अध्यायः 069
कृष्णेन सशपथं संस्पर्शनेन परिक्षितः समुज्जीवनम् ॥ 1 ॥
वैशम्पायन उवाच । 001
सैवं विलप्य करुणं सोन्मादेव तपस्विनी । 001a
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी ॥ 001c
तां तु दृष्ट्वा निपतितां हतपुत्रपरिच्छदाम् । 002a
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः ॥ 002c
मुहूर्तमिव राजेन्द्र पाण्डवानां निवेशनम् । 003a
अप्रेक्षणीयमभवदार्तस्वनविनादितम् ॥ 003c
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता । 004a
कश्मलाभिहता वीर वैराटी त्वभवत्तदा ॥ 004c
प्रतिलभ्य तु सा सञ्ज्ञामुत्तरा भरतर्षभ । 005a
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ॥ 005c
धर्मज्ञस्य सुतः संस्त्वं न धर्ममवबुध्यसे । 006a
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ॥ 006c
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं त्विदम् । 007a
दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन ॥ 007c
याऽहं त्वया विनाऽद्येह पत्या पुत्रेण चैव ह । 008a
मरणं नाभिगच्छामि हतस्वस्तिरकिञ्चना ॥ 008c
अथवा धर्मराज्ञाऽहमनुज्ञाता महाभुजः । 009a
भक्षयिष्ये विषं घोरं प्रवेक्ष्ये वा हुताशनम् ॥ 009c
अथवा दुर्भरं तात यदिदं मे सहस्रधा । 010a
पतिपुत्रविहीनाया हृदयं न विदीर्यते ॥ 010c
उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् । 011a
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे ॥ 011c
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् । 012a
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव ॥ 012c
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः । 013a
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणः ॥ 013c
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः । 014a
उत्तरां तां स्त्रियः सर्वाः पुनरुत्थापयन्त्युत ॥ 014c
उत्थाय च पुनर्धैर्यात्तदा मत्स्यपतेः सुता । 015a
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् ॥ 015c
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः । 016a
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं प्रत्यसंहरत् ॥ 016c
प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः । 017a
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयज्जगत् ॥ 017c
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति । 018a
एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम् ॥ 018c
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन । 019a
न च युद्धात्परावृत्तस्तथा सञ्जीवतामयम् ॥ 019c
यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः । 020a
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा ॥ 020c
यथाऽहं नाभिजानामि विजये तु कदाचन । 021a
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः ॥ 021c
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ । 022a
तथा मृतः शिशुरयं जीवतादभिमन्युजः ॥ 022c
यथा कंसश्च केशी च धर्मेण निहतौ मया । 023a
तेन सत्येन बालोऽयं पुनः सञ्जीवतामिह ॥ 023c
इत्युक्त्वा वासुदेवोऽथ तं बालं भरतर्षभ । 024a
'पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च । 024c
पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम् ॥ 024e
स्पृष्टमात्रस्तु कृष्णेन स बालो भरतर्षभ । 025a
शनैःशनैर्महाराज प्रापद्यत स चेतनाम् ॥' 025c
शनैःशनैर्महाराज प्रास्पन्दत सचेतनः ॥ ॥ 026ac
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥
14-69-6 धर्मजस्य सुत इति क.थ.पाठः ॥