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥
यदा त्वया वृतो राजा वृत एव तदा मया ।
सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥
पूज्या च मम मान्या च ज्येष्ठा साध्वी च ब्राह्मणी ।
त्वत्तो हि मे पूज्यतरो राजर्षिः किं न वेत्थ तत् ॥
वैशम्पायनः-
त्वत्पित्रा मम गुरुणा सह दत्ते उभे शुभे ।
तव भर्ता च पूज्यश्च पोष्यां पोषयतीह माम् ।
एवं श्रुत्वा ततो वाक्यं देवयान्यब्रवीदिदम् ॥
रमस्वेह यथाकामं देव्या शर्मिष्ठया सह ।
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ॥
इति जज्वाल कोपेन देवयानी ततो भृशम् ॥
निर्दहन्तीव सव्रीडां शर्मिष्ठां समुदीक्ष्य च ।
अनुवव्राज सम्भ्रान्तः पृष्ठतस्सान्त्वयन्नृपः ॥
अपविध्य तु सर्वाणि भूषणान्यसितेक्षणा ॥
सहसोत्पतितां राजा दृष्ट्वैव सहसोत्थितः ।
त्वरया सकाशं काव्यस्य प्रस्थितां व्यथिताननाम् ।
न न्यवर्तत चैवं सा क्रोधसंरक्तलोचना ॥
अविब्रुवन्ती किञ्चिच्च राजानं चारुदर्शना ।
अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ॥
सा तु दृष्ट्वैव पितरम् अभिवाद्येदमब्रवीत् ।
अनन्तरं यायातिस्तु पूजयामास भार्गवम् ॥
देवयानी-
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् ।
शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः ॥
त्रयोऽस्यां जनिताः पुत्रा राज्ञा तेन ययातिना ।
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥
धर्मिष्ठ इति विख्यात एष राजा कुरूद्वह ।
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥
शुक्रः-
धर्मज्ञस्सन् महाराज यो धर्मं नाकृथास्स्वयम् ।
तस्माज्जरा त्वां नचिराद् धर्षयिष्यति दुर्जया ॥
ययातिः-
ऋतुं वै याचमानाया भगवन्नान्यचेतसा ।
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ॥
इत्थं वै याचमानाया न ददाति पुमान् वृतः ।
भ्रूणहेत्युच्यते ब्रह्मन् सदा वै ब्रह्मवादिभिः ॥
अभिकामां स्त्रियं चैव गम्यां रहसि याचितः ।
उपैति यस्स्वधर्मेषु किल्बिषी न च सः पुमान् ॥
यद्यद्याचति मां कश्चित् तत्तद्देयमिति व्रतम् ।
त्वया च सापि दत्ता मे नान्यं नाथमिहेच्छति ।
मत्वैतन्मे धर्म इति कृतं ब्रह्मन् क्षमस्व माम् ॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह ।
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥
शुक्रः-
न त्वहं प्रत्यवेक्ष्यस्ते मय्यधीनोऽसि पार्थिव ।
मिथ्याचारस्य धर्मेषु जरा भवति नाहुष ॥
वैशम्पायनः-
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा ।
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥
ययातिः-
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह ।
प्रसादं कुरु मे ब्रह्मञ् जरेयं न विशेत माम् ॥
शुक्रः-
नाहं मृषा ब्रवीम्येनां जरां प्राप्तोऽसि भूमिप ।
जरां त्वेनां त्वमन्यस्मै सङ्क्रामय यदीच्छसि ॥
ययातिः-
राज्यभाक्स भवेद्ब्रह्मन् पुण्यभाक्कीर्तिभाक् तथा ।
यो मे दद्याद्वयः पुत्रस् तद्भवाननुमन्यताम् ॥
शुक्रः-
सङ्क्रामयिष्यसि जरां येथेष्टं नहुषात्मज ।
मामनुध्याय भावेन न च पापमवाप्स्यसि ॥
वयो दास्यति ते पुत्रो यस्स राजा भविष्यति ।
आयुष्मान् कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ ॥