अध्यायः 056
वैशम्पायनेन जनमेजयं प्रत्युदङ्कोपाख्यानकथनारम्भः ॥ 1 ॥ उदङ्ककृतपरिचर्याविशेषतुष्टेन गौतमेन तस्मै प्रीत्यतिशयेन चिरादपि गृहगमनायाभ्यननुज्ञानम् ॥ 2 ॥ कदाचन गुरुशासनेन काष्ठमारमाहृतवतोदङ्केन काष्ठलग्नजरापलितनिजकेशावलोकनेन परिदेवनम् ॥ 3 ॥ ततस्तदबोधितनिजरोदनहेतुना गुरुणा तस्मै निजतनयाप्रतिपादनम् ॥ 4 ॥ ततस्तेन गुरुपत्नीनिदेशेन कुण्डलयाचनाय सौदासं प्रति गमनम् ॥ 5 ॥
जनमेजय उवाच । 001
उदङ्कः केन तपसा संयुक्तो वै महामनाः । 001a
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्ववे ॥ 001c
वैशम्पायन उवाच । 002
उदङ्को महता युक्तस्तपसा जनमेजय । 002a
गुरभक्तः स तेजस्वी नान्यत्किञ्चिदपूजयत् ॥ 002c
सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः । 003a
औदङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत ॥ 003c
गौतमस्य तु शिष्याणां बहूनां जनमेजय । 004a
उदङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥ 004c
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा । 005a
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥ 005c
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः । 006a
उदङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ॥ 006c
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् । 007a
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥ 007c
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ । 008a
उदङ्कः काष्ठभारं च महान्तं समुपानयत् ॥ 008c
स तद्भाराभिभूतात्मा काष्ठभारमरिन्दम । 009a
निचिक्षेप क्षितौ राजन्परिश्रान्तो बुभुक्षितः ॥ 009c
तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा । 010a
ततः काष्ठैः सह तदा पपात धरणीतलम् ॥ 010c
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत । 011a
दृष्ट्वा तां वयसोऽवस्थां रुरोदाऽऽर्तस्वरं तदा ॥ 011c
ततो गुरुसुता तस्य पद्मपत्रनिभानना । 012a
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना । 012c
पितुर्नियोगाद्भावज्ञा शिरसाऽवनता तदा ॥ 012e
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः । 013a
न हि तानश्रुपातांस्तु शक्ता धारयितुं मही । 013c
गौतमस्त्वब्रवीद्विप्रमुदङ्कं प्रीतमानसः ॥ 013e
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः । 014a
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः ॥ 014c
उदङ्क उवाच । 015
भवद्गतेन मनसा भवत्प्रियचिकीर्षया । 015a
भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥ 015c
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे । 016a
शतवर्षोषितं मां हि न त्वमभ्यनुजानिथाः ॥ 016c
भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम । 017a
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥ 017c
गौतम उवाच । 018
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव । 018a
व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ ॥ 018c
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव । 019a
अनुज्ञां प्रतिगृह्य त्वं स्वगृहान्गच्छ माचिरम् ॥ 019c
उदङ्क उवाच । 020
गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम । 020a
तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥ 020c
गौतम उवाच । 021
दक्षिणापरितोषो वै गुरूणां सद्भिरुच्यते । 021a
तव ह्याचरतो धर्मं तुष्टोऽहं वै न संशयः । 021c
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह ॥ 021a
युवा षोडशवर्षो हि यद्यद्य भविता भवान् । 022c
ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज । 022a
एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम् ॥ 022c
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् । 023a
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥ 023c
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् । 024a
प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि ॥ 024c
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं महत् । 025a
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥ 025c
अहल्योवाच । 026
परितुष्टाऽस्मि ते विप्र नित्यं भक्त्या तवानघ । 026a
पर्याप्तमेतद्भद्रं ते गच्छ तात यथेप्सितम् ॥ 026c
वैशम्पायन उवाच । 027
उदङ्कस्तु महाराज पुनरेवाब्रवीद्वचः । 027a
आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम् ॥ 027c
अहल्योवाच । 028
सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले । 028a
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥ 028c
वैशम्पायन उवाच । 029
स तथेति प्रतिश्रुत्य जगाम जनमेजय । 029a
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥ 029c
स जगाम ततः शीघ्रमुदङ्को ब्राह्मणर्षभः । 030a
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥ 030c
गौतमस्त्वब्रवीत्पत्नीमुदङ्को नात्र दृश्यते । 031a
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा ॥ 031c
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् । 032a
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥ 032c
अहल्योवाच । 033
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणो मया । 033a
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति ॥ 033c
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः । 034a
उदङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥ ॥ 034c
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥
14-56-11 निष्पिष्टः चूर्णीभूत इव । कवेरार्तस्य धीमत इति क.ट.थ.पाठः ॥ 14-56-16 अभ्यनुजानिथाः अभ्यन्वजानीथा अभ्यनुज्ञातवानसि ॥ 14-56-26 नित्यं भगवता सहेति क.थ.पाठः ॥