अध्यायः 077

अश्वानुसरणवशात्सिन्धुदेशं गतेनार्जुनेन सैन्धवैः सह महाऽऽयोधनम् ॥ 1 ॥ बाणगणावकीर्णस्यार्जुनस्य कराद्गाण्डीवस्याधःपतने देवर्ष्यादिभिर्जपादिना तस्य तेजोदीपनम् ॥ 2 ॥ ततः पुनरर्जुनेन तैः सहाऽऽयोधनम् ॥ 3 ॥

वैशम्पायन उवाच । 001
'जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा । 001a
विसृज्य याते तुरगे सैन्धवान्प्रति भारत ॥' 001c
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः । 002a
हतशेषैर्महाराज हतानां च सुतैरपि ॥ 002c
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् । 003a
प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् ॥ 003c
अश्वं च तं परामृश्य विषयान्ते विषोपमात् । 004a
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ॥ 004c
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च । 005a
बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् ॥ 005c
ततस्ते तं महावीर्या राजानः पर्यवारयन् । 006a
जिगीषन्तो नरव्याघ्रं पूर्वं विनिकृता युधि ॥ 006c
ते नामान्यपि गोत्राणि कर्माणि विविधानि च । 007a
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ॥ 007c
ते किरन्तः शरव्रातान्वारणप्रतिवारणान् । 008a
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ॥ 008c
ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे । 009a
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ॥ 009c
ते तमाजघ्निरे वीरं निवातकवचान्तकम् । 010a
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ॥ 010c
ततो रथसहस्रेण गजानामयुतेन च । 011a
कोष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन् ॥ 011c
तं स्मरन्तो वधं वीराः सिन्धुराजस्य चाहवे । 012a
जयद्रथस्य कौरव्य समरे सव्यसाचिना ॥ 012c
ततः पर्जन्यवत्सर्वे शरवृष्टीरवासृजन् । 013a
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ॥ 013c
स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः । 014a
पञ्चरान्तरसञ्चारी शकुन्त इव भारत ॥ 014c
ततो हाहाकृतं सर्वं कौन्तेय शरपीडिते । 015a
त्रैलोक्यमभवद्राजन्रविरासीद्रजोरुणः ॥ 015c
ततो ववौ महाराज मारुतो रोमहर्षणः । 016a
राहुरग्रसदादित्यं पर्वणीव विशाम्पते ॥ 016c
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः । 017a
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ॥ 017c
मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः । 018a
सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च ॥ 018c
शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतन् । 019a
विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा ॥ 019c
रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः । 020a
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ॥ 020c
एवमासीत्तदा वीरे शरवर्षेण संवृते । 021a
फल्गुने भरतश्रेष्ठ तदद्भुतमिवाभवत् ॥ 021c
तस्य तेनावकीर्णस्य शरजालेन सर्वतः । 022a
मोहात्पपात गाण्डीवमावापश्च करादपि ॥ 022c
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तदा । 023a
सैन्धवा मुमुचुस्तूर्णं गतसत्वे महारथे ॥ 023c
ततो मोहं समापन्नं ज्ञात्वा पार्थं दिवौकसः । 024a
सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन् ॥ 024c
ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च । 025a
ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः ॥ 025c
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव । 026a
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ॥ 026c
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः । 027a
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ॥ 027c
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः । 028a
ववर्ष धनुषा पार्थो वर्षाणीव पुरन्दरः ॥ 028c
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः । 029a
नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः ॥ 029c
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः । 030a
मुमुचुश्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः ॥ 030c
तांस्तु सर्वान्नरव्याघ्रः सैन्धवान्व्यचरद्बली । 031a
अलातचक्रवद्राजञ्शरजालैः समार्पयत् ॥ 031c
तदिन्द्रजालप्रतिमं बाणजालममित्रहा । 032a
विसृज्य दिक्षु सर्वासु महेन्द्र इव वज्रभृत् ॥ 032c
मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः । 033a
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥ ॥ 033c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

14-77-19 उल्काः शशं चन्द्रस्थं विनिर्भिद्य शशिनो मण्डलं प्रति अपतन्निति अनुवृत्त्या सम्बन्धः ॥ 14-77-20 रासभारुणो वर्णविशेषः ॥ 14-77-22 आवापो हस्तावापः ॥