अध्यायः 319
याज्ञवल्क्येन जनकम् प्रति सात्विकादितारतम्यनिरूपणम् ॥ 1 ॥ जनकेन याज्ञवल्क्यम् प्रति तत्वकथनप्रार्थना च ॥ 2 ॥
याज्ञवल्क्य उवाच 001
एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम । 001a
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥ 001c
अव्यक्तरूपो भगवाञ्शतधा च सहस्रधा । 002a
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ 002c
कोटिशश्च करोत्येव प्रकृत्याऽऽत्मानमात्मना । 003a
सात्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् ॥ 003c
तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः । 004a
केवलेनेह पुण्येन भतिभूर्ध्वामवाप्नुयात् ॥ 004c
पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् । 005a
द्वन्द्वमेषां त्रयाणां तु सन्निपातं च तत्वतः ॥ 005c
सत्वस्य रजसश्चैव तमसश्च शृणुष्व मे । 006a
सत्वस्य तु रजो दृष्टं रजसश्च तमस्तथा ॥ 006c
तमसश्च तथा सत्वं सत्वस्याव्यक्तमेव च । 007a
अध्यक्तः सत्वसंयुक्तो देवलोकमयाप्नुयात् ॥ 007c
रजःसत्वसमायुक्तो मानुषेषु प्रपद्यते । 008a
रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते ॥ 008c
राजसैस्तामसैः सत्वैर्युक्तो मानुषमाप्नुयात् । 009a
पुण्यपापवियुक्तानां स्थानमाहुर्महात्मनाम् ॥ 009c
शाश्वतं चाव्ययं चैवमक्षयं चामृतं च तत् । 010a
ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् । 010c
अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् ॥ 010e
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप । 011a
स एष प्रकृतिस्थो हि तत्स्थ इत्यभिधीयते ॥ 011c
अचेतना चैव मता प्रकृतिश्चापि पार्थिव । 012a
एतेनाधिष्ठिता चैव सृजते संहरत्यपि ॥ 012c
जनक उवाच 013
अनादिनिधनावेतावुभावेव महामते । 013a
अमूर्तिमन्तावचलावप्रकम्प्यगुणागुणौ ॥ 013c
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः । 014a
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ॥ 014c
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे । 015a
साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥ 015c
निस्तत्वं केवलत्वं च विनाभावं तथैव च । 016a
दैवतानि च मे ब्रूहि देहं यान्याश्रितानि वै ॥ 016c
तथैवोत्क्रामिणः स्थानं देहिनो वै विपद्यतः । 017a
कालेन यद्धि प्राप्नोति स्थानं तत्प्रब्रवीहि मे ॥ 017c
साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च । 018a
अरिष्टानि च तत्त्वानि वक्तुमर्हसि सत्तम । 018c
विदितं सर्वमेतत्ते पाणावामलकं यथा ॥ 018e
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनविंशत्यधिकत्रिशततमोऽध्यायः ॥ 319 ॥
12-319-12 सचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिवेति ट. ड. पाठः ॥ 12-319-13 अप्रकम्प्यौ व्रणाव्रणाविति ट. ड. पाठः । अप्रकम्प्यौ वृषावृषाविति थ. पाठः ॥ 12-319-16 अस्तित्वं केवलत्वं चेति झ. पाठः ॥ 12-319-17 देहिनोऽपि वियुज्यत इति ट. पाठः ॥ 12-319-18 अनुक्तानि च तत्वेनेति ट. पाठः ॥