अध्यायः 146

कपोतस्य वह्निप्रवेशदर्शिना व्याधेन आत्मोपालम्भपूर्वकं स्वप्राणविमोक्षणायानशनादिना शरीरशोषणाध्यवसायः ॥ 1 ॥ भीष्म उवाच 001
ततः स लुब्धकः पश्यन्क्षुधयाऽपि परिप्लुतः । 001a
कपोतमग्निपतितं वाक्यं पुनरुवाच ह ॥ 001c
किमीदृशं नृशंसेन मया कृतमबुद्धिना । 002a
भविष्यति हि मे नित्यं पातकं भुवि जीवतः । 002c
स विनिन्दंस्तथाऽऽत्मानं पुनः पुनरुवाच ह ॥ 002e
धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम् । 003a
शुभं कर्म परित्यज्य सोऽहं शकुनिलुब्धकः ॥ 003c
नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः । 004a
दत्तः स्वमांसं दहता कपोतेन महात्मना ॥ 004c
सोहं त्यक्ष्ये प्रियान्प्राणान्पुत्रान्दारान्विसृज्य च । 005a
उपदिष्टो हि मे धर्मः कपोतेनात्र धर्मिणा ॥ 005c
अद्यप्रभृति देहं स्वं सर्वभोगैर्विवर्जितम् । 006a
यथा स्वल्पं सरो ग्रीष्मे शोषयिष्याम्महं तथा ॥ 006c
क्षुत्पिपासातपसहः कृशो धमनिसन्ततः । 007a
उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम् ॥ 007c
अहो देहप्रदानेन दर्शिताऽतिथिपूजना । 008a
तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः ॥ 008c
दृष्टो धर्मो हि धर्मिष्ठे यादृशो विहगोत्तमे । 009a
एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः ॥ 009c
महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः ॥ 010ac
ततो यष्टिं शलाकां च धारकं पञ्जरं तथा । 011a
तां च बद्धां कपोतीं स प्रमुच्य विससर्ज ह ॥ 011c

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ 146 ॥

12-146-4 प्रत्यादेशः धिक्कारपूर्वक उपदेशः ॥