अध्यायः 080 0
भीष्मेण युधिष्ठिरम्प्रति वैवाहिकविध्यादेर्दायार्हतादेश्च कथनम् ॥ 1 ॥ 0
युधिष्ठिर उवाच 001
कन्यायां प्राप्तशुल्कायां पतिश्चेन्नास्ति कश्चन । 001a
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ॥ 001c
भीष्म उवाच । 002
या पुत्रकस्य ऋद्धस्य प्रतिपाल्या तदा भवेत् । 002a
अथवा सा हरेच्छुल्कं क्रीता शुल्कप्रदस्य सा ॥ 002c
तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् । 003a
न तस्मान्मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन ॥ 003c
स्वयंवृतेन साज्ञप्ता पित्रा वै प्रत्यपद्यत । 004a
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ॥ 004c
एतत्तु नापरे चक्रुरपरे जातु साधवः । 005a
साधूनां पुनराचारो गरीयान्धर्मलक्षणः ॥ 005c
अस्मिन्नेव प्रकारे तु सुक्रतुर्वाक्यमब्रवीत् । 006a
नप्ता विदेहराजस्य जनकस्य महात्मनः ॥ 006c
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् । 007a
अनुप्रश्नः संशयो वा सतामेवमुपालभेत् ॥ 007c
असदेव हि धर्मस्य प्रदानं धर्म आसुरः । 008a
नानुशुश्रुम जात्वेनामिमां पूर्वेषु कर्मसु ॥ 008c
भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोस्तुल्य एव तु । 009a
रतिः साधारणो धर्म इति चाह स पार्थिवः ॥ 009c
युधिष्ठिर उवाच । 010
अथ केन प्रमाणेन पुंसामादीयते धनम् । 010a
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥ 010c
भीष्म उवाच । 011
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । 011a
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ 011c
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः । 012a
दौहित्र एव तद्रिक्थमपुत्रस्य पितुर्हरेत् ॥ 012c
ददाति हि स पिण्डान्वै पितुर्मातामहस्य च । 013a
पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः ॥ 013c
अन्यत्र जामया सार्धं प्रजानां पुत्र ईहते । 014a
दुहिताऽन्यत्र जातेन पुत्रेणापि विशिष्यते ॥ 014c
दौहित्रकेण धर्मेण तत्र पश्यामि कारणम् । 015a
विक्रीतासु हि ये पुत्रा भवन्ति पितुरेव ते ॥ 015c
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः । 016a
आसुरादधिसम्भूता धर्माद्विषमवृत्तयः ॥ 016c
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः । 017a
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥ 017c
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति । 018a
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ॥ 018c
सप्तावरे महाघोरे निरये कालसाह्वये । 019a
स्वेदं मूत्रं पुरीषं च तस्मिन्मूढः समश्नुते ॥ 019c
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् । 020a
अल्पो वा बहु वा राजन्विक्रयस्तावदेव सः ॥ 020c
यद्यप्याचरितः कैश्चिन्नैष धर्मः सनातनः । 021a
अन्येषामपि दृश्यन्ते लोभतः सम्प्रवृत्तयः ॥ 021c
वश्यां कुमारीं बलतो ये तां समुपभुञ्जते । 022a
एते पापस्य कर्तारस्तमस्यन्धे च शेरते ॥ 022c
अन्योप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः । 023a
अधर्ममूलैर्हि धनैस्तैर्न धर्मोऽथ कश्चन ॥ ॥ 023c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अशीतितमोऽध्यायः ॥ 80 ॥
13-80-1 शुल्कदश्चेत्प्रोषितस्तद्भयादन्यश्च न वृणुते तदा तत्पित्रा किं कर्तव्यमिति प्रश्नार्थः ॥ 13-80-2 या कन्या पितुः प्रतिपाल्या पिता च यदि तत् शुल्कं परपक्षीयेभ्यः परावृत्य न दद्यात्तर्हि सा कन्या शुल्कप्रदस्यैव ज्ञेया ॥ 13-80-4 स्वयंवृतेति सावित्रीति धर्मज्ञानपरा जना इति च.ध.पाठः ॥ 13-80-8 धर्मस्य स्त्रीणामस्वातन्त्र्यलक्षणस्य धर्मस्य प्रदानं खण्डनं यत्स आसुरो धर्मः एतां पद्धतिम् । पूर्वेषु वृद्धेषु । कर्मसु विवाहेषु । जात्वेव तदिदं पूर्वजन्मस्विति ध.पाठः ॥ 13-80-14 जामया कन्ययापि तामपेक्ष्येत्यर्थः । अन्यत्र जायते सोपि प्रजया पुत्र ईयते इति ट.थ.ध.पाठः ॥ 13-80-19 कालसाह्नये कालसूत्राख्ये ॥ 13-80-22 बलतो वश्यां नतु स्वच्छन्दत इत्यर्थः ॥ 13-80-23 अन्योपि पशुरपि ॥