अध्यायः 024

अथ दानधर्मपर्व ॥ 1 ॥

नारदेन गरुडं प्रति विनतायाः कद्रूदास्यनिवेदनम् ॥ 1 ॥ तच्छ्रवणखिन्नेन तेन कद्रूं प्रति स्वमातुर्दास्यान्मोचनयाचना ॥ 2 ॥ कद्र्वा गरुडम्प्रत्यमृतानयने मातुर्दास्यान्मोचनोक्तिः ॥ 3 ॥

भीष्म उवाच । 001
ततः कद्रूर्हसन्ती च विनतां धर्मचारिणीम् । 001a
दासीवत्प्रेषयामास सा च सर्वं चकार तत् ॥ 001c
न विवर्णा न सङ्क्षुब्धा न च क्रुद्धा न दुःखिता । 002a
प्रेष्यकर्म चकारास्या विनता कमलेक्षणा ॥ 002c
इमा दिशश्चतस्रोऽस्याः प्रेष्यभावेन वर्तिताः । 003a
अथ स्म वैनतेयं वै बलदर्पौ समीयतुः ॥ 003c
तं दर्पवशमापन्नं परिधावन्तमन्तिकात् । 004a
ददर्श नारदो राजन्देवर्षिर्दर्पसंयुतम् ॥ 004c
तमब्रवीच्च देवर्षिर्नारदः प्रहसन्निव । 005a
किं दर्पवशमापन्नो न वै पश्यसि मातरम् ॥ 005c
बलेन दृप्तः सततमहम्मानकृतः सदा । 006a
दासीं पन्नगराजस्य मातुरन्तर्गृहे सतीम् ॥ 006c
तमब्रवीद्वैनतेयः कर्म किं तन्महामते । 007a
जनयित्री मयि सुते जाता दासी तपस्विनी ॥ 007c
अथाब्रवीदृषिर्वाक्यं दीव्यती विजिता खग । 008a
निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह ॥ 008c
गरुड उवाच । 009
कथं जिता निकृत्या सा भगवञ्जननी मम । 009a
ब्रूहि तन्मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम् ॥ 009c
ततस्तस्य यथावृत्तं सर्वं तन्नारदस्तदा । 010a
आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः ॥ 010c
तच्छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत् । 011a
जगर्हे पन्नगान्सर्वान्मात्रा सह परन्तपः ॥ 011c
ततस्तु रोषाद्दुःखाच्च तूर्णमुत्पत्य पक्षिराट् । 012a
जगाम यत्र माताऽस्य कृच्छ्रे महति वर्तते ॥ 012c
तत्रापश्यत्ततो दीनां जटिलां मलिनां कृशाम् । 013a
तोयदेन प्रतिच्छन्नां सूर्याभामिव मातरम् ॥ 013c
तस्य दुःखाच्च रोषाच्च नेत्राभ्यामश्रु चास्रवत् । 014a
प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः ॥ 014c
अनुक्त्वा मातरं किञ्चित्पतत्रिवरपुङ्गवः । 015a
कद्रूमेव स धर्मात्मा वचनं प्रत्यभाषत ॥ 015c
यदि धर्मेण मे माता जिता यद्यप्यधर्मतः । 016a
ज्येष्ठा त्वमसि मे माता धर्मः सर्वः स मे मतः ॥ 016c
इयन्तु मे स्यात्कृपणा मयि पुत्रेऽम्ब दुःखिता । 017a
अनुजानीहि तां साधु मत्कृते धर्मदर्शिनि ॥ 017c
कद्रूः श्रुत्वास्य तद्वाक्यं वैनतेयस्य धीमतः । 018a
उवाच वाक्यं दुष्प्रज्ञा परीता दुःखमूर्च्छिता ॥ 018c
नाहं तव न ते मातुर्वैनतेय कथञ्चन । 019a
कुर्यां प्रियमनिष्टात्मा मां ब्रवीषि खग द्विज ॥ 019c
तां तदा ब्रुवतीं वाक्यमनिष्टं क्रूरभाषिणीम् । 020a
दारुणां सूनृताभिस्तामनुनेतुं प्रचक्रमे ॥ 020c
गरुड रुवाच । 021
ज्येष्ठा त्वमसि कल्याणि मातुर्मे भामिनि प्रिया ।सोदर्यी मम 021a
चासि त्वं ज्येष्ठा माता न संशयः ॥ 021a
कद्रूरुवाच । 022
विहङ्गम यथाकामं गच्छ कामगम द्विज । 023a
सूनृताभिस्त्वया माता नादासी शक्यमण्डज ॥ 023c
अमृतं यद्याहरेस्त्वं विहङ्गं जननीं तव । 024a
अदासीं मम पश्येमां वैनतेय न संशयः ॥ ॥ 024c

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥