सूतः-
जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः ।
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ॥
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके ।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ॥
ज्वलनार्कप्रभं घोरं किङ्किणीजालसंवृतम् ।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ॥
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः ।
अरान्तरेणाभ्यपतत् सङ्क्षिप्याङ्गं क्षणेन ह ॥
अथ चक्रस्य चैवास्तां दीप्तानलसमद्युती ।
विद्युज्जिह्वौ महाकार्यौ दीप्तास्यौ दीप्तलोचनौ ॥
चक्षुर्विषौ महावीर्यौ नित्यं क्रुद्धौ तरस्विनौ ।
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ॥
सदा संरक्तनयनौ सदा चानिमिषेक्षणौ ।
तयोरेकोऽपि यं पश्येत् स तूर्णं भस्मसाद्भवेत् ॥
तयोश्चक्षूंषि रजसा सुपर्णस्तु समावृणोत् ।
अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत्॥
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः ।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥
समुत्पाट्यामृतं तत्तु वैनतेयस्तदा बली ।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ॥
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् ।
आगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ॥
विष्णुना च तदाकाशे वैनतेयः समेयिवान् ।
तस्य नारायणस्तुष्टस् तेनातुल्येन कर्मणा ॥
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् ।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ॥
उवाच चैनं भूयोऽपि नारायणमिदं वचः ।
अजरश्चामरश्च स्याममृतेन विनाऽप्यहम् ।
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् ॥
भवतोऽपि वरं दद्मि वृणीतां भगवानपि ।
तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् ॥
ध्वजं च चक्रे भगवान् उपरि स्थास्यसीति तम् ।
तथेत्येवाब्रवीत्पक्षी भगवन्तं सनातनम् ॥
अभ्युपेत्य खगं त्विन्द्रो वज्रेणाङ्गे न्यपातयत् ।
विहङ्गमं सुराञ्जित्वा इरन्तममृतं बलात् ॥
तमुवाचेन्द्रमाक्रन्तो गरुडः पततां वरः ॥
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ।
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् ॥
वज्रस्य च करिष्यामि तव चैव शतक्रतो ।
एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे ॥
न हि वज्रनिपातेन वेदना मेऽस्ति काचन ।
इत्येवमुक्त्वा गरुडः पत्रं त्वेकं व्यसर्जयत् ॥
तत्रैव सर्वभूतानि विस्मितान्यब्रुवंस्तदा ।
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ॥
इन्द्रः-
दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरन्दरः ।
खगो महदिदं भूतमिति मत्वाऽभ्यभाषत ।
बलं विदितुमिच्छामि यत्ते बलमनुत्तमम् ॥ ॥