अध्यायः 077
गुरुनियोगाद्दिव्यपुष्पनयनार्थं गतेन विपुलेन मध्येमार्गं नरवरमिथुनात्स्वगतिनिन्दाश्रवणम् ॥ 1 ॥ निन्दितगतिप्रापकस्वदुश्चरितं चिन्तयता तेन चिराय तदनुस्मरणम् ॥ 2 ॥
भीष्म उवाच । 001
विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः । 001a
तपोयुक्तमथात्मानममन्यत स वीर्यवान् ॥ 001c
स तेन कर्मणा स्वर्गं पृथिवीं पृथिवीपते । 002a
चचार गतभीः प्रीतो लब्धकीर्तिवरो नृप ॥ 002c
उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः । 003a
कर्मणा तेन कौरव्य तपसा विपुलेन च ॥ 003c
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन । 004a
रुच्या भगिन्या आदानं प्रभूतधनधान्यवत् ॥ 004c
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना । 005a
बिभ्रती परमं रूपं जगामाथ विहायसा ॥ 005c
तस्याः शरीरात्पुष्पाणि पतितानि महीतले । 006a
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥ 006c
तान्यगृह्णात्ततो राजन्रुचिर्ललितलोचना । 007a
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ॥ 007c
तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती । 008a
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥ 008c
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी । 009a
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहम् ॥ 009c
पुष्पाणि तानि दृष्ट्वा तु तदाङ्गेन्द्रवराङ्गना । 010a
भगिनीं चोदयामास पुष्पार्थे चारुलोचना ॥ 010c
सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना । 011a
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ॥ 011c
ततो विपुलमानाय्य देवशर्मा महातपाः । 012a
पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ॥ 012c
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः । 013a
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ॥ 013c
यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् । 014a
अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ॥ 014c
स ततस्तानि जग्राह दिव्यानि रुचिराणि च । 015a
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ॥ 015c
सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः । 016a
तदा जगाम तूर्णं च चम्पां चम्पकमालिनीम् ॥ 016c
स वने निर्जने तात ददर्श मिथुनं नृणाम् । 017a
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ॥ 017c
तत्रैकस्तूर्णमगमत्तत्पदे च विवर्तयन् । 018a
एकस्तु न तदा राजंश्चक्रतुः कलहं ततः ॥ 018c
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथाऽपरः । 019a
पतितेति च तौ राजन्परस्परमथोचतुः ॥ 019c
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा । 020a
सहसोद्दिश्य विपुलं ततो वाक्यमथोचतुः ॥ 020c
आवयोरनृतं प्राह यस्तस्याभूद्द्विजस्य वै । 021a
विपुलस्य परे लोके या गतिः सा भवेदिति ॥ 021c
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् । 022a
एवं तीव्रतपाश्चाहं कष्टश्चायं परिश्रमः ॥ 022c
मिथुनस्यास्य किं मे स्यात्कृतं पापं यथा गतिः । 023a
अनिष्टा सर्वभूतानां कीर्तिताऽनेन मेऽद्य वै ॥ 023c
एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम । 024a
अवाङ्मुखो दीनमना दध्यौ दुष्कृतमात्मनः ॥ 024c
ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः । 025a
अपश्यद्दीव्यमानान्वै लोभामर्षान्वितांस्तथा ॥ 025c
कुर्वतः शपथं तेन यः कृतो मिथुनेन तु । 026a
विपुलं वै समुद्दिश्य तेपि वाक्यमथाब्रुवन् ॥ 026c
लोभमास्थाय योऽस्माकं विषमं कर्तुमुत्सहेत् । 027a
विपुलस्य परे लोके या गतिस्तामवाप्नुयात् । 027c
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम् ॥ 028a
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ॥ 028c
स प्रदध्यौ तथा राजन्नग्नावग्निरिवाहितः । 029a
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ॥ 029c
तस्य चिन्तयतस्तात बह्वीर्वाचो निशम्य तु । 030a
इदमासीन्मनसि च रुच्या रक्षणकारितम् ॥ 030c
लक्षणं लक्षणेनैव वदनं वदनेन च । 031a
विधाय न मया चोक्तं सत्यमेतद्गुरोस्तथा ॥ 031c
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा । 032a
अमन्यत महाभाग तथा तच्च न संशयः ॥ 032c
स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ । 033a
पूजयामास च गुरुं विधिवत्स गुरुप्रियः ॥ ॥ 033c
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥
13-77-4 आदीयतेऽस्मिन्बान्धवैर्दत्तं उपायनादिकं स आदानं विवाहाद्युत्सवः । प्रभूतं बहुधनादिकं यत्र ॥ 13-77-7 निमन्त्रकः आकारणार्थं दूतः ॥ 13-77-18 तत्पदे इतरस्य पदे पांसुषु व्यक्ते आकर्षणेन विवर्तयन् विषमतां नयन् ॥ 13-77-21 वचः श्रुत्वा तथाविधमिति ध.पाठः ॥ 13-77-30 रुच्याः गुरुभार्यायाः ॥ 13-77-31 लक्षणं स्त्रीपुंसयोरसाधारणं चिह्नं विधाय एकीकृत्य ॥