अध्यायः 034

व्यासेन निशायां गङ्गाजलावगाहनेन समाह्वाने पुरा समरनिहतैः कुरुपाण्डवोभयपक्षीयैः सर्वैः स्वस्वाभरणायुधवाहनादिभिः सह सलिलादुद्गम्य तीरोत्तरणम् ॥ 1 ॥ धृतराष्ट्रेण व्यासप्रसादलब्धदिव्यचक्षुषा दुर्योधनादीनां सर्वेषामवलोकनम् ॥ 2 ॥

वैशम्पायन उवाच । 001
ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः । 001a
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥ 001c
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा । 002a
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥ 002c
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् । 003a
पौरजानपदश्चापि जनः सर्वो यथा वयः ॥ 003c
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् । 004a
अवतीर्याजुहावाथ सर्वाँल्लोकान्महामुनिः ॥ 004c
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः । 005a
राजानश्च महाभागा नानादेशनिवासिनः । 005c
'प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति ॥' 005e
ततः सुतुमुलः शब्दो जलान्ते जनमेजय । 006a
प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः ॥ 006c
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः । 007a
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥ 007c
विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ । 008a
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ॥ 008c
कर्णदुर्योधनौ चैव शकुनिश्च महारथः । 009a
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः ॥ 009c
जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान् । 010a
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥ 010c
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहात्मजः । 011a
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः ॥ 011c
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः । 012a
बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥ 012c
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः । 013a
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥ 013c
यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् । 014a
यद्वर्म यत्प्रहरणं तेन तेन स दृश्यते ॥ 014c
दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः । 015a
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः ॥ 015c
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः । 016a
दिव्यमाल्यस्रजोपेतास्तथा दिव्याप्सरोवृताः ॥ 016c
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप । 017a
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥ 017c
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी । 018a
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि मृधे हताः ॥ 018c
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् । 019a
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥ 019c
तदुत्सवमहोदग्रं हृष्टनारीनराकुलम् । 020a
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा ॥ 020c
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा । 021a
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥ ॥ 021c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥