अध्यायः 042

ब्रह्मणा महर्षीन्प्रत्यहङ्कारतत्वाद्भूतादिसृष्टिप्रकारकथनम् ॥ 1 ॥

ब्रह्मोवाच । 001
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै । 001a
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ 001c
तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु । 002a
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ॥ 002c
महाभूतविकारान्ते प्रलये प्रत्युपस्थिते । 003a
सर्वप्राणभूतां धीरा महदुत्पद्यते भयम् ॥ 003c
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते । 004a
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ 004c
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे । 005a
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ॥ 005c
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः । 006a
क्रियाः करणयुक्ताः स्युरनित्या मोहसञ्ज्ञिताः ॥ 006c
लोभप्रजनसम्भूता निर्विशेषा ह्यकिञ्चनाः । 007a
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः ॥ 007c
बहिरात्मान इत्येते दीनाः कृपणजीविनः । 008a
प्राणापानावुदानश्च समानो व्यान एव च ॥ 008c
अन्तरात्मनि चाप्येते नियताः पञ्च वायवः । 009a
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ॥ 009c
त्वग्घ्राणश्रोत्रचक्षूंषि रसना वाक्च संयताः । 010a
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ॥ 010c
अष्टौ यस्याग्नयो ह्येते दहन्तेऽहङ्क्रियाः सदा । 011a
स तद्ब्रह्म शुभं याति तस्माद्भूयो न विद्यते ॥ 011c
एकादश च यान्याहुरिन्द्रियाणि विशेषतः । 012a
अहङ्कारात्प्रसूतानि तानि वक्ष्यामि नामतः ॥ 012c
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । 013a
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत् ॥ 013c
इन्द्रियग्राम इत्येष मन एकादशं भवेत् । 014a
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ॥ 014c
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च । 015a
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ॥ 015c
अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु । 016a
उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत् ॥ 016c
इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम् । 017a
मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः ॥ 017c
'त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते ।' 018a
स्थलमापस्तथाऽऽकाशं जन्म चापि चतुर्विधम् ॥ 018c
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च । 019a
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ॥ 019c
अपराण्यथ भूतानि खेचराणि तथैव च । 020a
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ॥ 020c
स्वेदजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम् । 021a
जन्मद्वितीयमित्येतज्जघन्यतरमुच्यते ॥ 021c
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् । 022a
उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः ॥ 022c
द्विपादबहुपादानि तिर्यग्गतिमतीनि च । 023a
जरायुजानि भूतानि विकृतान्यपि सत्तमाः ॥ 023c
द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातना । 024a
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ॥ 024c
विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे । 025a
वेदस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ॥ 025c
एतद्यो वेत्ति विधिवत्स मुक्तः स्याद्द्विजर्षभाः । 026a
विमुक्तः सर्वपापेभ्य इति चैव निबोधत ॥ 026c
'अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम् ॥' 027ac
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते । 028a
अधिभूतं तथा शब्दो दिशश्चात्राधिदैवतम् ॥ 028c
द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम् । 029a
स्प्रष्टव्यमधिभूतं तु विद्युत्तत्राधिदैवतम् ॥ 029c
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममिष्यते । 030a
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ॥ 030c
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते । 031a
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥ 031c
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते । 032a
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥ 032c
एषु पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः । 033a
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ॥ 033c
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्वदर्शिनः । 034a
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥ 034c
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते । 035a
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥ 035c
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते । 036a
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ॥ 036c
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः । 037a
अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम् ॥ 037c
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते । 038a
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ॥ 038c
अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम् । 039a
अधिभूतं च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥ 039c
अहङ्कारस्तथाऽध्यात्मं सर्वसंसारकारणम् । 040a
अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम् ॥ 040c
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी । 041a
अधिभूतं तु विज्ञेयमहस्तत्राधिदैवतम् ॥ 041c
यथावदध्यात्मविधिरेष वः कीर्तितो मया । 042a
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह ॥ 042c
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च । 043a
सर्वाण्येतानि सन्धाय मनसा सम्प्रधारयेत् ॥ 043c
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते । 044a
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम् ॥ 044c
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् । 045a
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥ 045c
गुणागुणमनासङ्गमेकचर्यमनन्तरम् । 046a
एतद्ब्राह्मणजं वृत्तमाहुरेकपदं सुखम् ॥ 046c
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः । 047a
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ॥ 047c
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः । 048a
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयाय कल्पते ॥ 048c
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् । 049a
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ॥ 049c
यथाऽग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते । 050a
तथेन्द्रियनिरोधेन महानात्मा प्रकाशते ॥ 050c
यदा पश्यति भूतानि प्रसन्नात्माऽत्मनो हृदि । 051a
स्वयञ्ज्योतिस्तदा सूक्ष्मात्सूक्ष्मं प्राप्नोत्यनुत्तमम् ॥ 051c
अग्नी रूपं रसं स्रोतो वायुः स्पर्शनमेव च । 052a
मही गन्धधरा घ्राणमाकाशः श्रवणं तथा । 052c
'दृश्यमादित्यमेवाहुरध्यात्मविदुषो जनाः ॥' 052e
रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम् । 053a
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ॥ 053c
रजस्वलमथादृश्यं त्रिगुणं सप्तधातुकम् । 054a
संसर्गाभिरतं मूढं शरीरमिति धारणा ॥ 054c
दुश्चरं जीवलोकेऽस्मिन्सत्वं प्रति समाश्रितम् । 055a
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ॥ 055c
एतन्महार्णवं घोरमगाधं मोहसञ्झितम् । 056a
विसृजन्सङ्क्षिपेच्चैव मोहयन्स्वापयञ्जगत् ॥ 056c
कामं क्रोधं भयं लोभमभिद्रोहमथानृतम् । 057a
इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान् ॥ 057c
यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः । 058a
व्योम्नि तस्य परं स्थानमानन्तमथ लक्ष्यते ॥ 058c
पञ्चेन्द्रियमहाकूलां मनःस्रोतोभयावहाम् । 059a
नदीं मोहह्रदां तीर्त्वा कामक्रोधावुभौ जयेत् ॥ 059c
स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम् । 060a
मनो मनसि सन्धाय पश्यन्नात्मानमात्मनि ॥ 060c
सर्ववित्सर्वभूतेषु द्रक्ष्यत्यात्मानमात्मनि । 061a
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ॥ 061c
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा । 062a
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ॥ 062c
स हि धाता विधाता च स प्रभुः सर्वतोमुखः । 063a
हृदयं सर्वभूतानां महानात्मा प्रकाशते ॥ 063c
तं विप्रसङ्घाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि । 064a
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति ॥ ॥ 064c

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

14-42-7 लोकप्रजनसंयुक्ता इति क.ट.पाठः ॥ 14-42-9 अन्तरात्मान इत्युक्ता इति क.पाठः ॥ 14-42-25 जातस्याध्ययनं पुण्यमिति झ.पाठः ॥ 14-42-64 पितरश्च सिद्धा इति क.पाठः ॥