अध्यायः 097

भीष्मेण युधिष्ठिरम् प्रति सयुक्तिकं युद्धस्य धर्म्यत्वसमर्थनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
क्षत्रधर्माद्धि पापीयान्न धर्मोऽस्ति नराधिप । 001a
अपयाने च युद्धे च राजा हन्ति महाजनम् ॥ 001c
अथ स्म कर्मणा केन लोकाञ्जयति पार्थिवः । 002a
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥ 002c
भीष्म उवाच 003
निग्रहेण च पापानां साधूनां सङ्ग्रहेण च । 003a
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ॥ 003c
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः । 004a
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ॥ 004c
अपविध्यन्ति पापानि दानयज्ञतपोबलैः । 005a
अनुग्रहेण भूतानां पुण्यमेषां विवर्धते ॥ 005c
यथैव क्षेत्रनिर्याता निर्यातं क्षेत्रमेव च । 006a
हिनस्ति धान्यकक्षं च न च धान्यं विनश्यति ॥ 006c
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्याननेकधा । 007a
तस्यैषा निष्कृतिर्दृष्टा भूतानां भावनं पुनः ॥ 007c
यो भूतानि सदाऽनर्थाद्वधात्क्लेशाच्च रक्षति । 008a
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ॥ 008c
स सर्वयज्ञैरीजानो राजाऽथाभयदक्षिणैः । 009a
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥ 009c
ब्राह्मणार्थे समुत्पन्ने योऽभिनिष्पत्य युध्यति । 010a
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः ॥ 010c
अभीतो विकिरञ्शत्रून्प्रतिगृह्य शरांस्तथा । 011a
न तस्मान्त्रिदशाः श्रेयो भुवि पश्यन्ति किञ्चन ॥ 011c
तस्य शस्त्राणि यावन्ति त्वचं भिन्दन्ति संयुगे । 012a
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ॥ 012c
यदस्य रुधिरं गात्रादाहवे सम्प्रवर्तते । 013a
सह तेनैव स्रावेण सर्वपापैः प्रमुच्यते ॥ 013c
यानि दुःखानि सहते प्राणानामतिपातने । 014a
न तपोऽस्ति ततो भूय इति धर्मविदो विदुः ॥ 014c
पृष्ठतो भीरवः सङ्ख्ये वर्तन्ते धर्मपूरुषाः । 015a
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ॥ 015c
यदि शूरं तथा क्षेमे प्रतीक्षेरन्यथा भये । 016a
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ॥ 016c
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् । 017a
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ॥ 017c
पुरुषाणां समानानां दृश्यते महदन्तरम् । 018a
सङ्ग्रामेऽनीकवेलायामुत्कृष्टेषु पतत्सु च ॥ 018c
पतत्यभिमुखं शूरः परान्भीरुः पलायते । 019a
आस्थाय स्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ॥ 019c
मा स्म तांस्तादृशांस्तात जनिष्टाऽधर्मपूरुषान् ॥ 020ac
ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः । 021a
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः ॥ 021c
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति । 022a
तं हन्युः काष्ठलोहैर्वा दहेयुर्वा कटाग्निना । 022c
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ॥ 022e
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् । 023a
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ॥ 023c
अविक्षतेन देहेन प्रलयं योऽधिगच्छति । 024a
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥ 024c
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते । 025a
शौण्डीराणामशौण्डीर्यमधर्मं कृपणं च तत् ॥ 025c
इदं कृच्छ्रमहो दुःखं पापीय इति निष्टनन् । 026a
प्रतिध्वस्तमुखः पूतिरमात्याननुशोचयन् ॥ 026c
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति । 027a
वीरो दृप्तो मनस्वी च नेदृशं मृत्युमर्हति ॥ 027c
रणेषु कदनं कृत्वा सुहृद्भिः प्रतिपूजितः । 028a
तीक्ष्णैः शस्त्रैरभिक्लिष्टः क्षत्रियो मुत्युमर्हति ॥ 028c
शूरो हि सत्वमन्युभ्यामाविष्टो युध्यते भृशम् । 029a
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ॥ 029c
स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् । 030a
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ॥ 030c
सर्वोपायै रणमुखमातिष्ठंस्त्यक्तजीवितः । 031a
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ॥ 031c
यत्रयत्र हतः शूरः शत्रुभिः परिवारितः । 032a
अक्षयांल्लभते लोकान्यदि दैन्यं न सेवते ॥ 032c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥

12-97-1 महाजनं कटकाश्रितं वैश्यादिजनम् ॥ 12-97-2 केन तद्वधप्रायश्चित्तं कृत्वा पुण्यफलमाप्नोतीत्यर्थः ॥ 12-97-4 उपरुन्धन्ति पीडयन्ति ॥ 12-97-5 अपविध्यन्ति दूरीकुर्वन्ति ॥ 12-97-6 निर्याता तृणाद्यपनयेन शोधकः । कक्षं तृणं । क्षेत्रनिर्वाहो निर्दहेत्क्षेत्रमेकदा इति द. पाठः ॥ 12-97-7 भावनं वर्धनम् । पावनं महदिति द. पाठः ॥ 12-97-10 आत्मानं देहयूपं यज्ञस्तम्भम् उत्सृज्य उच्छ्रित्य । यज्ञो युद्धयज्ञः ॥ 12-97-18 अनीकवेलायाम् अनीकानां सङ्घट्टकाले ॥ 12-97-19 विषमे प्राणसङ्कटे त्यजन् भीरुरिति सम्बन्धः ॥ 12-97-22 ते तृणमये कटे बद्ध्वा दहनं कटाग्निना दाहः ॥ 12-97-25 शौण्डीराणां शूरत्वाभिमानवताम् ॥ 12-97-26 निष्टनञ्शब्दं कुर्वन् । पूतिः दुर्गन्धिः । अमात्यान्पुत्रान् ॥