सूतः-
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः ।
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥
स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् ।
अपृच्छत कथं तातः स मेऽद्य मृतधारकः ॥
कृशः-
राज्ञा परिक्षिता तात मृगयां परिधावता ।
अवसक्तः पितुस्तेऽद्य मृतः कण्ठे भुजङ्गमः ॥
शृङ्गी-
किं मे पित्रा कृतं तात राज्ञोऽनिष्टं दुरात्मनः ।
ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ॥
कृशः-
स राजा मृगयां यातः परिक्षिदभिमन्युजः ।
ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ॥
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने ।
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥
तं स्थूणभूतं तिष्ठन्तं क्षुत्पिपासाश्रमान्वितः ।
पुनःपुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥
स च मौनव्रतोपेतो वचो न प्रत्यभाषत ।
तस्य राजा धनुष्कोट्या मृतं सर्पमवासृजत् ॥
स्कन्धे तव पिता चासौ तथैवास्ते यतव्रतः ।
सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥
सूतः-
श्रुत्वैतद्रुषितः सख्युर् वचःस्तब्ध्वा च विष्ठितः ।
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥
आविष्टः स तु कोपेन शशाप नृपतिं तदा ।
वार्युपस्पृश्य तेजस्वी क्रोधवेगसमन्वितः ॥
शृङ्गी-
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च ।
स्कन्धे मृतमवास्राक्षीत् पन्नगं राजकिल्विषी ॥
तं पापमतिसङ्क्रुद्धस् तक्षकः पन्नगोत्तमः ।
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥
सूतः-
सप्तरात्रादितो नेता यमस्य सदनं प्रति ।
द्विजानामवमन्तारं कुरूणामयशस्करम् ।
इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् ॥
आसीनं गोचरे तस्मिन् वहन्तं शवपन्नगम् ।
वृद्धमालोक्य पितरं शृङ्गी स्कन्धगतेन वै ॥
शवेन भुजगेनासीद् भूयः क्रोधसमन्वितः ।
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् ॥
श्रुत्वेमां धर्षणां तात राज्ञा तेन दुरात्मना ।
कोपात्तमशपं तात राजानं दृष्टचेतसम् ॥
यथार्हति तथा चोग्रं शप्तः कुरुकुलाधमः ॥
सूतः-
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः ।
वैवस्वतस्य सदनं नेता परमदारुणम् ।
तमब्रवीत्पिता ब्रह्मंस् तथा कोपसमन्वितम् ॥
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ।
वयं तस्य नरेन्द्रस्य विषये निवसामहे ॥
न्यायतो रक्षितास्तेन तस्य शापं न रोचये ॥
सर्वथा वर्तमानस्य राज्ञोऽप्यस्मद्विधैः सदा ।
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ॥
यदि राजा न रक्षेत पीडा वै नः परा भवेत् ।
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ॥
रक्ष्यमाणा वयं तात राजभिश्शास्त्रदृष्टिभिः ।
चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः ॥
परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः ।
रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥
तेनेह क्षुधितेनैत्य श्रान्तेन मृगलिप्सुना ।
अजानता कृतं तात ध्रुवमेतदसंशयम् ॥
कस्मादिदं त्वया बाल्यात् सहसा दुष्कृतं कृतम् ।
न ह्यर्हति नृपः शापम् अस्मत्तः पुत्र सर्वथा ॥ ॥