शौनकः-
एते वै भुजगास्तात वीर्यवन्तो दुरासदाः ।
शापतत्त्वमविज्ञाय कृतवन्तो नु किं परम् ॥
सूतः-
तेषां तु भगवाञ्छेषः त्यक्त्वा कद्रूसुतानपि ।
तपो विपुलमास्थाय वायुभक्षो जितेन्द्रियः ॥
गन्धमादनमासाद्य बदर्यां च तपोधनः ।
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च ।
एकान्तशीलो नियतः सततं विजितेन्द्रियः ।
तप्यमानं तपो घोरं तं ददर्श च पितामहः ॥
ब्रह्मा-
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ ।
ब्रूहि कामं च मे शेष यत्ते हृदि चकीर्षितम् ॥
शेषः-
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः ।
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥
अभ्यसूयन्ति सततं परस्परममित्रवत् ।
ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥
न मर्षयन्ति सततं ससुतां विनतां च ते ।
अस्माकं चापरो भ्राता वैनतेयः पितामह ॥
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः ।
वरप्रदानात्स्वपितुः कश्यपस्य महात्मनः ॥
ब्रह्मा-
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेबरम् ।
कथं मे प्रेत्यभावेऽपि तैर्न स्यात्सह सङ्गमः ।
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम् ॥
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् ।
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम ॥
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि ॥
शापादस्मान्महाघौराद् उत्कान्मात्रा महाबल ।
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् ॥
दित्सामीह वरं तेऽद्य प्रीतिर्मे परमा त्वयि ।
दिष्ट्या बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम ।
अतो भूयश्च ते बुद्धिर् धर्मे भवतु सुस्थिरा ॥
शेषः-
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह ।
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥
ब्रह्मा-
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च ।
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥
इमां महीं शैलवनोपपन्नां ससागरां सनगरपत्तनां च ।
त्वं शेष सम्यक् चलितां यथावत् सङ्गृह्य तिष्ठस्व यथाऽचला स्यात् ॥
शेषः-
यथाऽऽह देवो वरदः प्रजापतिर् महीपतिर्भूतपतिर्जगत्पतिः ।
तथा महीं धारयिताऽस्मि निश्चलां प्रयच्छतां मे शिरसि प्रजापते ॥
ब्रह्मा-
अथो महीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति ।
इमां मही धारयता त्वया हि मे महत्प्रियं शेष कृतं भविष्यति ॥
शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयिता त्वमेकः ।
अनेकभोगान् परिगृह्य सर्वान् यथाहमेवं बलभिद्यथा वा ॥
सूतः-
तथेति कृत्वा विवरं प्रविश्य प्रभुर्भुवो भुजगवराग्रजः स्थितः ।
बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वशः ॥
अधो भूमेर्वसत्येव नागोऽनन्तः प्रतापवान् ।
धारयन्वसुधामेकः शासनाद्ब्रह्मणः विभोः ॥
सुपर्णं च सहायं वै भगवानमरोत्तमः ।
प्रादादेनमनन्ताय वैनतेयं पितामहः ॥
अनन्ते च प्रयाते तु वासुकिः सुमहाबलः ।
अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः ॥ ॥