अध्यायः 095

भीष्मेण युधिष्ठिरम् प्रति युद्धधर्मकथनम् ॥ 1 ॥ युधिष्ठिर उवाच 001
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि । 001a
कस्तस्य विजये धर्मो ह्येतं पृष्टो ब्रवीहि मे ॥ 001c
भीष्म उवाच 002
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः । 002a
ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा ॥ 002c
मम धर्मबलिं दत्त किंवा मां प्रतिपत्स्यथ । 003a
ते चोक्तमागतं तत्र वृणीयुः कुशलं भवेत् ॥ 003c
ते चेदक्षत्रियाः सन्तो विरुध्येरन्कथञ्चन । 004a
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप ॥ 004c
अशस्त्रं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः । 005a
त्राणायाप्यसमर्थं तं मन्यमानमतीव च ॥ 005c
युधिष्ठिर उवाच 006
अथः यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत् । 006a
कथं स्प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह ॥ 006c
भीष्म उवाच 007
नासन्नह्यो नाकवचो योद्धव्यः क्षत्रियो रणे । 007a
एक एकेन भाव्यश्च विसृजेति क्षिपामि च ॥ 007c
स चेत्सन्नद्ध आगच्छेत्सन्नद्धव्यं ततो भवेत् । 008a
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् ॥ 008c
स चेन्निकृत्या युध्येत निकृत्या प्रतियोधयेत् । 009a
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् ॥ 009c
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी । 010a
व्यसने न प्रहर्तव्यं न भीताय जिताय च ॥ 010c
नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम् । 011a
यथार्थमेव योद्धव्यं न क्रुद्ध्येत जिघांसतः ॥ 011c
'नास्त्येकस्य गजो युद्धे गजश्चैकस्य विद्यते । 012a
न पदातिर्गजं युध्येन्न गतेन पदातिनम् ॥ 012c
हस्तिना योधयेन्नागं कदाचिच्छिक्षितो हयः । 013a
दिव्यास्त्रबलसम्पन्नः कामं युध्येत सर्वदा । 013c
नागे भूमौ समे चैव रथेनाश्वेन वा पुनः ॥ 013e
रामरावणयोर्युद्धे हरयो वै पदातयः । 014a
लक्ष्मणश्च महाभागस्तथा राजन्विभीषणः ॥ 014c
रावणस्यान्तकाले च रथेनैन्द्रेण राघवः । 015a
निजघान दुराचारं रावणं पापकारिणम् ॥ 015c
दिव्यास्त्रबलसम्पन्ने सर्वमेतद्विधीयते । 016a
देवासुरेषु सर्वेषु दृष्टमेतत्पुरातनैः ॥' 016c
[साधूनां तु यदा भेदात्साधुश्चेद्व्यसनी भवेत् ।] 017a
निष्प्राणो नाभिहन्तव्यो नानपत्यः कथञ्चन | 017c
भग्नशस्त्रो विपन्नश्च कृत्तज्यो हतवाहनः || 017e
चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहे भवेत् | 018a
निर्व्रणश्च स भोक्तव्य एष धर्मः सनातनः ॥ 018c
तस्माद्धर्मेण योद्धव्यमिति स्वायम्भुवोऽब्रवीत् । 019a
सत्सु नित्यः सतां धर्मस्तमास्थाय न नाशयेत् ॥ 019c
यो वै जयत्यधर्मेण क्षत्रियो धर्मसङ्गरः । 020a
आत्मानमात्मना हन्ति पापो निकृतिजीवनः ॥ 020c
कर्म चैतदसाधूनां साधून्योऽसाधुना जयेत् । 021a
धर्मेण निधनं श्रेयो न जयः पापकर्मणा ॥ 021c
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव । 022a
मूलानि च प्रशाखाश्च दहन्समधिगच्छति ॥ 022c
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति । 023a
स वर्धमानस्तेनैव पापः पापे प्रसज्जति ॥ 023c
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव । 024a
अश्रद्दधानश्च भवेद्विनाशमुपगच्छति | 024c
स बद्धो वारुणैः पाशैरमर्त्यैरवमन्यते || 024e
महादृतिरिवाध्मातः स्वकृतेनैव वर्धते । 025a
ततः समूलो ह्रियते नदीकूलादिव द्रुमः ॥ 025c
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि । 026a
तस्माद्धर्मेण विजयं कोशं लिप्सेत भूमिपः ॥ 026c

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चनवतितमोऽध्यायः ॥ 95 ॥

12-95-2 राष्ट्रं परकीयम् ॥ 12-95-5 त्राणायाप्यसमर्थं परं चातीव मन्यमानं क्षत्रियमशस्त्रं ज्ञात्वाऽपरो हीनोऽपि शस्त्रं गृह्णाति ॥ 12-95-11 लिप्तो विषदिग्धः । कर्णी ऋजुः प्रतीपकण्टकः ॥ 12-95-25 महादृतिर्महांश्चर्मकोशः । आध्मातो वायुना पूरितः ॥