अध्यायः 020

धृतराष्ट्रेण विदुरादिभिः सह गङ्गातीरात्कुरुक्षेत्रमेत्य तत्र शतयूपाश्रमे व्यासाज्ञया तदुपदिष्टविधिना तीव्रतपश्चरणम् ॥ 1 ॥

वैशम्पायन उवाच । 001
ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते । 001a
निवासमकरोद्राजा विदुरस्य मते स्थितः ॥ 001c
तत्रैनं पर्युपातिष्ठन्ब्राह्मणा वनवासिनः । 002a
क्षत्रविट्शूद्रसङ्घाश्च बहवो भरतर्षभ ॥ 002c
स तैः परिवृतो राजा कथाभिः परिनन्द्य तान् । 003a
अनुजज्ञे स शिष्यान्वै विधिवत्प्रतिपूज्य च ॥ 003c
सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च । 004a
चकार विधिवच्छौचं गान्धारी च यशस्विनी ॥ 004c
ते चैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत । 005a
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥ 005c
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा । 006a
गान्धारीं च पृथा राजन्गङ्गातीर्थमुपानयत् ॥ 006c
राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः । 007a
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः ॥ 007c
ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः । 008a
सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः ॥ 008c
तत्राश्रमपदं धीमानभिगम्य स पार्थिवः । 009a
आससादाथ राजर्षिं शतयूपं मनीषिणम् ॥ 009c
स हि राजा महानासीत्केकयेषु परन्तपः । 010a
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ॥ 010c
तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति । 011a
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ॥ 011c
स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः । 012a
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥ 012c
तस्मै सर्वं विधिं राज्ञे राजाऽऽचख्यौ महामतिः । 013a
आरण्यकं महाराज व्यासस्यानुमते तदा ॥ 013c
एवं स तपसा राजन्धृतराष्ट्रो महामनाः । 014a
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥ 014c
तथैव देवी गान्धारी वल्कलाजिनधारिणी । 015a
कुन्त्या सह महाराज समानव्रतचारिणी ॥ 015c
कर्मणा मनसा वाचा चक्षुषा चैव ते नृप । 016a
सन्नियम्येन्द्रियग्राममास्थिताः परमं तपः ॥ 016c
त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः । 017a
स पार्थिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतमोहः ॥ 017c
क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससञ्जयस्तं नृपतिं सदारम् । 018a
उपाचरद्घोरतपोर्जितात्मा तदा कृशो वल्कलचीरवासाः ॥ ॥ 018c

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि विंशोऽध्यायः ॥ 20 ॥