अध्यायः 079
अर्जुनेन मणलूरपुरं प्रति गमनम् ॥ 1 ॥ तथा पितृभक्त्या विनयेनाऽऽगतं चित्राङ्गदायां जातं स्वात्मजं बभ्रुवाहनं प्रति क्षत्रधर्मपरित्यागजरोषादुपालम्भः ॥ 2 ॥ तमसहमानया उलूप्या नागलोकादेत्य बभ्रुवाहनस्यार्जुनेन सह युद्धप्रोत्साहनम् ॥ 3 ॥ बभ्रुवाहनेन स्वशरागाढाभिधातेन निपतिते पार्थे पितृमारणशोकेन मोहाधिगमः ॥ 4 ॥ ततश्चित्राङ्गदया रणाङ्गणमेत्य बहुधा विलापः ॥ 5 ॥
वैशम्पायन उवाच । 001
श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः । 001a
निर्ययौ विनयेनाथ ब्राह्मणार्यपुरःसरः ॥ 001c
मणलूरेश्वरं त्वेवमुपयातं धनञ्जयः । 002a
नाभ्यनन्दत्स मेधावी क्षत्रधर्ममनुस्मरन् ॥ 002c
उवाच च स धर्मात्मा समन्युः फल्गुनस्तदा । 003a
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ॥ 003c
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् । 004a
यज्ञियं विषयान्ते मां नायोत्सीः किन्नु पुत्रक ॥ 004c
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् । 005a
यो मां युद्धाय सम्प्राप्तं साम्नैव प्रत्यगृह्णथाः ॥ 005c
न त्वया पुरुषार्थो हि कश्चिदस्तीह जीवता । 006a
यस्त्वं स्त्रीवद्युधा प्राप्तं मां साम्ना प्रत्यगृह्णथाः ॥ 006c
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते । 007a
प्रक्रियेयं भवेद्युक्ता तावत्तव नराधम ॥ 007c
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा । 008a
अमृष्यमाणा भित्त्वोर्वीमुलूपी समुपागमत् ॥ 008c
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् । 009a
सन्तर्ज्यमानमसकृत्पित्रा युद्धार्थिना विभो ॥ 009c
ततः सा चारुसर्वाङ्गी समुपेत्योरगात्मजा । 010a
उलूपी प्राह वचनं क्षत्रधर्मविशारद ॥ 010c
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् । 011a
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ॥ 011c
युध्यस्वैनं कुरुश्रेष्ठं धनञ्जयमरिन्दमम् ॥ 012a
एवमेष हि ते प्रीतो भविष्यति न संशयः ॥ 012c
एवमुद्धर्षितो राजा स मात्रा बभ्रुवाहनः । 013a
मनश्चक्रे महातेजा युद्धाय भरतर्षभ ॥ 013c
सन्नह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् । 014a
तूणीरशतसम्बाधमारुरोह रथोत्तमम् ॥ 014c
सर्वोपकरणोपेतं युक्तमश्वैर्मनोजवैः । 015a
सचक्रोपस्करं श्रीमान्हेमभाण्डपरिष्कृतम् ॥ 015c
परमार्चितमुच्छ्रित्य ध्वजं हंसं हिरण्मयम् । 016a
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ॥ 016c
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् । 017a
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ॥ 017c
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनञ्जयः । 018a
पुत्रं रथस्थं भूमिष्ठः सन्न्यवारयदाहवे ॥ 018c
स तत्र राजा तं वीरं शरसङ्घैरनेकशः । 019a
अर्दयामास निशितैराशीविषविषोपमैः ॥ 019c
तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् । 020a
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ॥ 020c
किरीटिनं प्रविव्याध शरेणानतपर्वणा । 021a
जत्रुदेशे नरव्याघ्रं प्रहसन्बभ्रुवाहनः ॥ 021c
सोऽभ्यगात्सहपुङ्खेन वल्मीकमिव पन्नगः । 022a
विनिर्भद्य च कौन्तेयं प्रविवेश महीतलम् ॥ 022c
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् । 023a
दिव्यं तेजः समाविश्य प्रमीत इव सोऽभवत् ॥ 023c
स सञ्ज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः । 024a
पुत्रं शक्रात्मजो वाक्यमिदमाह महाद्युतिः ॥ 024c
साधुसाधु महाबाहो वत्स चित्राङ्गदात्मज । 025a
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ॥ 025c
विमुञ्चाम्येष ते बाणान्पुत्र युद्धे स्थिरो भव । 026a
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ॥ 026c
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् । 027a
नाराचानच्छिनद्राजा भल्लैः सर्वांस्त्रिधा द्विधा ॥ 027c
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् । 028a
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ॥ 028c
हयांश्चास्य महाकायान्महावेगानरिन्दम । 029a
चकार राजन्निर्जीवान्प्रहसन्निव पाण्डवः ॥ 029c
स रथादवतीर्याथ राजा परमकोपनः । 030a
पदातिः पितरं क्रुद्धो योधयामास पाण्डवम् ॥ 030c
सम्प्रीयमाणः पार्थानामृषभः पुत्रविक्रमात् । 031a
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ॥ 031c
स हन्यमानोऽभिमुखं पितरं बभ्रुवाहनः । 032a
शरैराशीविषाकारैः पुनरेवार्दयद्बली ॥ 032c
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा । 033a
निशेतेन सुपुङ्खेन बलवद्बभ्रुवाहनः ॥ 033c
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः । 034a
विवेश पाण्डवं राजन्मर्म भित्त्वाऽतिदुःखकृत् ॥ 034c
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः । 035a
महीं जगाम मोहार्तस्ततो राजन्धनञ्जयः ॥ 035c
तस्मिन्निपतिते वीरे कौरवाणां धुरन्धरे । 036a
सोऽपि मोहं जगामाथ ततश्चित्राङ्गदासुतः । 036c
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् । 037a
पूर्वमेव स बाणौर्घर्गाढविद्धोऽर्जुनेन ह । 037c
पपात सोऽपि धरणीमालिङ्ग्य रणमूर्धनि ॥ 037e
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि । 038a
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरे ॥ 038c
शोकसन्तप्तहृदया रुदती वेपती भृशम् । 039a
मणलूरपतेर्माता ददर्श निहतं पतिम् ॥ ॥ 039c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनाशीतितमोऽध्यायः ॥ 79 ॥
14-79-23 प्रमीत इव मृत इव ॥ 14-79-24 पुत्रं प्रशस्येति सम्बन्धः ॥ 14-79-25 चित्राङ्गदा चित्रवाहनदुहितार्जुनस्य द्वितीया स्त्री ॥ 14-79-39 पतिमर्जुनम् ॥