अध्यायः 097

भीष्मेण युधिष्ठिरसम्प्रति सेन्द्रबृहस्पतिसंवादानुवादं भूमिदानप्रशंसनम् ॥ 1 ॥

युधिष्ठिर उवाच । 001
इदं देयमिदं देयमितीयं श्रुतिचोदनात् । 001a
बहुदेयाश्च राजानः किंस्विद्देयमनुत्तमम् ॥ 001c
भीष्म उवाच । 002
अति दानानि सर्वाणि पृथिवीदानमुच्यते । 002a
अचला ह्यक्षया भूमिर्दोग्ध्री कामानिहोत्तमान् ॥ 002c
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा । 003a
भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥ 003c
यावद्भूमेरायुरिह तावद्भूमिद एधते । 004a
न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर ॥ 004c
अप्यल्पं प्रददुः सर्वे पृथिव्या इति नः श्रुतम् । 005a
भूमिमेव ददुः सर्वे भूमिं ते भुञ्जते जनाः ॥ 005c
स्वकर्मैवोपजीवन्ति नरा इह परत्र च । 006a
भूमिः पतिं महादेवी दातारं कुरुते प्रियम् ॥ 006c
य एतां दक्षिणां दद्यादक्षयां राजसत्तम । 007a
पुनर्नरत्वं सम्प्राप्य भवेत्स पृथिवीपतिः ॥ 007c
यथा दानं तथा भोग इति धर्मेषु निश्चयः । 008a
सङ्ग्रामे वा तनुं जह्याद्दद्याच्च पृथिवीमिमाम् ॥ 008c
इत्येतत्क्षत्रबन्धूनां वदन्ति परमाशिषः । 009a
पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ॥ 009c
अपि पापसमाचारं ब्रह्मघ्नमपि चानृतम् । 010a
सैव पापं प्लावयति सैव पापात्प्रमोचयेत् ॥ 010c
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः । 011a
पृथिवीं नान्यदिच्छन्ति पावनं जगती यतः ॥ 011c
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् । 012a
दानं वाऽप्यथवाऽदानं नामास्याः प्रथमप्रियम् ॥ 012c
य एतां विदुषे दद्यात्पृथिवीं पृथिवीपतिः । 013a
पृथिव्यामेतदिष्टं स राजा राज्यमितो व्रजेत् ॥ 013c
पुनश्चासौ जनिं प्राप्य राजवत्स्यान्न संशयः । 014a
तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ॥ 014c
नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन । 015a
न च वस्त्रेणि वा गूहेदन्तर्धानेन वा चरेत् ॥ 015c
ये चान्ये भूमिमिच्छेयुः कुर्युरेवं न संशयः । 016a
यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः ॥ 016c
भूमिं दत्त्वा तु साधुभ्यो विन्दते भूमिमुत्तमाम् । 017a
प्रेत्य चेह च धर्मात्मा सम्प्राप्नोति महद्यशः ॥ 017c
'एकाहारकरीं दत्त्वा षष्ठिसाहस्रमूर्ध्वगः । 018a
तावत्या हरणे पृथ्व्या नरकं द्विगुणोत्तरम् ॥' 018c
यस्य विप्रास्तु शंसन्ति साधोर्भूमिं सदैव हि । 019a
न तस्य शत्रवो राजन्प्रशंसन्ति वसुन्धराम् ॥ 019c
यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः । 020a
अपि गोचर्ममात्रेण भूमिदानेन पूयते ॥ 020c
येऽपि सङ्कीर्णकर्माणो राजानो रौद्रकर्मिणः । 021a
तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ॥ 021c
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः । 022a
यो यजेताश्वमेधेन दद्याद्वा साधवे महीम् ॥ 022c
अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः । 023a
अङ्शक्यमेकमेवैतद्भूमिदानमनुत्तमम् ॥ 023c
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च । 024a
सर्वमेतन्महाप्राज्ञो ददाति वसुधां ददत् ॥ 024c
तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता । 025a
गुरुदैवतपूजा च एता वर्तन्ति भूमिदम् ॥ 025c
भर्तुनिःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः । 026a
ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ॥ 026c
यथा जनित्री स्वं पुत्रं क्षीरेण भरते सदा । 027a
अनुगृह्णाति दातारं तथा सर्वरसैर्मही ॥ 027c
मृत्युर्वैकिङ्करो दण्डस्तापो वह्नेः सुदारुणः । 028a
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ 028c
पितॄंश्च पितृलोकस्थान्देवलोके च देवताः । 029a
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ॥ 029c
कृशाय म्रियमाणाय वृत्तिग्लानाय सीदते । 030a
भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ॥ 030c
यथा धावति गौर्वत्सं स्रवन्ती वत्सला पयः । 031a
एवमेव महाभाग भूमिर्भरति भूमिदम् ॥ 031c
हलकृष्टां महीं दत्त्वा सबीजां सफलामपि । 032a
सोदकं वाऽपि शरणं तथा भवति कामदः ॥ 032c
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् । 033a
नरः प्रतिग्राह्य महीं न याति यमसादनम् ॥ 033c
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते । 034a
तथा भूमिकृतं दानं सस्येसस्ये विवर्धते ॥ 034c
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः । 035a
याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥ 035c
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ । 036a
अस्मिँल्लोके परे चैव तद्दत्तं जायते पुनः ॥ 036c
य इमां व्याहृतिं वेद ब्राह्मणो वेदसम्मिताम् । 037a
श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ॥ 037c
कृत्यानामभिशप्तानामरिष्टशमनं महत् । 038a
प्रायश्चित्तं महीं दत्त्वा पुनात्युभयतो दश ॥ 038c
पुनाति य इदं वेद वेदवादं तथैव च । 039a
प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता ॥ 039c
अभिषिच्यैव नृपतिं श्रावयेदिममागमम् । 040a
यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च तां ॥ 040c
सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयः । 041a
राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ॥ 041c
अथ येषामधर्मज्ञो राजा भवति नास्तिकः । 042a
न ते सुखं प्रबुध्यन्ति न सुखं प्रस्वपन्ति च ॥ 042c
सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः । 043a
योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् ॥ 043c
अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः । 044a
सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ॥ 044c
तस्य राज्ञः शुभे राज्ये कर्मभिर्निर्वृता नराः । 045a
योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ॥ 045c
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् । 046a
स दाता स च विक्रान्तो यो ददाति वसुन्धरां ॥ 046c
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः । 047a
ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ॥ 047c
यथा सस्यानि रोहन्ति प्रकीर्णानि महीतले । 048a
तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥ 048c
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः । 049a
शूलिपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् ॥ 049c
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च । 050a
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ॥ 050c
एषा माता पिता चैव जगतः पृथिवीपते । 051a
नानया सदृशं भूतं किञ्चिदस्ति जनाधिप ॥ 051c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 052a
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥ 052c
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता । 053a
मघवा वाग्विदांश्रेष्ठं पप्रच्छेदं बृहस्पतिम् ॥ 053c
भगवन्केन दानेन स्वर्गतः सुखमेधते । 054a
यदक्षयमहार्यं च तद्ब्रूहि वदतांवर ॥ 054c
भीष्म उवाच । 055
इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः । 055a
बृहस्पतिर्बृहत्तेजाः प्रत्युवाच शतक्रतुम् ॥ 055c
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् । 056a
'विद्यादानं च कन्यानां दानं पापहरं परम् ।' 056c
दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥ 056e
न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो । 057a
विशिष्टमिति मन्येऽहं यता प्राहुर्मनीषिणः ॥ 057c
'ब्राह्मणार्थे गवार्थे वा राष्ट्रघातेऽथ स्वामिनः । 058a
कुलस्त्रीणां परिभवे मृतास्ते भूमिपैः समाः' ॥ 058c
ये शूरा निहता युद्धे स्वर्याता रणगृद्धिनः । 059a
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ॥ 059c
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः । 060a
ब्राह्मलोकगता युक्ता नातिक्रामन्ति भूमिदम् ॥ 060c
पञ्च पूर्वा हि पुरुषाः षडन्ये वसुधां गताः । 061a
एकादश ददद्भूमिं परित्रातीह मानवः ॥ 061c
रत्नोपकीर्णां वसुधां यो ददाति पुरन्दर । 062a
स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥ 062c
महीं स्फीतां ददद्राजन्सर्वकामगुणान्विताम् । 063a
राजाधिराजो भवति तद्धि दानमनुत्तमम् ॥ 063c
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति । 064a
सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥ 064c
सर्वकामदुघां धेनुं सर्वकामगुणान्विताम् । 065a
ददाति यः सहस्राक्ष स्वर्गं याति स मानवः ॥ 065c
मधुसर्पिःप्रवाहिण्यः पयोदधिवहास्तथा । 066a
सरितस्तपर्यन्तीह सुरेन्द्र वसुधाप्रदम् ॥ 066c
भूमिप्रदानान्नृपतिर्मुच्यते सर्वकिल्बिषात् । 067a
न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ॥ 067c
ददाति यः समुन्द्रान्तां पृथिवीं शस्त्रनिर्जिताम् । 068a
तं जनाः कथयन्तीह यावद्धरति गौरियम् ॥ 068c
पुण्यामृद्धिरसां भूमिं यो ददाति पुरन्दर । 069a
न तस्य लोकाः क्षीयन्ते भूमिदानगुणान्विताः ॥ 069c
सर्वदा पार्थिवेनेह सततं भूतिमिच्छता । 070a
भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सुनां ॥ 070c
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये । 071a
समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ॥ 071c
सागरान्सरितः शैलान्काननानि च सर्वशः । 072a
सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ॥ 072c
तटाकान्युदपानानि स्रोतांसि च सरांसि च । 073a
स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ॥ 073c
ओषधीर्वीर्यसम्पन्नानगान्पुष्पफलान्वितान् । 074a
काननोपलशैलांश्च ददाति वसुधां ददत् ॥ 074c
अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः । 075a
न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥ 075c
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् । 076a
पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति ॥ 076c
न ददाति प्रतिश्रुत्य दत्त्वाऽपि च हरेत्तु यः । 077a
स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् ॥ 077c
आहिताग्निं सदायज्ञं कृशवृत्तिं प्रियातिथिम् । 078a
ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ॥ 078c
ब्राह्मणेष्वनृणीभूतः पार्थिवः स्यात्पुरन्दर । 079a
इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ॥ 079c
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप । 080a
ब्राह्मणस्य सुरश्रेष्ठ कृशवृत्तेः कदाचन ॥ 080c
यथाश्रु पतितं तेषां दीनानामथ सीदताम् । 081a
ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ॥ 081c
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः । 082a
तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥ 082c
'सुनिर्मितां सुविक्रीतां सुभृतां स्थापयेन्नृप । 083a
'इक्षुभिः सन्ततां भूमिं यवगोधूमशालिनीम् ॥ 083c
गोश्ववाहनपूर्णां वा यो ददाति वसुन्धराम् । 084a
विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते ॥' 084c
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम् । 085a
अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत ॥ 085c
विधूय कलुषं सर्वं विरजाः सम्मतः सताम् । 086a
लोके महीयते सद्भिर्यो ददाति वसुन्धराम् ॥ 086c
यथाऽप्सु पतितः शक्र तैलबिन्दुर्विसर्पति । 087a
तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ॥ 087c
ये रणाग्रे महीपालाः शूराः समितिशोभनाः । 088a
वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ॥ 088c
नृत्तगीतपरा नार्यो दिव्यमाल्यविभूषिताः । 089a
उपतिष्ठन्ति देवेन्द्र यथा भूमिप्रदं दिवि ॥ 089c
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः । 090a
यो ददाति महीं सम्यग्विधिनेह द्विजातये ॥ 090c
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः । 091a
उपतिष्ठन्ति देवेन्द्र ब्रह्मलोके धराप्रदम् ॥ 091c
उपतिष्ठन्ति पुण्यानि सदा भूमिप्रदं नरम् । 092a
शङ्खं भद्रासनं छत्रं वराश्वा वरवाहनम् ॥ 092c
भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा । 093a
आज्ञा सदाऽप्रतिहता जयशब्दा वसूनि च ॥ 093c
भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर । 094a
हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाद्वलाः ॥ 094c
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ॥ 095ac
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः । 096a
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ॥ 096c
भीष्म उवाच । 097
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् । 097a
वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ॥ 097c
य इदं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् । 098a
न तस्य रक्षसां भागो नासुराणां भवत्युत ॥ 098c
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः । 099a
तस्माच्छ्राद्धेष्विदं विद्वान्भुञ्जतः श्रावयेद्द्विजान् ॥ 099c
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ । 100a
मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ॥ ॥ 100c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥

13-97-6 प्रियं स्वपतिम् ॥ 13-97-12 प्रियेण प्रियाय वा दत्तेति योगात्तस्या दानमादानं वा कुर्वन् प्रियदत्ताया अस्याः प्रियो भवतीत्यर्थः । दानं वाप्यथ वा ज्ञानं नामास्याः परमप्रियम् इति ट.ध.पाठः ॥ 13-97-19 शंसन्त्यमुकदत्ते गृहे तिष्ठाम इति कथयन्ति ॥ 13-97-23 अर्पितदानान्तरवद्भूमिदाने पुण्योत्पत्तौ शङ्कैव नास्तीत्यर्थः ॥ 13-97-25 एता एतानि । सुपो डादेशः । वर्तन्त्यनुसरन्ति । नातिक्रामन्ति भूमिदमिति थ.ध.पाठः ॥ 13-97-28 वैकिङ्करः विपरीतं कुत्सितं च करोतीति विकिङ्करः कालस्तत्सम्बन्धी कालमृत्युरित्यर्थः ॥ 13-97-30 सत्री सत्रकृत् ॥ 13-97-31 उदीर्णं इति पाठे महत् । शरणं गृहम् ॥ 13-97-36 ततश्च जनने पुनरिति थ.पाठ.॥ 13-97-37 ब्रह्मभूयं बृहत्त्वं फलमिति यावत् । गच्छति प्राप्नोति । ब्राह्मणो ब्रह्मसंश्रित इति ट.ध.पाठः ॥ 13-97-38 कृत्यानां मन्त्रमयीनां मारणार्थशक्तीनां सम्बन्धि यदरिष्टं तच्छमनम् ॥ 13-97-39 इदं भूमिदानं यो वेद । वादं भूमिवाक्यं यो वेद । सोऽपि पुनाति दशपुरुषानिति शेषः ॥ 13-97-41 भूतिलक्षणं ऐश्वर्यसूचकम् ॥ 13-97-76 क्षिपन् हरन् ॥ 13-97-80 स्पर्शितां दत्ताम् ॥ 13-97-92 वराश्वा वरवारणा इति थ.पाठः ॥