अध्यायः 092
भीष्मेण युधिष्ठिरम्प्रति तत्तद्दानानां विशिष्यफलकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 001
मुह्यामीति निशम्याद्य चिन्तयानः पुनःपुनः । 001a
हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् ॥ 001c
प्राप्य राज्यानि शतशो महीं जित्वाऽपि भारत । 002a
कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥ 002c
का नु तासां वरस्त्रीणामवस्थाऽद्य भविष्यति । 003a
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥ 003c
वयं हि तान्कुरुन्हत्वा ज्ञातींश्च सुहृदोऽपि च । 004a
अवाक्शीर्षाः पतिष्यामो नरके नात्रं संशयः ॥ 004c
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत । 005a
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशाम्पते ॥ 005c
वैशम्पायन उवाच । 006
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः । 006a
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥ 006c
रहस्यमद्भुतं चैव शृणु वक्ष्यामि भारत । 007a
या गतिः प्राप्यते वेन प्रेत्यभावे विशाम्पते ॥ 007c
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः । 008a
आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥ 008c
ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च । 009a
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥ 009c
धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति । 010a
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥ 010c
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले । 011a
फलमूलाशनाद्राज्यं स्वर्गः पर्णशनाद्भवेत् ॥ 011c
पयोभक्षो दिवं याति दानेन द्रविणाधिकः । 012a
गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ॥ 012c
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् । 013a
स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् ॥ 013c
नित्यस्नायी दीर्घजीवी सन्ध्ये तु द्वे जपन्द्विजः । 014a
मन्त्रं साधयतो राजन्नाकपृष्ठमनाशने ॥ 014c
स्थण्डिलेषु शयानानां गृहाणि शयनानि च । 015a
चीरवल्कलवासोभिर्वासांस्याभाणानि च ॥ 015c
शय्यासनानि यानानि योगयुक्ते तपोधने । 016a
अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ॥ 016c
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति । 017a
आमिषप्रतिसंहारात्प्रजा ह्यायुष्मती भवेत् ॥ 017c
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् । 018a
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥ 018c
कीर्तिर्भवति दानेन तथाऽऽरोग्यमहिंसया । 019a
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम् ॥ 019c
पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती । 020a
अन्नस्य तु प्रदानेन तृप्यन्ते कामभोगतः ॥ 020c
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते । 021a
देवशुश्रूषया राज्यं दिव्यं रूपं निगच्छति ॥ 021c
दीपालोकप्रदानेन चक्षुष्मान्बुद्धिमान्भवेत् । 022a
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥ 022c
गन्धमाल्यप्रदानेन कीर्तिर्भवति पुष्कला । 023a
केशश्मश्रू धारयतामग्र्या भवति सन्ततिः ॥ 023c
उपवासं च दीक्षां च अभिषेकं च पार्थिव । 024a
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ 024c
दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च । 025a
ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥ 025c
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत । 026a
लभते च शिवं ज्ञानं फलपुष्पप्रदो नरः ॥ 026c
सुवर्णशृङ्गैस्तु विराजितानां गवां सहस्रस्य नरः प्रदानात् । 027a
प्राप्नोति पुण्यं दिवि देवलोकमित्येवमाहुर्दिवि वेदसङ्घाः ॥ 027c
प्रयच्छते यः कपिलां सवत्सां कांस्योपदोहां कनकाग्रशृङ्गीम् । 028a
तैस्तैर्गुणैः कामदुघाऽस्य भूत्वानरं प्रदातारमुपैति सा गौः ॥ 028c
यावन्ति रोमाणि भवन्ति धेन्वास्तावत्फलं प्राप्य स गोप्रदानात् । 029a
पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र ॥ 029c
सदक्षिणां काञ्चनचारुशृङ्गीङ्कांस्योपदोहां द्रविणोत्तरीयाम् । 030a
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥ 030c
स्वकर्मभिर्मानवं सन्निरुद्धं तीव्रान्धकारे नरके पतन्तम् । 031a
महार्णवे नौरिव वायुयुक्ता दानं गवां तारयते परत्र ॥ 031c
यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे । 032a
ददाति चान्नं विधिवच्च यश्च स लोकमाप्नोति पुरन्दरस्य ॥ 032c
नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय । 033a
स्वाध्यायचारित्र्यगुणान्वितायतस्यापि लोकाः कुरुषूत्तरेषु ॥ 033c
धुर्यप्रदानेन गवां तथा वै लोकानवाप्नोति नरो वसूनाम् । 034a
स्वर्गाय चाहुस्तु हिरण्यदानं ततो विशिष्टं कनकप्रदानम् ॥ 034c
छत्रप्रदानेन गृहं वरिष्ठं यानं तथोपानहसम्प्रदाने । 035a
वस्रप्रदानेन फलं सुरूपं गन्धप्रदानात्सुरभिर्नरः स्यात् ॥ 035c
पुष्पोपगं वाऽथ फलोपगं वा यः पादपं स्पर्शयते द्विजाय । 036a
सश्रीकमृद्धं बहुरत्नपूर्णंलभत्ययत्नोपगतं गृहं वै ॥ 036c
भक्ष्यान्नपानीयरसप्रदाता सर्वान्समाप्नोति रसान्प्रकामम् । 037a
प्रतिश्रयाच्छादनसम्प्रदाता प्राप्नोति तान्येव न संशयोऽत्र ॥ 037c
स्रग्धूपगन्धाननुलेपनानि स्नानानि माल्यानि च मानवो यः । 038a
दद्याद्द्विजेभ्यः स भवेदरोगस्तथाऽभिरूपश्च नरेन्द्रलोके ॥ 038c
बीजैरशून्यं शयनैरुपेतं दद्याद्गृहं यः पुरुषो द्विजाय । 039a
पुण्याभिरामं बहुरत्नपूर्णं लभत्यधिष्ठानवरं स राजन् ॥ 039c
सुगन्धचित्रास्तरणोपधानं दद्यान्नरो यः शयनं द्विजाय । 040a
रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत्सः ॥ 040c
पितामहस्यानवरो वीरशायी भवेन्नरः । 041a
नाधिकं विद्यते यस्मादित्याहुः परमर्षयः ॥ 041c
वैशम्पायन उवाच । 042
तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः । 042a
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ॥ 042c
ततो युधिष्ठिरः प्राह पाण्डवान्पुरुषर्षभ । 043a
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥ 043c
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी । 044a
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥ ॥ 044c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥
13-92-7 या गतिः फलं, येन साधनेन, प्रेत्यभावे मरणानन्तरम् ॥ 13-92-10 जीवितं आयुः ॥ 13-92-13 क्रतुं प्रजापतिम् । प्रणायामैः प्रजापतिलोकं प्राप्नोतीत्यर्थः ॥ 13-92-14 अनाशनं अनाहारः । नित्यस्नायी भवेद्दक्ष इति झ.पाठः ॥ 13-92-17 प्रतिसंहारात्यागात ॥ 13-92-24 उपवासः सर्वभोगत्यागः । दीक्षा जपादिनियमखीकारः । अभिषेकस्त्रिषवणं स्नानम् ॥ 13-92-33 नैवेशिकं गृहोपस्करं शय्यादि ॥ 13-92-40 पक्षवतीं महाकुलोद्भवाम् ॥ 13-92-41 अनवरः रामानः । यस्मात् पितामहात् ॥